← अध्यायः १७ पुरुषोत्तमसंहिता
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीमत्पांचरात्रे श्रीपुरुषोत्तमसंहितायां
अष्टादशोध्यायः
प्रतिष्ठास्नपन विधिः.
नयनोन्मीलनं
अधात स्संप्रवक्ष्यामि प्रतिष्ठास्नपनक्रमम्
नयनोन्मीलनं कुर्याद्बिंबस्य तु विथानतः. 1
मधुवातेति मंत्रेण दृष्टिमुद्घाटनं चरेत्
स्नपनार्थरक्षा बंधनं
म्नपनार्धं ततः कुर्या द्रक्षाबंधन मादितः. 2
(सौवर्णक्षौमकार्पास सूत्रैःकुर्या द्यधारुचि)सौवर्ण सूत्रं क्षौमं वा नोचेत्कार्पासमेववा
तंतुभिः पंचभि र्वापि सप्तभि र्दाकृतं शुचि. 3
षष्ट्युत्तरशतैश्चैव क्रमुकैस्तच्चतुर्गुणै
क्रमुकार्थतद्थरै र्वा कदळ्यादिफलैर्युतम्. 4
खारिद्वयप्रमाणेन तंडुलैन च पूरितॆ
सौवर्णे राजिते वापि ताम्रपात्रेधवा गुरुः
निक्षिप्य वस्त्रमाच्छाद्य परिचारक मूर्धिनि
विन्यस्य नृत्तगीताद्यैः छत्रचामरवैभवैः. 6
अनेक दीपसंयुक्तं (वितानध्वजशोभितम्) वितानेन समन्वितः
शाकुनादिमहासूक्त पठद्भिड्ब्राह्मणैन्सह. 7
देवागारं परिक्रम्य त्रिवारं यागमंट पे
बिंबस्य पूर्वदिग्भागे गोमयालिप्तभूतले. 8
तत्बात्रंतु विनिक्षिप्य सूत्रमंत्रेण पूजयेत्
प्रोक्ष्यतोयेनतत्सूत्रंगृहीत्वाहस्तयोर्द्वयोः. 9
अंगुष्ठानामिकाभ्यांतु अपराजितमंत्रतः
चंदनं च समालिप्य सूत्रं बिंबस्य दक्षिणे. 10
हस्तेचैव श्रियादीनां बध्नीया द्दक्षिणे तरे
सूत्रं दक्षिणहस्तेन स्पृश न्ने काग्रमानसः. 11
अस्त्रमंत्रं जपित्वाध देवमर्ष्यादिभि र्यजेत्
स्नपन मंटप लक्षणं
स्नपनार्थं प्रकुर्वीत मंटपं लक्षणान्वितम्. 12
दशहस्तप्रविस्तारं द्विगुणेनायतं शुभम्
चतुर्दिक्षु चतुद्द्वारं तोरणैश्च विराजितम्. 13
मंटपं तत्त्रिधाकृत्वा तृतीयां सेध पश्चिमे
चतुर्हस्तां स्नानवेदीं चतुरश्रां मनोहराम्. 14
हस्तोच्छेधा मूर्थ्यभागे वहयेन विराजिताम्
कृत्वा तदुत्तरे पार्श्वे जलकुल्यां प्रकल्पयेत्. 15
तन्मंटपस्य चैशान्ये सुगंथ जलपूरिताम्
जलद्रोणीं कटाहं वा निक्षिप्या च्छादये ज्जलम्. 16
नवेन वाससा वेष्ठ्य पवमानं समुच्चरन्
अभिमंत्य्रततोर्घ्यादि पूजा द्रव्यां श्च कल्पये. 17
एकाशीति कलशस्थापन मंडललक्षणं
चंदनार्द्राणि सूत्राणि चतुर्दशनिपादयेत्
ततोदगायतानि स्युःकोष्ठान्येकोन नप्ततिः. 18
शतंतु सूत्रविस्तारं षोडशांगुल सम्मितम्
अष्टदिक्षु तथा मध्ये प्रत्येकं नवभूमिषु. 19
नवकाष्ठानि संगृह्य शेषकोष्ठानि मार्जयेत्
एकाशीतिपदे ष्वेवं व्रीहिभिस्तंडुलैस्तिलैः. 20
तुर्यांशेन क्रमा त्कुर्या त्पृधक्पीठानिकल्पये
वीथिकासु कुशान्यस्य सौवर्णान् राजितास्तथा. 21
कलश लक्षणं
ताम्रजान् मृण्मया न्वाधकलशान् लक्षणान्वितान्.
पक्वबिंबसमानाभान् अच्छिद्रा न्फोटवर्जितान्. 22
स्वनवंता नभिन्नांश्च कालमंडलवर्जितान्
कलशान् विष्णुगायत्य्रा प्रक्षाळ्य नवतंतुभिः 23
ततुं तन्वेति मंत्रेण वेष्ट्यपश्चिमभूतले
ध्यान्यपीठं विथा यास्मि न्कलशानधिवासये. 24
विष्णुमंत्रेण प्रागग्रा सुदगग्रान्कुशान्‌ न्यसेत्
कुशेषु तेषु तत्कुभान्निक्षिवे त्तानधोमुखान्‌. 25
प्रणवं सम्य गुच्चार्य तत्कुंभोपरि पूर्ववत्
परिस्तीर्य ततो दर्भास्मंत्रेण परमेष्ठिना. 26
पुरुषे णार्घ्यतोयेनप्रोक्षयेत्प्राङ्मुखस्स्वयम्
विश्वेनाक्षतविन्यासं कृत्वा कुंभानि तानिवै. 27
उत्तानानि ततः कृत्वा निवृत्या ह्वयविद्यया
आज्येन विष्णुगायत्य्रा शु मष्टोत्तरं हुसेत्. 28
संपाताज्येन संस्स्मस्यन्न पनद्रव्यसंचयम्
कलशस्थापन विधिः
जलेन पूरयेदर्धं कलशा न्विष्टुविद्यया. 29
मध्ये कुंभेघृतं न्यस्य प्राच्यामुष्णोदकं न्यसेत्
रत्न कुंभं त धाग्नेये फलकुंभं तु दक्षिणे 30
नैरुते लोहकुंभं तु वारुण्यां मार्जनोदकम्.
