महाभारतम्-11-स्त्रीपर्व-021

← स्त्रीपर्व-020 महाभारतम्
स्त्रीपर्व
महाभारतम्-11-स्त्रीपर्व-021
वेदव्यासः
स्त्रीपर्व-022 →

गान्धार्या कृष्णंप्रति बाह्लिकादीनां तथा तत्स्त्रीणां च प्रदर्शनम्।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
गान्धार्युवाच। 11-21-1x
आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम्।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत्।।
11-21-1a
11-21-1b
तं पश्य कदनं कृत्वा शूरणां मधुसूदन।
शयानं वीरशयने रुधिरेण समुक्षितम्।।
11-21-2a
11-21-2b
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः।
तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम्।।
11-21-3a
11-21-3b
शयानं वीरशयने शूरमाक्रन्दकारिणम्।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते।।
11-21-4a
11-21-4b
प्रातिपेयं महेष्वासं हत भीमेन बाह्लिकम्।
प्रसुप्तमिव शार्दूलं पश्य कृष्णमनस्विनम्।।
11-21-5a
11-21-5b
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः।।
11-21-6a
11-21-6b
पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः।।
11-21-7a
11-21-7b
एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्।।
11-21-8a
11-21-8b
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्।।
11-21-9a
11-21-9b
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात्।।
11-21-10a
11-21-10b
तमेताः पर्युपासन्ते वीक्षमाणा महाभुजम्।
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः।।
11-21-11a
11-21-11b
यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः।।
11-21-12a
11-21-12b
दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः।।
11-21-13a
11-21-13b
सैन्धवं मे सुता बाला प्रस्खलन्तीव दुःखिता।
प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान्।।
11-21-14a
11-21-14b
किन्नु दुःखतरं कृष्ण परं मम भविष्यति।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः।।
11-21-15a
11-21-15b
हाहा धिग्धुःशलां पश्य वीतशोकभयामिव।
भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः।।
11-21-16a
11-21-16b
वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः।
स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः।।
11-21-17a
11-21-17b
तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः।।
11-21-18a
11-21-18b
।। इति श्रीमन्महाभारते स्त्रीपर्वणि
स्त्रीविलापपर्वमि द्वाविंशोऽध्यायः।। 22 ।।

सम्पाद्यताम्

11-21-13 कलावशेषो हि इति क. पाठः।। 11-21-14 रोरूयते दुःखचयाभितप्ता इति क.ट.पाठः।। 11-21-21 एकविंशतितमोऽध्यायः।।

स्त्रीपर्व-020 पुटाग्रे अल्लिखितम्। स्त्रीपर्व-022