← सूक्तं ६.२३ ऋग्वेदः - मण्डल ६
सूक्तं ६.२४
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.२५ →
दे. इन्द्रः। त्रिष्टुप्।


वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी ।
अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः ॥१॥
ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः ।
वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥२॥
अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः ।
वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः ॥३॥
शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः ।
वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥४॥
अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः ।
मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति ॥५॥
वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः ।
तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः ॥६॥
न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति ।
वृद्धस्य चिद्वर्धतामस्य तनू स्तोमेभिरुक्थैश्च शस्यमाना ॥७॥
न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् ।
अज्रा इन्द्रस्य गिरयश्चिदृष्वा गम्भीरे चिद्भवति गाधमस्मै ॥८॥
गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान् ।
स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम् ॥९॥
सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः ।
अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥१०॥


सायणभाष्यम्

तृतीयेऽनुवाके विंशतिसूक्तानि । तत्र ‘वृषा मदः' इति दशर्चं प्रथमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘वृषा' इत्यनुक्रान्तम् । विषुवति निष्केवल्य एतत्सूक्तम् । सूत्रितं च-- वृषा मदः प्र मंहिष्ठाय' (आश्व. श्रौ. ८. ६ ) इति ॥


वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे॑षु सुत॒पा ऋ॑जी॒षी ।

अ॒र्च॒त्र्यो॑ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा॑ गि॒रामक्षि॑तोतिः ॥१

वृषा॑ । मदः॑ । इन्द्रे॑ । श्लोकः॑ । उ॒क्था । सचा॑ । सोमे॑षु । सु॒त॒ऽपाः । ऋ॒जी॒षी ।

अ॒र्च॒त्र्यः॑ । म॒घऽवा॑ । नृऽभ्यः॑ । उ॒क्थैः । द्यु॒क्षः । राजा॑ । गि॒राम् । अक्षि॑तऽऊतिः ॥१

वृषा । मदः । इन्द्रे । श्लोकः । उक्था । सचा । सोमेषु । सुतऽपाः । ऋजीषी ।

अर्चत्र्यः । मघऽवा । नृऽभ्यः । उक्थैः । द्युक्षः । राजा । गिराम् । अक्षितऽऊतिः ॥१

“सोमेषु सोमवत्सु यागेषु “इन्द्रे सोमपानजनितः मदः वृषा यजमानस्य कामानां वर्षको भवति । यद्वा । सर्वजनाह्लादकस्य वर्षणस्य कर्ता भवति । “उक्था उक्थेन शस्त्रेण "सचा सह “श्लोकः स्तोत्ररूपः शब्दः वृषा भवति । सुतपाः अभिषुतस्य सोमस्य पाता “ऋजीषी ऋजीषं गतरसमपि सोमं न परित्यजन् “मघवा धनवान् स चेन्द्रः “नृभ्यः स्तुतीनां नेतृभ्यः “उक्थैः स्तोत्रैः “अर्चत्र्यः अर्चनीयो भवति । “द्युक्षः द्युलोकनिवासः "गिरां स्तुतीनां “राजा ईश्वर इन्द्रः “अक्षितोतिः अक्षीणरक्षश्च भवति ॥


ततु॑रिर्वी॒रो नर्यो॒ विचे॑ता॒ः श्रोता॒ हवं॑ गृण॒त उ॒र्व्यू॑तिः ।

वसु॒ः शंसो॑ न॒रां का॒रुधा॑या वा॒जी स्तु॒तो वि॒दथे॑ दाति॒ वाज॑म् ॥२

ततु॑रिः । वी॒रः । नर्यः॑ । विऽचे॑ताः । श्रोता॑ । हव॑म् । गृ॒ण॒तः । उ॒र्विऽऊ॑तिः ।

वसुः॑ । शंसः॑ । न॒राम् । का॒रुऽधा॑याः । वा॒जी । स्तु॒तः । वि॒दथे॑ । दा॒ति॒ । वाज॑म् ॥२

