← अध्यायः २१ पुरुषोत्तमसंहिता
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीमत्पांचरात्र दिव्यागमे श्री पुरुषोत्तम संहितायां
द्वाविंशोध्यायः
चक्राब्जमंडल दीक्षाविधिः.
ब्रह्मौवाच.
दीक्षाविधिश्रवणार्थं ब्रह्मप्रश्नः
भगवन्‌ श्रोतु मिच्छामि देवदीक्षां परांशुभाम्
कस्मिन्‌ कारेतु कर्तव्यं देवताराधनार्हताम्. 1
ादीक्षितानां पूजादौ प्रागुक्ता नधिकारता
तस्माद्दीक्षाविधिं सम्य ग्वदस्वममसुव्रत. 2
श्रीभगवानुवाच.
भगवत्प्रति वचनं दीक्षाविधि प्रशस्तता दीक्षाशब्दार्थ निर्वचनं
शृणुदीक्षां प्रवक्ष्यामि यथाशास्त्रं समाहितः
यांकृत्वा मनुजा स्सर्वे भवंति भगवर्मयाः 3
धीयते मुक्ति रनया क्षीयते च यथाभवः
दीयते क्षीयतेचैव सादीक्षेत्यभि थीयते. 4
वैष्णवं भगवद्भक्तं सर्वतंत्रार्धकोविदम्‌
दीक्षागुरु लक्षणं
प्रतिष्ठातंत्रकुशलं पांच रात्रा स्पयोद्भवम्. 5
महाभागवतंवृद्धं (माचार्यं वरयेत्बुरा) समाहूयाब्जसंभव
देवदीक्षास्थलनिर्देशः
देवतायतने रम्ये गृहेवा गुरुशिष्ययोः. 6
(शुभेलग्ने सुमुहूर्ते दीक्षाकर्म समारभेत्)शुभलग्ने सुनक्षत्रे देवदीक्षां समाचरेत्
गुरुमुखा देवमंत्रोपदेशावश्यकता
यदृच्छ याशृतोमंत्रः छलेनाध बलेनवा. 7
पत्रेक्षि तेवानर्धव्य प्रत्युतानर्थकृद्भवेत्
सर्वेमंत्रा स्सर्वभलाः कुरुवक्त्रा (द्विनिर्गताः) द्विनिसृताः 8
तस्माद्गुरु मुखादेव मंत्राग्राह्यमनीषभिः
विष्ण्वर्चनादि दीक्षायां स्वयंव्यक्तस्थलादिषु. 9
दीक्षाकालनियमं
अयनं मासऋक्षादि तिधिवारादिकं शुभम्
अरिमित्रादिकं तद्व दाचार्यो नविचारयेत्. 10
मंत्राणा मुपदेशोयं देशिकस्य मुखांबुजात्
अभियातस्य दीक्षेति तया शिष्यः पवित्रितः. 11
प्रणतायैव शिष्याय स्ववर्णाश्रमधर्मिणे
(भक्तिश्रद्धासमेताय)सक्तचित्ताय सततं विहितेष्वेव कर्मसु. 12
वेदवेदांग योगानां सारासारविदेपुनः
बहुश्रताय शीलाय सततं वृद्धसेविने. 13
मंत्र स्समुपदेष्टव्यो (नचान्याय कदाचन) नान्याय चतुरानन
दीक्षाश्रमः
स्वगृहे पुष्करेकाले सायाह्णॆ मंत्रवित्तमः 14
सूत्रपातंततः कृत्वा मंटपं रचयेत्क्रमात्
दीक्षौमंडल रचनाविधिः
चक्राब्जमंडलं वापि भद्रकं स्वस्ति कंतुवा. 15
लिखे त्पंचविधै श्चूर्णैर्यधाशास्त्रानुसारतः
प्राणप्रतिष्ठां कुर्वीत मंत्र तंत्र विदुत्तमः. 16
उपचारै ष्षोडशभि रर्चयेच्च पृधक् पृधक्
भगवत्प्रार्धनादि
ततो गुरं पुरस्कृत्य देवताराधनेरतः. 17
विविधैर्मंगळै स्तोत्रैर्देवागारं समाविशेत्
देवदेवं प्रणम्याध प्रादक्षिण्येन साधकः 18
रथेवा कुंजरेवापि शिबिकायां यथारुचि
देवंदेवीं समारोप्यग्रामंकृत्वा प्रदक्षिणम्. 19
दीक्षास्थानं समासाद्य नृत्तगीतादिभि स्सह
मंडलस्य समीपेतु देवं पीठे निवेशयेत्. 20
