← अध्यायः २६ पुरुषोत्तमसंहिता
अध्यायः २७
[[लेखकः :|]]
अध्यायः २८ →
पुरुषोत्तमसंहितायाः अध्यायाः


ओं
श्रीमत्पांचरात्र दिव्यागमे श्रीपुरुषोत्तम संहितायां
सप्तविंशोध्यायः
संवत्सरोत्सवविधिः
वसंतोत्सवः
श्रीभगवान्
[अधिकपाठाणि
अधातस्सं प्रवक्ष्यौमि संवत्सर व्रतक्रमं]
वसंतदेव तृप्त्यर्थं वर्षादौ पूजयेद्धरिं
विधिवत्स्नपनं कृत्वा (नूतनांबरभूषणैः)नवाभरण वस्त्रकैः. 1
वसंतऋतु संप्राप्तैः पुष्पमाल्यैर्मनोहरैः
अलंकृत्य तदोदेवं दक्षिणामुख मर्चयेत्. 2
मंदिरेवापि चोद्याने नदीतीरे यथारुचि
देवमभ्यर्च्य गंथाद्यैः फलादीनि निवेदयेत्. 3
श्रीरामनवम्युत्सवः
चैत्रेमासि सितेपक्षे नवम्या च पुनर्वसौ
श्रीरामजन्मदिवसे देवदेवं जगत्पतिम्. 4
नपभिः कलशैस्स्नाप्य हविरंतं नमर्चयेत्
सीतालक्ष्मण संयुक्तं हनुमत्सहितं विभुम्. 5
श्रीरामं डोलिकादौतु विन्यस्योत्सव माचरेत्
दमनोत्सवः
चैत्रमासेतु पौर्णम्यां कुर्याद्दमनिकोत्सवम्. 6
पुषैस्तु मंटपं कृत्वादमनीदळसंयुतैः
अलंकुर्यात्ततोदेवं पुष्पैर्दमनिकादळैः. 7
संपूज्य विधिनाकुर्याद्धोमंद मनिकादळैः
नृसिंहजयंती
चैत्रे श्रवणनक्षत्रे सायं काले नृकेसरिः. 8
भूमावाविरभूत्तस्माद्देवं तस्मिन्‌ विशेषतः
अर्चयित्वा विशेषेण शीतलादीन्नि वेदयेत्. 9
नीराजनं ततोदत्वा स्तोत्रैस्संचोषयेद्धरिम्
कल्हारोत्सवः
कल्हारकुसुमै रेव देवस्योत्सव माचरेत्. 10
वैशाखे शुक्लपक्षेतु पौर्णमास्यां यधाविथि
चतुस्थाणचननं कृत्वा ग्रामोत्सव मधाचरेत्. 11
दिवसे पूर्वभागे वामध्येह्नेत्सचोपं हितत्
वामनजयंती
नक्षत्रे श्रवणेचैव पूर्वाह्नेतु त्रिविक्रमः 12
प्रादुराशीत्तदातस्य चोत्सवं कारयेद्द्विजः
हनुमज्जयंती
हनुमज्जन्मनक्षत्रे सीताराघवसंयुतम्. 13
मारुतिं विथिवत्स्नाप्य विशेषोत्सव माचरेत्
स्वापोत्सवः
आषाढेतु सितेपक्षे द्वादश्यां देवमर्चयेत्. 14
शयनार्थं तु देवस्य मासेषु च चतुष्वपि
विविक्तेभिमते देशे पर्यंकं (पर्यंकंकारयेद्गुरुः) तत्रकारयेत्. 15
देवीभ्यां सहदेवेशं शाययित्वार्चतेत्ततः
[अथिकपाठाणि
शय्याबेरेतु कुर्वीतस्वापं देशिकसत्तवं]
बोधनैकादसीयावत्ता वत्कालं प्रपूजनं. 16
श्रीकृष्ण जन्मोत्सवः