गंधोदकं च वायव्यां कौबेर्या मक्षतोदकम् 31
यनोदकं त धैशान्यां तद्बहिः पूर्वदिक्‌स्थिते.
नवके मध्यमे पाद्यकुंभं तत्र निवेशयेत्. 32
अर्घ्यं याम्येतधाचामं वारुणे चोत्तरेतथा
पंचगव्यं तधाग्नेयेमध्ये दधिघटं न्यसेत्. 33
नैरुतौ च तधा क्षीरं वायौ मधुघटं न्यसेत्
कषायकुंभ मीशान्यां सर्वत्रपरितोघटीन्‌. 34
शुद्धोदकां श्च तुष्षष्टि मष्टा वष्टौ निवेशयेत्
चतुर्विंशति दर्भैश्चकूर्चां कृत्वातु मध्यमे. 35
घृतकुंभेन्यसे त्येष जलकुंभेषु सर्वशः
सप्तभिः पंचभि र्वाध कृतान्‌कूर्चान्‌ विनिक्षिपेत्. 36
पिधाय कुंभान्‌ चक्रेणशरावैर्वेष्टयेत्क्रमात्‌.
वासोभिर्द्रव्यकलशान् इमं वस्त्राणि मंत्रतः. 37
अन्यानेकैकवस्त्रेणच्छादये न्मंत्र मुच्चरन्.
ऋत्विग्भिस्सहदेवस्य मन्निधें प्राप्य देशिकः. 38
वेदवाद्येषु घॆषेषु प्रवृत्तेनर्तनादिके.
होमं
आज्येन मूलमंत्रेण जुहुयात्कुंभसंख्यया. 39
संपाताज्येन कुंभेषु देवतावाहनं चरेत्
कलशाधिदेवता वाहनविधिः
घृतकुंभे वासुदेवं उष्णकुंभे तु पूरुषम्. 40
फलकुंभे सत्यदेवं अच्युतं मार्जरोदके
आनंतं बीजकलशे रत्नकुंभे तु केशवम्. 41
नारायणं लोहकुंभे गंधतोयेतु माधवम्
यवोदकेतु गोविंदं पोद्ये विष्णुं समर्चयेत्. 42
मधुसूदन मर्घ्येतु कुंभे चाचमनीयके
त्रिविक्रमं पंचगव्ये वामनं श्रीधरं तथा. 43
दधिकुंभे क्षीरघटे हृषीकेशं समर्चयेत्
पद्मनाभं मधुघटेत्वक्कषायोदकेक्रमात्. 44
दामोदरं यजेदत्र पीठपूजापुरस्सरम्
कलशास्पदधान्येषु कलशेषु वसुंधराम्. 45
कूर्चेष्वस्त्रं चक्रिकासु हेतिराजं तधैवच
वस्त्रेषु विष्णुं संपूज्य स्नापये दुक्तवर्त्मना. 46
विष्णुगायत्य्राच ऋतिगुद्धृतं पाद्यकुंभकम्
हस्तेगृहीत्व कूर्चेन तत्कुभस्थितवारिणा. 47
स्नपनं
इदं विष्णुरिति पोक्ष्य स्नापये त्पुरुषोत्तमम्
मूलमंत्रेण चार्घ्यादि दीपांतैरर्चयेद्विभुम्. 48
प्रतिद्रव्यघटस्नाने मूर्धानं दिव इत्यृचा
मृद्भि रेकोसविंशद्भि रालिप्य कमलासनः 49
पंचवारुणिकैर्मंतैःजलैःप्रक्षाळ्यदेशिकः
आपोवे त्यर्घ्यतोयेन पूर्ववत्स्नापयेद्थरिम्. 50
तद्पिष्टोरिति मंत्रेण तधाचमनवारिणा
पवित्रं तेति मंत्रेण पंचगन्याभिषेचनम्. 51
घृतमंत्रेण मध्यस्थ घृतकुंभाभिषेचनम्
दधिक्रावण्णमंत्रेण दध्ना देवाभिषेचनम् 52
आप्यायस्वेति मंत्रेण वयोभिम्नपनं चरेत्
मधुवातेति मधुना ओषधीरिरिमंत्रतः. 53
कषायवारिणा स्नानं देवदेवस्य शाङिन्‌णः
मानस्तोकेति मंत्रेण उष्णकुंभाभिषेचनम्. 54
वषट्तेति ऋचा कुर्या द्रत्न वार्यभिषेचनम्
फनिनीत्यनुवाकेन फलांबुस्नान माचरेत्. 55
हिरण्य गर्भमंत्रेण लोहतोयाभिषेचनम्
त्रातारमिति मंत्रेण स्नापये दक्षतांभसा. 56
इदंविष्णुरितिस्नानं कुर्याद्वैयववारिणा
हरिद्रास्नपनं कुर्यात् श्रीसूक्तेन ततः परम्. 57
सहस्रधारया शुद्धस्नानं कुर्याच्छुभैर्भलैः
एवंसं स्नाप्यदेवेशं मंडलाराधनं चरेत्. 68
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां
प्रतिष्ठास्नपनविधिर्नाम अष्टादशोध्यायः
श्रीश्रीश्री