महाभारतम्-10-सौप्तिकपर्व-010

← सौप्तिकपर्व-009 महाभारतम्
दशमपर्व
महाभारतम्-10-सौप्तिकपर्व-010
वेदव्यासः
सौप्तिकपर्व-011 →

दैवादुर्वरितेन दृष्टद्युम्नसारथिना युधिष्ठिराय रात्रौ वृत्तशिबिरवृत्तान्तविनेदनम्।। 1 ।। तच्छ्रवणेन द्रौपद्यानयनाय नकुलभादिश्य शिबिरभुवमुपागतवता युधिष्ठिरेण गृतनिजजनावलोकनेन परिदेवनम्।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
वैशम्पायन उवाच। 10-10-1x
तस्यां रात्र्यां व्यतीतायां धृष्टद्युम्नस्य सारथिः।
गत्वा शशंस पाण्डुभ्यः सौप्तिके कदनं कृतम्।।
10-10-1a
10-10-1b
सूत उवाच। 10-10-2x
द्रौपदेया हता राजन्द्रुपदस्वात्मजैः सह।
प्रमत्ता निशि विश्वस्ताः स्वपन्तः शिबिरे स्वके।।
10-10-2a
10-10-2b
गौतमेन नृशंसेन भोजेन कृतवर्मणा।
अश्वत्थान्ना च पापेन हतं वः शिबिरं निशि।।
10-10-3a
10-10-3b
एतैर्नरगजाश्वानां प्रासशक्तिपरश्वयैः।
सहस्रामि विकृन्द्भिर्निः शेषं शिबिरं कृतम्।।
10-10-4a
10-10-4b
`xxxxxxविहगफलभारनतस्य ह।'
xxxxxxxमहतो वनस्येव परश्वथैः।
xxxxxxxx सुमहाञ्शब्दो बलस्य तव भारत।।
10-10-5a
10-10-5b
10-10-5c
महमेकोऽबशिष्टस्तु तस्मात्सैन्यामहीपते।
मुक्तः कथञ्चिद्धर्मात्मन्व्यग्राच्च कृतवर्मणः।।
10-10-6a
10-10-6b
तच्छ्रुत्वा वाक्यमशिवं कुन्तीपुत्रो युधिष्ठिरः।
पपात मह्यां धर्मात्मा पुत्रशोकसमन्वितः।।
10-10-7a
10-10-7b
पतन्तं तमतिक्रम्य परिजग्राह सात्यकिः।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ।।
10-10-8a
10-10-8b
लब्धचेतास्तु कौन्तेयः शोकविह्वलया गिरा।
जित्वा शत्रूञ्जितः पश्चात्पर्यदेवयदार्तवत्।।
10-10-9a
10-10-9b
`अगम्या गतिरर्थानां कर्मणामीश्वरस्य च'।
दुर्विदा गतिरर्थानामपि ये दिव्यचक्षुषः।
जीयमाना जयन्त्यन्ये जयमाना वयं जिताः।।
10-10-10a
10-10-10b
10-10-10c
हत्वा भ्रातॄन्वयस्यांश्च पितॄन्पुत्रान्सुहृद्गणान्।
बन्धूनमात्यान्पौत्रांश्च जित्वा सर्वाञ्जिता वयम्।।
10-10-11a
10-10-11b
अनर्थो ह्यर्थसङ्काशस्तथाऽनर्थोऽर्थदर्शनः।
जयोऽयमजयाकारो जयस्तस्मात्पराजयः।।
10-10-12a
10-10-12b
यज्जित्वा तप्यते पश्चादापन्न इव दुर्मतिः।
कथं मन्येत विजयं ततो जिततरः परैः।।
10-10-13a
10-10-13b
येषामर्थाय पापं स्याद्विजयस्य सुहृद्वधैः।
निर्जितैरप्रमत्तैर्हि विजिता जितकाशिनः।।
10-10-14a
10-10-14b
कर्णिनालीकदंष्ट्रस्य स्वङ्गजिह्वस्य संयुगे।
चापव्यात्तास्यरौद्रस्य ज्यातलस्वननादिनः।।
10-10-15a
10-10-15b
क्रुद्धस्य नरसिंहस्य सङ्ग्रामेष्वपलायिनः।
ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः।।
10-10-16a
10-10-16b
रथहदं शरवर्षोर्मिमन्तं
रत्नाचितं वाहनयोधबृन्दम्।
शक्त्यृष्टिमीनध्वजनागनक्रं
शरासनावर्तमहेषुफेनम्।।
10-10-17a
10-10-17b
10-10-17c
10-10-17d
सङ्ग्रामचन्द्रोदयवेगवेलं
द्रोणार्णवं ज्यातलनेमिघोषम्।
ये तेरुरुच्चावचशस्त्रनौभि--
स्ते राजपुत्रा निहताः प्रमादात्।।
10-10-18a
10-10-18b
10-10-18c
10-10-18d
न हि प्रमादात्परमस्ति कश्च--
द्वधो नराणामिह जीवलोके।
प्रमत्तमर्था हि नरं समन्ता--
त्त्यजन्त्यनर्थाश्च समाविशन्ति।।
