महाभारतम्-10-सौप्तिकपर्व-005

← सौप्तिकपर्व-004 महाभारतम्
दशमपर्व
महाभारतम्-10-सौप्तिकपर्व-005
वेदव्यासः
सौप्तिकपर्व-006 →

कृपेण प्रसुप्तमारणस्याधार्मिकत्वकथनेन प्रतिषेधनेऽपि पितृवधामर्षिणा द्रौणिना जिघांसया रिपुशिविरद्वारगमनम्।। 1 ।। कृपकृतवर्मश्यामपि सौहार्दात्तदनुगमनम्।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
कृप उवाच। 10-5-1x
शुश्रूषुरपि दुर्मेधाः पुरुषोऽनियतेन्द्रियः।
नालं वेदयितुं कृत्स्नौ धर्मार्थाविति मे मतिः।।
10-5-1a
10-5-1b
तथैव तावन्मेधावी विनयं यो न शिक्षते।
न च किञ्चन जानाति सोऽपि धर्मार्थनिश्चयम्।।
10-5-2a
10-5-2b
[चिरं ह्यपि जडः शूरः पण्डितं पर्युपास्य ह।
न स धर्मान्विजानाति दर्वी सूपरसानिव।।
10-5-3a
10-5-3b
मुहूर्तमपि तं प्राज्ञः पण्डितं पर्युपास्य हि।
क्षिप्रं धर्मान्विजानाति जिह्वा सूपरसानिव।।
10-5-4a
10-5-4b
शुश्रूषुस्त्वेव मेधावी पुरुषो नियतेन्द्रियः।
जानीयादागमान्सर्वान्ग्राह्यं च न विरोधयेत्।।
10-5-5a
10-5-5b
अनयस्त्ववमानी यो दुरात्मा पापपूरुषः।
दिष्टमुत्सृज्य कल्याणं करोति बहुपातकम्।।
10-5-6a
10-5-6b
नाथवन्तं तु सुहृदः प्रतिषेधन्ति पातकात्।
निवर्तते तु लक्ष्मीवान्नालक्ष्मीवान्निवर्तते।।
10-5-7a
10-5-7b
यथा ह्युच्चावचैर्वाक्यैः क्षिप्तचित्तो नियम्यते।
तथैव सुहृदा शक्यो नशक्यस्त्ववसीदति।।
10-5-8a
10-5-8b
तथैव सुहृदोऽप्राज्ञान्कुर्वाणान्कर्म पापकम्।
प्राज्ञाः सम्प्रतिषेधन्ति यथाशक्ति पुनःपुनः।।
10-5-9a
10-5-9b
स कल्याणे मनः कृत्वा नियम्यात्मानमात्मना।
कुरु मे वचनं तात येन पश्चान्न तप्स्यसे।।
10-5-10a
10-5-10b
न वधः पूज्यते लोके सुप्तानामिह धर्मतः।
तथैव न्यस्तशस्त्राणां विमुक्तरथवाजिनाम्।।
10-5-11a
10-5-11b
ये व ब्रूयुस्तवास्मीति ये च स्युः शरणागताः।
विमुक्तमूर्धजा ये च ये चापि हतवाहनाः।।
10-5-12a
10-5-12b
अद्य स्वप्स्यन्ति पाञ्चाला विमुक्तकवचा विभो।
विश्वस्ता रजनीं सर्वे प्रेता इव विचेतसः।।
10-5-13a
10-5-13b
यस्तेषां तदवस्थानां द्रुह्येत पुरुषोऽनृजुः।
व्यक्तं स नरके मज्जेदगाधे विपुलेऽप्लुवे।।
10-5-14a
10-5-14b
सर्वास्त्रविदुषां लोके श्रेष्ठस्त्वमसि विश्रुतः।
न च ते जातु लोकेऽस्मिन्सुसूक्ष्ममपि किल्बिषम्।।
10-5-15a
10-5-15b
त्वं पुनः सूर्यसङ्काशः श्वोभूत उदिते रवौ।
प्रकाशे सर्वभूतानां विजेता युधि शात्रवान्।।
10-5-16a
10-5-16b
असम्भावितरूपं हि त्वयि कर्म विगर्हितम्।
शुक्ले रक्तमिव न्यस्तं भवेदिति मतिर्मम।।
10-5-17a
10-5-17b
अश्वत्थामोवाच। 10-5-18x
एवमेव यथाऽऽत्थ त्वमनुशाससि मातुल।
तैस्तु पूर्वमयं सेतुः समन्ताद्विह्वलीकृतः।।
10-5-18a
10-5-18b
प्रत्यक्षं भूमिपालानां भवतां चापि सन्निधौ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः।।
10-5-19a
10-5-19b
कर्णश्च पतिते चक्रे उत्थास्यन्रथिनां वरः।
उत्तमे व्यसने मग्नो हतो गाण्डीवधन्वना।।
10-5-20a
10-5-20b
तथा शान्तनवो भीष्मो न्यस्तशस्त्रो निरायुधः।
शिखण्डिनं पुरस्कृत्य हतो गाण्डीवधन्वना।।