नीराजनांतं कुर्वीत अर्घ्यपाद्यादिपूर्वकम्
एवं संपूज्य विधिवत् स्वगृहेमंडले द्विज. 21
स्थापये द्विधिनातस्मिन्‌ धृवसूक्तेनवैगुरुः
पुण्याहादिपूर्णाहुत्यंतकलापानि
ततोनुज्ञां समायाचे (द्वृद्धानां च महात्मनाम्)द्वृद्धस्य चमहात्मनः. 22
पुण्याहपूर्वं कुर्वीत आंकुरारोपणादिकम्
चक्राब्जन्य च वायुव्ये महाकुंभं तदुत्तरे. 23
करकंच समासाद्य महाकुंभे जनार्दनं
सुदर्शनं च करके विष्ण्वादी नुपकुंभके. 24
आवाह्याभ्यर्च्यविधिव त्पायसान्नं निवेदयेत्
अग्नि प्रतिष्ठा कर्तव्या स्पसूत्रोक्त विधानतः. 25
अंकुरार्पणहोमादी न्कारये त्कमलासन
मूर्तिहोमंततःकृत्वाहुत्वावैकुंठपार्षदान्. 26
पूर्णाहुतिंततोहुत्वा वौषडंतेन पद्मज
शीष्यस्य दंतकाष्ठादिपरीक्षाक्रमः
ततश्शिष्यं समाहूयदंतान्‌काष्ठेनधावयेत्. 27
तत्काष्ठंतु परीक्ष्यैव नेत्रेवस्त्रेणबंधयेत्
भस्मना दिलकंकृत्वा अस्त्रमंत्रंसमुच्चरन्. 28
शिष्यस्यनेत्रबंध
रक्षाबंधं ततःकृत्वा पंचगव्यंतु प्राशयेत्
रक्षाबंधादि विधयः
ततः काय विशुद्ध्यर्थं प्रणवेनचरुं ततः. 29
भुंजीत शिष्यस्तदनु विशुद्धं भावयेद्गुरुः
करे गृहीत्वा देवेशं प्रणम्यगुरुरात्मवान्‌. 30
भगवतो विज्ञापनं
विज्ञापये दिमांगाधा मुच्चार्यकमलासन
संसारपाशबद्धानां प्नुशूवां पाशमोक्षणे. 31
त्वमेव शरणं देव गति रन्या नविद्यते
पाशमोक्षणहेतुस्त्वं त्वत्समाराधनात्मकः. 32
तेनेमान्‌ जन्मपाशेन पाशितान्‌ पशुजन्मनः
विपाशयामिदेवेश अनुज्ञातुंत्वमर्हसि. 33
सूत्रवेष्ठसक्रमः
इति विज्ञाप्यतं शिष्टं सायासूत्रेण वेष्टयेत्
शुक्लं रक्तं य कृष्णं च त्रिवर्णं द्विगुणीकृतम्. 34
सूत्रं पुनश्च त्रिगुणं कृत्वा सूत्रेण तं द्विज
शिखां प्रक्रम्यपादांतं पंचविंशतिसंख्यया. 35
वेष्ठये न्मूलमंत्रेण कायं शिष्यस्य नर्वशः
होमविधिः
सर्पिषाष्टोत्तर शत वारान्पूर्णाहुतिं ततः. 36
स्वप्नाधिपति मंत्रेण सर्पिषाष्टोत्तरं शतम्
माषोदकेन भूतेभ्यो बलिं दद्या द्विशेषतः 37
विमुक्तनेत्र बंधस्य शिष्यस्य तनुबंधनम्
मायासूत्रं समादायशरावे (विनिवेश्यच)न्यस्यपद्मज. 38
कुंभपार्श्वं शरावेण पिधायान्येन देशिकः
स्वप्नार्थशयनं
दर्भानास्तीर्य तत्तल्पे शिष्यस्स्वापंसमाचरेत्. 39
मंडलस्थं च कुंभस्थं देवं नो द्वासयेद्गुरुः
द्वितीय दिवसे शांति होमः
ततःप्रभाते विमले स्नात्वाचार्य पुरस्सरम्. 40
(नित्यकर्म निवृत्याध) नित्यं निर्वृत्य विधिव न्मंडलस्थं जनार्दनम्
स्वप्नशांतिं ततः कृत्वा पुनर्नेत्रेच बंधनम्. 41
कृत्वाचाग्नौतुजुहुयान्मूलमंत्रंशताहुतीः
मायासूत्र संहारक्रमः
मायासूत्रं तत श्छित्वा संहारक्रममाश्रितः. 42
तत्वानु द्दिश्यजुहुया त्प्रकृत्यंतानि देशिकः
शिष्यशरीरस्य शोषणादीनि.