ततुरिः । वीरः । नर्यः । विऽचेताः । श्रोता । हवम् । गृणतः । उर्विऽऊतिः ।

वसुः । शंसः । नराम् । कारुऽधायाः । वाजी । स्तुतः । विदथे । दाति । वाजम् ॥२

“वाजी अन्नवान् इन्द्रः “विदथे यज्ञेऽस्माभिः “स्तुतः “सन् “वाजम् अन्नं “दाति अस्मभ्यं ददाति । कीदृश इन्द्रः । “ततुरिः शत्रूणां हिंसकः “वीरः विक्रान्तः “नर्यः नरहितः “विचेताः विविक्तज्ञान: “हवम् अस्मदीयं स्तोत्रं “श्रोता “गृणतः स्तुवतः स्तोतृजनस्य “उर्व्यूतिः विस्तृतरक्षः “वसुः वासयिता “नरां नृणां स्तोतृजनानां “शंसः शंसनीयः “कारुधायाः कारूणां स्तोतॄणां धारयिता। एवंभूत इन्द्रो वाजं ददातीति संबन्धः ॥


अक्षो॒ न च॒क्र्यो॑ः शूर बृ॒हन्प्र ते॑ म॒ह्ना रि॑रिचे॒ रोद॑स्योः ।

वृ॒क्षस्य॒ नु ते॑ पुरुहूत व॒या व्यू॒३॒॑तयो॑ रुरुहुरिन्द्र पू॒र्वीः ॥३

अक्षः॑ । न । च॒क्र्योः॑ । शू॒र॒ । बृ॒हन् । प्र । ते॒ । म॒ह्ना । रि॒रि॒चे॒ । रोद॑स्योः ।

वृ॒क्षस्य॑ । नु । ते॒ । पु॒रु॒ऽहू॒त॒ । व॒याः । वि । ऊ॒तयः॑ । रु॒रु॒हुः॒ । इ॒न्द्र॒ । पू॒र्वीः ॥३

अक्षः । न । चक्र्योः । शूर । बृहन् । प्र । ते । मह्ना । रिरिचे । रोदस्योः ।

वृक्षस्य । नु । ते । पुरुऽहूत । वयाः । वि । ऊतयः । रुरुहुः । इन्द्र । पूर्वीः ॥३

हे “शूर विक्रान्तेन्द्र “बृहन महान् “ते त्वदीयः "मह्ना महिमा “रोदस्योः द्यावापृथिब्योः “प्र “रिरिचे अतिरिच्यते । द्यावापृथिवीभ्यामित्यर्थः । अत्र दृष्टान्तः । “चक्र्योः चक्रयोः “अक्षो “न । रथसंबन्ध्यक्षो यथा चक्राभ्यां बहिर्गतस्तद्वत् । हे “पुरुहूत बहुभिराहूत “इन्द्र त्वदीयाः “पूर्वीः बह्यः्र “ऊतयः रक्षा: “वि “रुरुहुः विशेषेण रोहन्ति । तत्र दृष्टान्तः । “वृक्षस्य “नु । यथा वृक्षस्य “वया: शाखाः विरोहन्ति तद्वत् ॥


शची॑वतस्ते पुरुशाक॒ शाका॒ गवा॑मिव स्रु॒तय॑ः सं॒चर॑णीः ।

व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम॑न्वन्तो अदा॒मान॑ः सुदामन् ॥४

शची॑ऽवतः । ते॒ । पु॒रु॒ऽशा॒क॒ । शाकाः॑ । गवा॑म्ऽइव । स्रु॒तयः॑ । स॒म्ऽचर॑णीः ।

व॒त्साना॑म् । न । त॒न्तयः॑ । ते॒ । इ॒न्द्र॒ । दाम॑न्ऽवन्तः । अ॒दा॒मानः॑ । सु॒ऽदा॒म॒न् ॥४