श्रावणे कृष्णपक्षेतु रोहिण्यामष्टमीतिथौ
श्रीकृष्णभगवज्जन्म (तस्मिन्)दिनेशौरिं समर्चयेत्. 17
स्नपनं तु यथाशक्ति ग्रामे कुर्यान्महोत्सवम्
येतद्दिवसमारभ्यमासं पक्षं नवाहकं. 18
सप्ताहं वाधपंचाहं त्य्रहमेकाहमेववा
श्रीकृष्णलीलानटकैः ग्रामोत्सवमधाचरेत्. 19
प्रतिनित्यं विशेषार्चा माचरेत्तु यधावसु
वराहजयंती
मासे भाद्रपदेचैव श्रवणर्क्षं गतेशशिः. 20
आविरासीद्भूवराहो विशेषॆणार्चयेच्चतं
स्नपनं चोत्सवं चैव पूर्वोक्तेन विधानतः 21
वीरलक्ष्म्यित्सवविधिः
अधचाश्वयुजेमासि वीरलक्ष्म्योत्सवं चरेत्
प्रतिपद्दिनमारभ्य नवाहोत्सव माचरेत्. 22
संस्नाप्य कलशैर्नित्य मलंकृत्यतु देशिकः
चतुस्थानार्चनं कृत्वा हविरंतं प्रपूज्यच. 23
यानेदेवीं समारोप्य देवं ग्रामप्रदक्षिणं
एवं प्रतिदिनंकृत्वा नवम्यां कुंभतोयतः. 24
प्रोक्षयेन्नित्यपूजांते देवीं देवेनपूजयेत्
विजयदशमी
दशम्या मश्वमारोप्य देवं ग्रामप्रदक्षिणं. 25
नीत्वाशमीं समासाद्य तन्मूलेस्थाव्ययानकं
विष्वक्सेनं तु संप्रूज्य पुण्याहं वाचयेत्ततः .26
प्रोक्ष्यपुण्याहतोयेन धनुर्भाणौ प्रपूजयेत्
पूर्ववद्बाणमोक्षंतु कृत्वा देवं चपूजयेत्. 27
शमीपत्रधारण फलं.
शमीपत्राणि संगृह्य पूजये द्देवपावयोः
देपस्य पदविन्यस्थ शमीपत्राणियेनराः. 28
शिरसाधारयिष्यंति ते धृवं मुक्तकिल्बिषाः
वैभवेनततो देवं नयेद्देवालयं प्रति. 29
आस्थानमंटपेभ्यर्च्य स्नपनं कारयेत्ततः
मंदिरे संप्रविश्यैव नित्योत्सव मधाचरेत्. 30
दीपावळ्युत्सवः नरकचतुर्दशी
मासिचाश्वयुजे कृष्णेचतुर्दस्यां हरिःपुरा
नरकं संहरत्त स्मात्तन्नाम्नेत च्चतुर्दशी. 31
एतस्यां देवदेवंतु सतैलाभ्यं जनेसतु
संस्नाप्य नूतनैर्वस्रै रलंकृत्य विभूषणैः. 32
चतुर्विधानि चानान्नि पानीयानि समर्पयेत्
दीपावळी
अमावास्यांतु सायाह्ने नित्यपूजांविधायच. 33
देवालयेषु स्तंभेषु प्राकारे गोपुरेषु च
दीपानां पंक्तयस्थ्साप्यनानाकारैः पृधक् पृधक्. 34
ततोदेवंतु देवीभ्या मारोप्य गजवाहने
छत्रचामर वाद्यैश्च भटसंघैश्च सायुधैः. 35
प्राकारेवापि ग्रामेवा कारयॆ दुत्सवं ततः
देवं प्रवेशयेद्धाम्नि महताविभवेनतु. 36
बोधनोत्सवः
कार्तिके शुक्लपक्षेतु द्वादस्यां बोदयेद्दरिं.