शोषणादीनि कर्माणि शिष्यदेहे समाचरेत्. 43
पंचोपनिषधन्यासं सृष्टिपूर्वं न्यसेत्तनौ
नेत्रबंधविमोचनादीनि.
प्रोक्षये न्मूलमंत्रेण नेत्रबंधं विमोचयेत्. 44
चक्राब्जं दर्शयित्वाध शिष्येणसहीतो गुरुः
श्रीमन्नारायणं देवं लोकानां गुरुमीश्वरम्. 45
मंत्रोपदेशः
ध्यात्वाच दक्षिणेकर्णे शिष्यस्य प्रणवान्वितं
मंत्रं दद्यादृषीं छंदो दैवतं चांग मेवच. 46
न्यासथ्यानादिसहित मुपदेशस्ततः परम्
अष्टाक्षरं चोपदिश्य द्वादशार्णं ततःक्रमात्. 47
षडक्षरंच विष्णोस्तु गायत्री च ततःपरम्
चतुर्णां मूर्ति मंत्राणा मन्येषामपि पद्मज. 48
मूर्ति मंत्राश्च तदनु तमध्याप्य यधाविधि
धर्मोपदेशं.
तस्मिन्कालेतु शिष्यस्य नियमास्प्रवदेद्गुरुः. 49
मंत्रः परस्यनाख्येयः नाक्षमालां प्रदर्शयेत्
न गुरुं दूषये द्वाचा (स्वगुरुं प्रणिपत्यच)नकलंजं च भक्षयेत्. 50
नानृतंतु वचेद्वाचा सगच्चे त्परयोषितः
प्रासादं देवदेवीय माचार्यं पांचरात्रिकम्. 51
अश्वद्धं च वटं धेमं साधुसंघं गुरोर्गृहम्
दूरा त्प्रदक्षिणं कार्यं समीपे प्रतिमांहरेः 52
विष्णुव्रत परंचैव विष्ण्वायतनपूजकम्
विष्ण्वालावकधानक्तं मानये द्विष्णुवत्सदा. 53
इत्यादि नियमा न्सर्वा नाज्ञाप्य गुरुसत्तमः
शिष्यस्य नाम निर्देश्यः
शिष्यस्यनाम निर्दिश्य गुरुभट्टारकादिषु. 54
एवं र्यात्तत श्शिष्योतं गुरुं प्रणिपत्यच
दक्षिणां च यथाशक्ति स्वाचार्याय प्रदापयेत्. 55
[अधिकपाठाणि
गोभूधान्यादिकं सर्वं यधाशक्ति समर्पयेत्]
दीक्षितस्य प्रशस्तता
यइत्थं वैष्णवींदीक्षां प्राप्नोति सुविनिश्चयम्
ब्राह्मणो नेदविद्विद्वान्‌ ससर्वाश्रमिणां वरः 56
परार्थयजने स्वार्थे स आचार्यः प्रकीर्तितः
न एव सूरि स्सुहृत् सात्वतः पांचरात्रवित्. 57
एकांति कस्तन्म यश्च देशिको दीक्षितोर्चकः
गुरु र्भागवत श्चैव पूजक स्साधकोहरिः. 58
भट्टारकादिराख्याभि राख्येयः कमलासन
दीक्षापरिसमाप्तिः
पूर्णाहुतिं ततो हुद्वा देवतोद्वाससंचरेत् 59
ग्रामं प्रदक्षिणंनीत्या वेदवाद्य पुरन्सरम्
यानमारोप्यदेवेशं देवागारं प्रवेशयेत्. 60
इतिसम्यक्समाख्यातो देवदीक्षाविधिर्मया
पंचसंस्कारविधिः
प्रसंगादद्यवक्ष्यामि पंचसंस्कार संज्ञिकाम्. 61
दीक्षां मत्प्रीतिजनकां (पूजायोग्योय याद्विज)पूजायोग्याययाद्विज
पंच संस्काराव निरूपणं
येपूजयतु मिच्छंति येचनंति मुमुक्षुवः. 62
तेषामेतां विनादीक्षां गतिरन्या न विद्यते
तापः पुंड्र स्तथानाम मंत्रोयागश्च पंचमः. 63
पंच संस्कारदीक्षॆषा देवदेव प्रियावहा