शचीऽवतः । ते । पुरुऽशाक । शाकाः । गवाम्ऽइव । स्रुतयः । सम्ऽचरणीः ।

वत्सानाम् । न । तन्तयः । ते । इन्द्र । दामन्ऽवन्तः । अदामानः । सुऽदामन् ॥४

हे “पुरुशाक बहुकर्मन्निन्द्र “शचीवत: प्रज्ञावतः “ते त्वदीयाः “शाकाः शक्तयः कर्माणि वा सर्वतः संचरन्तीति शेषः । तत्र दृष्टान्तः । “गवामिव धेनूनां “स्रुतयः मार्गा यथा “संचरणीः सर्वत्र संचारिणो भवन्ति तद्वत् । अपि च “वत्सानां “न “तन्तयः । तन्तिर्नाम दीर्घप्रसारिता रज्जुः यत्र नियतैर्विशाखदामभिः बहवो वत्सा बध्यन्ते । यथा तन्तयो बहूनां वत्सानां बन्धका हे “सुदामन् शोभनदान “इन्द्र तथा “ते त्वदीयाः शाकाः “दामन्वन्तः बन्धनवन्तः बहूनां शत्रूणां बन्धकाः “अदामानः स्वयमन्यैरबद्धाः ॥


अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्र॑ः ।

मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ॥५

अ॒न्यत् । अ॒द्य । कर्व॑रम् । अ॒न्यत् । ऊं॒ इति॑ । श्वः । अस॑त् । च॒ । सत् । मुहुः॑ । आ॒ऽच॒क्रिः । इन्द्रः॑ ।

मि॒त्रः । नः॒ । अत्र॑ । वरु॑णः । च॒ । पू॒षा । अ॒र्यः । वश॑स्य । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥५

अन्यत् । अद्य । कर्वरम् । अन्यत् । ऊं इति । श्वः । असत् । च । सत् । मुहुः । आऽचक्रिः । इन्द्रः ।

मित्रः । नः । अत्र । वरुणः । च । पूषा । अर्यः । वशस्य । परिऽएता । अस्ति ॥५

अयमिन्द्रः “अद्य अस्मिन् दिवसे “अन्यत् “कर्वरम् । कर्मनामैतत् । कर्म करोति । “अन्यदु अन्यदेव उक्तविलक्षणमेव कर्म “श्वः परस्मिन् दिने करोति । एतदेव विव्रियते । “असच्च अशुभम् अशनिपातनादिकं “सत् वर्षणादिकं शोभनं कर्म च । यद्वा । त्रिशिरसो विश्वरूपस्य वधादिकम् असत्कर्म लोकोपद्रवकारिणो वृत्रादेरसुरस्य वधादिरूपं सत्कर्म च “मुहुः पुनःपुनरसौ “इन्द्रः “आचक्रिः कर्ता भवति । एवं परस्परविलक्षणं कर्म स्वमहिम्ना पुनःपुनरावर्तयन् प्रतिदिवसमन्यदेव परेषामसाधारणं कर्म करोतीत्यर्थः । एवंविध इन्द्रः “अत्र अस्मिन् यज्ञे “नः अस्माकं “वशस्य कामयितव्यस्य फलस्य स्वर्गादेः “पर्येतास्ति परिगमयिता भवतु । अस्तेर्लेटि रूपम् । “मित्रः अहरभिमानी देवः “वरुणः रात्र्यभिमानी “पूषा पोषको देवः “अर्यः प्रेरकः सविता एते “च इन्द्रेण नियम्यमाना अस्मदीयस्य कामस्य परिगमयितारः सन्तु । यद्वा । मित्रादयोऽप्यत्र स्वप्राधान्येन अभिधीयन्ते । मित्रादय इन्द्रः प्रत्येकमस्मदीयस्य कामस्य पर्येतास्तु । तथा च बृहद्देवतायामुक्तं---‘प्रोतयेऽन्यदिति त्वेते वैश्वदेव्यावृचौ स्मृते' इति ॥ ॥ १७ ॥


वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः ।

तं त्वा॒भिः सु॑ष्टु॒तिभि॑र्वा॒जय॑न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वा॑ः ॥६

वि । त्वत् । आपः॑ । न । पर्व॑तस्य । पृ॒ष्ठात् । उ॒क्थेभिः॑ । इ॒न्द्र॒ । अ॒न॒य॒न्त॒ । य॒ज्ञैः ।

तम् । त्वा॒ । आ॒भिः । सु॒स्तु॒तिऽभिः॑ । वा॒जय॑न्तः । आ॒जिम् । न । ज॒ग्मुः॒ । गि॒र्वा॒हः॒ । अश्वाः॑ ॥६

