महाभारतम्-10-सौप्तिकपर्व-016

← सौप्तिकपर्व-015 महाभारतम्
दशमपर्व
महाभारतम्-10-सौप्तिकपर्व-016
वेदव्यासः
सौप्तिकपर्व-017 →

कृष्णेन स्ववचनोल्लङ्घनेनास्त्रप्रयोक्तुरश्वत्थाम्नः शापदानां व्यासेन तदनुमोदनं च।। 1 ।। भीमेन द्रौणिमस्तकमणिदा नेन द्रौपदीसमाश्वासनम्।। 2 ।। युधिष्ठिरेण द्रौपदीवचनात्स्वमस्तके तन्मणिधारणम्।। 3 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
वैशम्पायन उवाच। 10-16-1x
तदाज्ञाय हृषीकेशो विकृष्टं पापकर्मणा।
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा।।
10-16-1a
10-16-1b
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः।
उपप्लाव्यगतां दृष्ट्वा ऋतवाग्ब्रह्मणोऽब्रवीत्।।
10-16-2a
10-16-2b
परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति।
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति।।
10-16-3a
10-16-3b
तस्य तद्वचनं साधोः सत्यमेद्भविष्यति।
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः।।
10-16-4a
10-16-4b
त्वां तु कापुरुषं पापं विंदुः सर्वे मनीषिणः।
असकृत्पापकर्माणं बालजीवितघातकम्।।
10-16-5a
10-16-5b
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि।
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम्।।
10-16-6a
10-16-6b
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित्।
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि।।
10-16-7a
10-16-7b
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः।
पूयशोणिगन्धी च दुर्गकान्तारसंश्रयः।
10-16-8a
10-16-8b
विचरिष्यसि पापात्मंश्चिरमेको वसुन्धराम्।।
वयः प्राप्य परिक्षित्तुं देवव्रतमवाप्य च।
10-16-9a
10-16-9b
कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते।।
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः।
10-16-10a
10-16-10b
षष्टिं वर्षामि धर्मात्मा वसुधां पालयिष्यति।।
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति।
10-16-11a
10-16-11b
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते।।
[अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा]।
10-16-12a
10-16-12b
पश्य मे तपसो वीर्यं सत्यस्य च नराधम।। 10-16-13a
व्यास उवाच। 10-16-13x
यस्मादनादृत्य कृतं त्वयाऽस्मान्कर्म दारुणम्।
ब्राह्मणस्य सतश्चेदं वृत्तमन्यायवर्तिनः।।
10-16-13b
10-16-13c
तस्माद्यद्देवकीपुत्र उक्वानुत्तमं वचः।
आलोकात्तव तद्भावि क्षुद्रकर्मन्व्रजेति ह।।
10-16-14a
10-16-14b
अश्वत्थामोवाच। 10-16-15x
सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्विह।
सत्यवागस्तु भगवानयं च पुरुषोत्तमः।।
10-16-15a
10-16-15b
वैशम्पायन उवाच। 10-16-16x
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम्।
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम्।।
10-16-16a
10-16-16b
पाण्डवाश्च सदाशार्हास्तानृषीनभिवाद्य च।
कृष्णद्वैपायनं चैव नारदं चैव पर्वतम्।।
10-16-17a
10-16-17b
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः।
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम्।।
10-16-18a
10-16-18b
वैशम्पयन उवाच। 10-16-19x
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः।
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव हि।।
10-16-19a
10-16-19b
अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः।
ददृशुर्द्रौपदीं हृष्टामार्तामार्ततराः स्वयम्।।
10-16-20a
10-16-20b
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम्।
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः।।
10-16-21a
10-16-21b
ततो राज्ञाऽभ्यनुज्ञातो भीमसेनो महाबलः।
प्रददौ तं मणिं दिव्यं वचनं चेदमब्रवीत्।।
10-16-22a
10-16-22b
अयं भद्रे तव मणिः पुत्रहन्ता जितश्च ते।
उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर।।
10-16-23a
10-16-23b
प्रयाणे वासुदेवस्य शमार्थवसितेक्षणे।
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि।।
10-16-24a
10-16-24b
नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च।
न वै त्वमिति गोविन्द शममिच्छति राजनि।।
10-16-25a
10-16-25b
उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम्।
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि।।
10-16-26a
10-16-26b
हतो दुर्योधनः पापो राज्यस्य परिपन्थिकः।
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया।।
10-16-27a
10-16-27b
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम्।
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च।।
10-16-28a
10-16-28b
यशोऽस्य पतितं देवि शरीरं त्ववशेषितम्।
वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि।।
10-16-29a
10-16-29b
द्रौपद्युवाच। 10-16-30x
केवलानृण्यमाप्ताऽस्मि गुरुपुत्रो गुरुर्मम।
शिरस्येतं मणिं राजा ग्रहीतुमनघोऽर्हति।।
10-16-30a
10-16-30b
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा।
गुरोरुच्छेषमित्येव द्रौपद्या वचनादपि।।
10-16-31a
10-16-31b
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः।
शुशुभे स तदा राजा सचन्द्र इव पर्वतः।।
10-16-32a
10-16-32b
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी।
कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट्।।
10-16-33a
10-16-33b
।। इति श्रीमन्महाभारते सौप्तिकपर्वणि
ऐषीकपर्वणि षोडशोऽध्यायः।। 16 ।।

सम्पाद्यताम्

10-16-7 संविदं संलापम्।। 10-16-18 प्रायोपेतां मरणार्थं यो नियमस्तेनोपेताम्।। 10-16-20 हृष्टामश्वत्थाम्नः पराभवेन। आर्तां पुत्रादेः शोकेन।। 10-16-24 मधुघातिनि मधुदैत्यहन्तरी।। 10-16-28 विवक्षतां वक्तुमिच्छतां वाच्याः निन्द्याः नैव स्म।। 10-16-16 षोडशोऽध्यायः।।

सौप्तिकपर्व-015 पुटाग्रे अल्लिखितम्। सौप्तिकपर्व-017