पंचसंस्कारदीक्षावान् महाभागवतस्मृतः. 64
अंकुरार्पण कुंभावाहन अग्नि कार्यादयः
महाकुंभं समासात्य अंकुरार्पण पूर्वकम्
अग्नि प्रतिष्ठांकुर्वीत आघारां तंतुपूर्ववत्. 65
अष्टोत्तर सहस्रंवा शतमष्टॊत्तरंतुवा
मूलमंत्रेण हुत्यावै चरुणाषोडशाहुतीः. 66
नृसूक्तॆन ततोहुत्वा प्रायश्चित्ताहुतीर्हुनेत्
शिष्याभिषेचनादि
ततः पूर्णाहुतीं हुत्वा अनुज्ञाप्य द्विजॊनपि. 67
ततः कलश मभ्यग्च शिष्यंतेनाभिषेचयेत्
तं शिष्यं शुभ्ररस्त्राद्यै रलंकृत्य ततः परम्. 68
बद्धांजलि स्ततो शिष्यः दंडव त्प्रणमेत्क्षतौ
प्रार्थये त गुरुं शिष्यः गाधया वक्ष्यमाणया. 69
गुरुप्रार्धना
विष्ण्वर्चना सुदीक्षां च पंच संस्कारमार्गतः
दत्वानुज्ञां रक्षरक्ष विष्णुप्रीत्यै च मां तथा. 70
ताप संस्कार क्रमः
प्रार्थयंत ममुं शिष्यं होमकुंडसमीपतः
कुंडस्य दक्षिणेपार्श्वे चोदङ्मुख मुपाविशेत्. 71
चक्रं शंखं तथासम्य क्पूजये न्मंत्रवित्तम
नैवैद्यांतं समभ्यर्च्य होमांते तापयेद्गुरुः. 72
[अधिकपाठाणि
सुदर्शनाद्यायुधानां होमं कृत्वा यधाविथि.]
तत्सं दृष्द्वातु शिष्यन्य भुजमूलेतु दक्षिणे
चक्रं तदितरे शंखं विन्यसे त्स्वस्व मंत्रतः. 73
(पश्चात्प्रक्षाळयेत्तौच-गोक्षीरेण गुरु स्स्वयं)पश्चात्प्रक्षाळ्यतौ ब्रह्मन्‌पूजास्थानेनिवेशयेत्
ऊर्ध्वपुंड्र संस्कार
पूर्वोक्तविधिनाकुर्यात्पुंड्रानां थारणं ततः. 74
नाष संस्कारः
दास्यनामापि शिष्यस्य दत्वा शास्त्रोक्तमार्गतः
मंत्र संस्कारः
सर्वार्था वेदगर्भस्था वेदश्चाष्टाक्षरेस्थितः. 75
(अष्टाक्षर प्रशंस)
तस्मात्समस्तमंत्राणां मूलमष्टाक्षरंस्मृतम्
अष्टाक्षरींचोवदिशे न्न्यासपूर्वं यधाविथि. 76
द्वयंच चरमंचैव तथा चोपदिशेद्गुरुः
अष्टाक्षरस्य मंत्रस्य उपदेशेन केवलम्. 77
अन्वेषामपि मंत्राणा मुपदेशस्तु सिद्ध्यति
तस्मा त्समस्तमंत्राणा मुपदेशः पृधक् पृधक्. 78
नापेक्षते हि सर्वत्र भानुर्दीप मीवाब्जज
याग संस्कारः
श्रीमुर्ति दानं शिष्याय यागविद्या समन्वितम्. 79
[अधिकपाठाणि
आचार्यः कुर्वतां ब्रह्मन्‌-निर्मलेनैवचेतसा
ततो शिष्यं समाहूय-चाशीर्वादं चकारयेत्
शिष्यस्तु स्वगुरुं मत्वा-केवलं भगवानिति
यथाविथि समभ्यर्च्य, अर्चये द्दक्षिणां क्वचित्.]
एतेहि पंचसंस्काराः कधिता स्संग्रहेणच
येनमर्त्योधूतपापः(मुक्ति माप्नोति निश्चयः)प्राप्नोति परमांगतिम्. 80
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां
चग्राब्जमंडलदीक्षादिविधिर्नाम दाविंशोध्यायः श्रीश्रीश्री