वि । त्वत् । आपः । न । पर्वतस्य । पृष्ठात् । उक्थेभिः । इन्द्र । अनयन्त । यज्ञैः ।

तम् । त्वा । आभिः । सुस्तुतिऽभिः । वाजयन्तः । आजिम् । न । जग्मुः । गिर्वाहः । अश्वाः ॥६

हे "इन्द्र “त्वत् त्वत्सकाशात् “उक्थेभिः उक्थैः शस्त्रैः “यज्ञैः हविर्भिश्च स्तोतारः कामानात्मनः “वि “अनयन्त विविधं प्रापयन्ति । तत्र दृष्टान्तः । “पर्वतस्य अद्रेः "पृष्ठात् उपरिभागात् "आपो “न अप उदकानि यथा तद्वत् । अपि च हे “गिर्वाहः गीर्भिः स्तुतिरूपाभिर्वाग्भिः वहनीयेन्द्र “तं प्रसिद्धं “त्वा त्वां “वाजयन्तः बलिनं कुर्वन्तः । यद्वा । वाजमन्नमिच्छन्तो भरद्वाजाः स्तोतारः “आभिः पूर्वोक्ताभिः “सुष्टुतिभिः शोभनाभिः स्तुतिभिः “जग्मुः प्रापुः । क्षिप्रगमने दृष्टान्तः । “अश्वाः वाहाः "आजिं “न संग्रामं यथा शीघ्रं प्रापुस्तद्वत् ।।


न यं जर॑न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय॑न्ति ।

वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे॑भिरु॒क्थैश्च॑ श॒स्यमा॑ना ॥७

न । यम् । जर॑न्ति । श॒रदः॑ । न । मासाः॑ । न । द्यावः॑ । इन्द्र॑म् । अ॒व॒ऽक॒र्शय॑न्ति ।

वृ॒द्धस्य॑ । चि॒त् । व॒र्ध॒ता॒म् । अ॒स्य॒ । त॒नूः । स्तोमे॑भिः । उ॒क्थैः । च॒ । श॒स्यमा॑ना ॥७

न । यम् । जरन्ति । शरदः । न । मासाः । न । द्यावः । इन्द्रम् । अवऽकर्शयन्ति ।

वृद्धस्य । चित् । वर्धताम् । अस्य । तनूः । स्तोमेभिः । उक्थैः । च । शस्यमाना ॥७

“शरदः संवत्सराः “यम् इन्द्रं “न “जरन्ति न जरयन्ति नापक्षीणयन्ति । तथा “मासाः च नापक्षीणयन्ति । तथा “द्यावः दिवसाश्च यम् “इन्द्रं “न “अवकर्शयन्ति नाल्पीभावयन्ति “वृद्धस्य “चित् प्रवृद्धस्यापि “अस्य इन्द्रस्य “तनूः शरीरं “स्तोमेभिः अस्मदीयैः स्तोत्रैः “उक्थैश्च शस्त्रैश्च “शस्यमाना स्तूयमाना सती “वर्धतां प्रवृद्धा भवतु ॥


न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् ।

अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग॑म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ॥८

न । वी॒ळवे॑ । नम॑ते । न । स्थि॒राय॑ । न । शर्ध॑ते । दस्यु॑ऽजूताय । स्त॒वान् ।

अज्राः॑ । इन्द्र॑स्य । गि॒रयः॑ । चि॒त् । ऋ॒ष्वाः । ग॒म्भी॒रे । चि॒त् । भ॒व॒ति॒ । गा॒धम् । अ॒स्मै॒ ॥८

न । वीळवे । नमते । न । स्थिराय । न । शर्धते । दस्युऽजूताय । स्तवान् ।

अज्राः । इन्द्रस्य । गिरयः । चित् । ऋष्वाः । गम्भीरे । चित् । भवति । गाधम् । अस्मै ॥८