10-10-19a
10-10-19b
10-10-19c
10-10-19d
ध्वजोत्तमाग्रोच्छ्रितधूमकेतुं
शरार्चिषं दीप्तमहापताकम्।
महाधनुर्ज्यातलनेमिघोषं
तनुत्रनानाविधशस्त्रहोमम्।।
10-10-20a
10-10-20b
10-10-20c
10-10-20d
महाचमूकक्षदवाभिपन्नं
महाहवे भीष्ममहादवाग्निम्।
ये तेरुरुच्चावचशस्त्रवेगै--
स्ते राजपुत्रा निहताः प्रमादात्।।
10-10-21a
10-10-21b
10-10-21c
10-10-21d
न हि प्रमत्तेन नरेण शक्य--
माप्तुं वसु श्रीर्विपुलं यशो वा।
पश्याप्रमादेन निहत्य शत्रू--
न्सर्वान्महेन्द्रं सुखमेधमानम्।।
10-10-22a
10-10-22b
10-10-22c
10-10-22d
इन्द्रोपमान्पार्थिवपुत्रपौत्रा--
न्पश्याविशेषेण हतान्प्रमादात्।
तीर्त्वा समुद्रं जणिजः समृद्वा।
मग्नाः कुनद्यामिव सीदमानाः।।
10-10-23a
10-10-23b
10-10-23c
10-10-23d
अमर्षितैर्ये निहता नरेन्द्रा
निःसंशयं ते त्रिदिवं प्रपन्नाः।
कृष्णां तु शोचामि कथं नु साध्वी
शोकार्णवं सा विषहिष्यतीति।।
10-10-24a
10-10-24b
10-10-24c
10-10-24d
भातृंश्च पुत्रांश्च हतान्निशम्य
पाञ्चालसराजं पितरं च वृद्वम्।
ध्रुवं विसञ्ज्ञा पतिता पृथिव्यां
सा शोष्यते शोककृशाङ्गयष्टिः।।
10-10-25a
10-10-25b
10-10-25c
10-10-25d
तच्छोकजं दुःखमपारयन्ती
कथं भविष्यत्युचिता सुखानाम्।
रोरूयते ज्ञातिवधाभितप्ता
प्रदह्वमानेव हुताशनेन।।
10-10-26a
10-10-26b
10-10-26c
10-10-26d
इत्येवमार्तः परिदेवयन्स
राजाज कुरूणां नकुलं बभाषे।
गच्छान्यैनामिह मन्दभाग्यां
समातृपक्षामिति राजपुत्रीम्।।
10-10-27a
10-10-27b
10-10-27c
10-10-27d
माद्रीसुतस्तत्परिगृह्य वाक्यं
धर्मेण धर्मप्रथमस्य राज्ञः।
ययौ रथेनालयमाशुदेव्याः
पाञ्चालराजस्य च यत्र दाराः।।
10-10-28a
10-10-28b
10-10-28c
10-10-28d
प्रस्थाप्य माद्रीसुतमाजमीढः
शोकार्दितस्तैः सहितः सुहृद्भिः।
रोरूयमाणः प्रययौ सुताना--
मायोधनं भूतगणानुकीर्णम्।।
10-10-29a
10-10-29b
10-10-29c
10-10-29d
स तत्प्रविश्याशिवमुग्ररूपं
ददर्श पुत्रान्सुहृदः सखींश्च।
भूमौ शयानान्रुधिरार्द्रगात्रा--
न्विभिन्नदेहान्प्रहृतोत्तमाङ्गान्।।
10-10-30a
10-10-30b
10-10-30c
10-10-30d
स तांस्तु दृष्ट्वा भृशमार्तरूपो
युधिष्ठिरो धर्मभृतां वरिष्ठः।
उच्चैः प्रचुक्रोश च कौरवाग्र्यः
पपात चोर्व्यां सगणो विसंज्ञः।।
10-10-31a
10-10-31b
10-10-31c
10-10-31d
।। इति श्रीमन्महाभारते सौप्तिकपर्वणि
ऐषीकपर्वणि दशमोऽध्यायः।। 10 ।।

सम्पाद्यताम्

10-10-8 xxxxxxxxत्यक्त्वा पतन्तम्।। 10-10-10 अन्ये शत्रवः। जयमानाः जयन्तः। जितानां जयो जयतां पराजयः फलतोऽभूदिति महदाश्चर्यमित्यर्थः।। 10-10-13 पश्चात्स पाप इव दुर्मतिरिति क.पाठः।। 10-10-16 व्यमुञ्चन्त मुक्ताः। कर्णस्य कर्णात्। प्रमादादस्मत्कृतादसान्निध्यात्।। 10-10-17 वाहनवाजियुक्तमिति झ.पाठः।। 10-10-20 तनुत्राणि नानाषिधानि शस्कराणि च तेषां होमः प्रक्षेपो यत्र तं तनुत्रनानाविधशस्त्रहोमम्।। 10-10-21 भीष्ममयं भीष्मप्रधानं अग्निदाहम्। भीष्मरूपेण अग्निना दाहमित्यर्थः।। 10-10-24 निहताः शयाना इति झ.पाठः।। 10-10-10 दशमोऽध्यायः।।

सौप्तिकपर्व-009 पुटाग्रे अल्लिखितम्। सौप्तिकपर्व-011