10-5-21a
10-5-21b
भूरिश्रवा महेष्वासस्तथा प्रायगतो रणे।
क्रोशतां बूमिपालानां युयुधानेन पातितः।।
10-5-22a
10-5-22b
दुर्योधनश्च भीमेन समेत्य गदया मृधे।
पश्यतां भूमिपालानामधर्मेण निपातितः।।
10-5-23a
10-5-23b
एकाकी बहुभिस्तत्र परिवार्य महारथैः।
अधर्मेण नरव्याघ्रो भीमसेनेन पातितः।।
10-5-24a
10-5-24b
विलापो भग्नसक्थस्य यो मे राज्ञः परिश्रुतः।
वादिकानां कथयतां स मे मर्माणि कृन्तति।।
10-5-25a
10-5-25b
एवं चाधार्मिकाः पापाः पाञ्चाला भिन्नसतवः।
तानेवं भिन्नमर्यादान्किं भवान्न विगर्हति।।
10-5-26a
10-5-26b
पितृहन्तॄनहं हत्वा पाञ्चालान्निशि सौप्तिके।
कामं कीटः पतङ्गो वा जन्म प्राप्य भवामि वै।।
10-5-27a
10-5-27b
त्वरे चाहमनेनाद्य यदिदं मे चिकीर्षितम्।
तस्य मे त्वरमाणस्य कुतो निद्रा कुतः सुखम्।।
10-5-28a
10-5-28b
न स जातः पुमाँल्लोके कश्चिन्न स भविष्यति।
यो मे व्यावर्तयेदेतां वधे तेषां कृतां मतिम्।।
10-5-29a
10-5-29b
सञ्जय उवाच। 10-5-30x
एवमुक्त्वा महाराज द्रोणपुत्रः प्रतापवान्।
एकान्ते योजयित्वाऽश्वान्प्रायादभिमुखः परान्।।
10-5-30a
10-5-30b
तमब्रूतां महात्मानौ भोजशारद्वतावुभौ।
किमयं स्यन्दनो युक्तः किं च कार्यं चिकीर्षितम्।।
10-5-31a
10-5-31b
एकसामर्थप्रयातौ स्वस्त्वया सह नरर्षभ।
समदुःखसुखौ चापि तस्माच्छंसितुमर्हसि।।
10-5-32a
10-5-32b
अश्वत्थामा तुं सङ्क्रुद्धः पितुर्वधमनुस्मरन्।
ताभ्यां तथ्यं तथाऽऽचख्यौ यदस्यात्मचिकीर्षितम्।।
10-5-33a
10-5-33b
हत्वा शतसहस्राणि योधानां निशितैः शरैः।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः।।
10-5-34a
10-5-34b
तं तथैव वधिष्यामि न्यस्तवर्माणमद्य वै।
पुत्रं पाञ्चालराजस्य पापं पापेन कर्मणा।।
10-5-35a
10-5-35b
तथा विनिहतः पापः पाञ्चाल्यः पशुवन्मया।
शस्त्रेण विजिताँल्लोकान्नाप्नुयादिति मे मतिः।।
10-5-36a
10-5-36b
क्षिप्रं सन्नद्वकवचौ सखङ्गावात्तकार्मुकौ।
मामेवाद्य प्रतीक्षेतां रथवर्यौ परन्तपौ।।
10-5-37a
10-5-37b
इत्युक्त्वा रथमास्थाय प्रायादभिमुखः परान्।
तमन्वगात्कृपो राजन्कृतवर्मा च सात्वतः।।
10-5-38a
10-5-38b
ते प्रयाता व्यरोचन्त परानभिमुखास्त्रयः।
हूयमाना यथा यज्ञे समिद्धा हव्यवाहनाः।।
10-5-39a
10-5-39b
ययुश्च शिबिरं तेषां सम्प्रसुप्तजनं विभो।
द्वारदेशमनुप्राप्य द्रौणिस्तस्थौ महारथः।।
10-5-40a
10-5-40b
।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि पञ्चमोऽध्यायः।। 5 ।।

सम्पाद्यताम्

10-5-1 अशुश्रूषूः सुदुर्मेधा इति ङ.पाठः। दुर्मेधाः मूढः। अनियतेतिच्छेदः।। 10-5-6 अनेय इति झ.पाठः। तत्र अनेयः सन्मार्गं नेतुमशक्यः। दिष्टमुपदिष्टम्।। 10-5-8 उच्चावचैः सर्गैरिति क.छ.पाठः।। 10-5-14 अप्लवे इति च्छेदः।। 10-5-23 अधर्मेण नाभेरधस्तात्प्रहारेण।। 10-5-32 नावां शङ्कितुमर्हसीति झ.पाठः।। 10-5-36 शस्त्राग्निवर्जिताँल्लोकान्प्राप्रुयादिति मे मतिः इति ङ.पाठः।। 10-5-5 पञ्चमोऽध्यायः।।

सौप्तिकपर्व-004 पुटाग्रे अल्लिखितम्। सौप्तिकपर्व-006