“स्तवान् अस्माभिः स्तूयमान इन्द्रः “वीळवे दृढगात्राय यजमानाय “न “नमते न वशीभवति । “स्थिराय युद्धेऽविचलिताय च “न नमते । “शर्धते उत्सहमानाय “दस्युजूताय कर्मवर्जितैः प्रेरिताय यजमानाय “न वशीभवति । यद्यपि स्तोतारो बहुगुणाः सन्ति तथापीन्द्रस्तेभ्यो दस्युसहितेभ्यो न वशीभवतीत्यर्थः । अपि च “ऋष्वाः महान्तः “गिरयश्चित् पर्वता अपि “इन्द्रस्य “अज्राः सुगमनाः क्षेपणीया भवन्ति । “गम्भीरे “चित् अगाधेऽपि स्थाने “अस्मै इन्द्राय “गाधम् एवं स्थानं विषयो “भवति ॥


ग॒म्भी॒रेण॑ न उ॒रुणा॑मत्रि॒न्प्रेषो य॑न्धि सुतपाव॒न्वाजा॑न् ।

स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ॥९

ग॒म्भी॒रेण॑ । नः॒ । उ॒रुणा॑ । अ॒म॒त्रि॒न् । प्र । इ॒षः । य॒न्धि॒ । सु॒त॒ऽपा॒व॒न् । वाजा॑न् ।

स्थाः । ऊं॒ इति॑ । सु । ऊ॒र्ध्वः । ऊ॒ती । अरि॑षण्यन् । अ॒क्तोः । विऽउ॑ष्टौ । परि॑ऽतक्म्यायाम् ॥९

गम्भीरेण । नः । उरुणा । अमत्रिन् । प्र । इषः । यन्धि । सुतऽपावन् । वाजान् ।

स्थाः । ऊं इति । सु । ऊर्ध्वः । ऊती । अरिषण्यन् । अक्तोः । विऽउष्टौ । परिऽतक्म्यायाम् ॥९

हे “अमत्रिन् । अमत्रं बलम् । तद्वन् हे “सुतपावन् सुतस्य सोमस्य पातरिन्द्र “गम्भीरेण केनापि दुरवगाहेन “उरुणा विस्तीर्णेन मनसा “नः अस्मभ्यम् “इषः अन्नानि “वाजान् बलानि च “प्र “यन्धि प्रयच्छ । किंच “अक्तोः रात्रेः “व्युष्टौ विवासे अह्नि “परितक्म्यायां रात्रौ हे इन्द्र त्वम् “ऊती अस्माकं रक्षायै हे इन्द्र “अरिषण्यन् अहिंसंस्त्वम् “ऊर्ध्वः उद्युक्तः "स्था “ऊ “षु सुष्ठु तिष्ठैव ॥


सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि॑न्द्र पाहि रि॒षः ।

अ॒मा चै॑न॒मर॑ण्ये पाहि रि॒षो मदे॑म श॒तहि॑माः सु॒वीरा॑ः ॥१०

सच॑स्व । ना॒यम् । अव॑से । अ॒भीके॑ । इ॒तः । वा॒ । तम् । इ॒न्द्र॒ । पा॒हि॒ । रि॒षः ।

अ॒मा । च॒ । ए॒न॒म् । अर॑ण्ये । पा॒हि॒ । रि॒षः । मदे॑म । श॒तऽहि॑माः । सु॒ऽवीराः॑ ॥१०

सचस्व । नायम् । अवसे । अभीके । इतः । वा । तम् । इन्द्र । पाहि । रिषः ।

अमा । च । एनम् । अरण्ये । पाहि । रिषः । मदेम । शतऽहिमाः । सुऽवीराः ॥१०

हे “इन्द्र त्वं “नायं कर्मणां स्तुतीनां च नेतारम् “अभीके संग्रामे “अवसे रक्षणाय “सचस्व सेवस्य । “इतो “वा अस्मात् संनिकृष्टाच्च “रिषः शत्रोः अमुतो विप्रकृष्टाच्छत्रोश्च । वाशब्दोऽनुक्तेन विवक्षितेन समुच्चयार्थः । हे इन्द्र “तं स्तोतारं “पाहि रक्ष । तथा “अमा “च गृहे च । अमेति गृहनाम । “अरण्ये कानने च “रिषः शत्रोः “पाहि तं रक्ष । तदनन्तरं “सुवीराः शोभनपुत्रा वयं “शतहिमाः शतसंवत्सरान् “मदेम हृष्याम ॥ ॥ १८ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.२४&oldid=187155" इत्यस्माद् प्रतिप्राप्तम्