उत्तिष्ठयितिमंत्रेण वाद्यघोषापुरस्सरं. 37
ततो देवं तु संस्नाप्य पंचविंशतिभिर्घटैः
होमंतु विधिनाकृत्वा चा भ्यर्च्यविधिचोदितं. 38
उत्सवं तुप्र कुर्वीत यधाविभविस्तरैः
कृत्तिकादीपोत्सवः
कार्तिक्यां वह्निनक्षत्रे रोहिण्यां वापरेहनि. 39
पौर्णमास्यां वृषॆलग्ने दीपारोपण माचरेत्
तदर्थं कौतुकं बद्ध्वा धान्यराशौ यथाविधि. 40
देपस्यंतु पुरोभागे दीपपात्रंतु विन्यसेत्
लोहजंमृण्मये वाधतत्प्रात्रेगोघृतंक्षिपेत्. 41
अभावेतिलतैलं वाचान्यधादोष माप्नुयात्
ऋजवर्तिंततोन्यस्य ज्वालयेद्धोमवह्निना. 42
अग्निमंत्रं ततोजप्त्वा दीपमभ्यर्च्यभक्तितः
तद्दीपेनैवसर्वांश्च दीपानारोपये द्द्विजैः. 43
परिचारैश्च भक्तैश्च नानावाद्य पुरस्सरम्
देवंयाने समारोप्य दर्शये द्दीपमालिकाः 44
महाहविर्नि वेद्याधचापूपान् पृथुकानपि
निवेद्य गमयेद्देवं मंदिराभ्यंतरं ततः. 45
धनुर्मासोत्सवः
धनुर्मासेतु संप्राप्ते देवदेवं प्रपूजयेत्
अरुणोदयवेळायां मुद्गान्नादीन्नि वेदयेत् 46
मासांतमेवं कृत्वातु तस्मीन्विंशद्दिनेषुच
मंटपे देवमास्थाप्य कुर्यादध्य यनोत्सवम्. 47
ऋग्वेदं पूर्वदिग्भागे यजुर्वेदंतु दक्षिणे
पश्चिमे सामवेदंतु अधर्वं चोत्तरेतथा. 48
इतिहासं चाग्निदेशे नैऋत्यां स्तोत्रमुच्यते
धर्मशास्त्रंतु वायुव्ये चैशान्यां मंत्रपाठकं. 49
भकैर्विरचितैस्तोत्रे र्देशभाषारुसारिभिः
एवमादिभिरन्यैश्च कारयेदुत्सवं महत्. 50
तिलपद्मोत्सवः
माघशुक्लेतु पंचम्यां तिलपद्मोत्सवं भवेत्
देवस्य पुरतोभागेगोमयालिप्तभूतले. 51
रंगवल्यादिकं कृत्वा (वस्त्रेणाच्छाद्यदेशिकः)वस्त्रेणाच्छादयेत्ततः
कृष्णाजिनं ततोन्यस्य विष्णुसूक्तं जपन्गुरुः. 52
पुनर्वस्त्रं समास्तीर्य तिलान् तस्योपरिन्यसेत्
द्वौभारंचैक भारं वा समास्तीर्यतिलोपरि. 53
धान्यपूर्णानि पात्राणि द्वेद्वे प्रतिदिशं न्यसेत्
तैलघृतदध्यादिकुंभानांस्थापनं
दक्षिणे प्रस्थतैलेन पूरितं कुंभ मुत्तरे. 54
तत्प्रमाणाज्य सहितं कुंभमन्यं निवेशयेत्
दद्नाप्रस्थचतुष्केन पूरितं कलशं न्यसेत्. 55
पुरोभागेततोगंध पुष्पाद्यैः पूजयेत्ततः
पद्ममध्ये श्रियोपेतं गरुडादि समन्वितम्. 56
[अधिकपाठानि
देवं संपूज्यविधिवद्देशिको श्रद्धयान्वितः]
तिलैस्सहस्रं जुहुयादचार्योमूलविद्यया
तत्पद्मं भक्तितो दद्याद्देवाग्रे वारिपूर्वकम्. 57
प्रियतां भगवान् विष्णुरितिमंत्रं समुच्चरन्‌
एवमुक्त प्रकारेण तिलवद्मं ददातियः. 58
आत्मानं च पित्रून् सर्वान् पुनाति च परावरान्
श्रीमहालक्ष्मुत्सव
फाल्गुणे शुक्लफल्गुण्यां महालक्ष्म्योत्सवं (चरेत्)हितम्. 59
तदर्थंमंटपं कुर्या चतुर्द्वार समन्वितम्
तत्रसिंहासने स्थाप्य पद्मेष्टदळसंयुते. 60
नीलमेघ निभं विष्णुं सुखासीनं श्रियासह
वासुदेवादिकान् दिक्षु पूजये (त्क्रमयोगतः)त्कमलासन. 61
विदिक्षुहस्तिन श्चैव स्वर्णपीठस्य पार्श्वयोः
पूजनीयौनिधीतत्र इंद्रादीन्परितो यजेत्. 62
द्वारतोरणकुंभा दीनभ्यर्च्य विधिपूर्वकम्
ततो गुरुर्महालक्ष्मीं पूजये द्विष्णुनासह. 63
पद्मबिल्वदळाद्यैश्च चरुणापायसेनच
द्वादशाक्षरमंत्रेण श्रीदेव्याहोममाचरेत्. 64
जपेयुः ऋत्विजोदिक्षु श्रीसूक्तानि यधाक्रमम्
लक्ष्मीस्तोत्रान् पठेत्तत्र भक्तियुक्तेनचेतसा. 65
इत्येवं पूजयेद्देवं वत्सरांतं यथाविधि
राजाराष्ट्राभिवृद्धिस्या द्दुर्भिक्षं हरतेधृवम्. 66
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
संवत्सरोत्सवविधिर्नाम सप्तविंशोध्यायः