← सूक्तं ६.६९ ऋग्वेदः - मण्डल ६
सूक्तं ६.७०
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.७१ →
दे. द्यावापृथिवी। जगती।


घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।
द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥१॥
असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते ।
राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥२॥
यो वामृजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति ।
प्र प्रजाभिर्जायते धर्मणस्परि युवोः सिक्ता विषुरूपाणि सव्रता ॥३॥
घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा ।
उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये ॥४॥
मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते ।
दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् ॥५॥
ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा ।
संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम् ॥६॥


सायणभाष्यम्

घृतवती भुवनानाम् ' इति षड़ृचं नवमं सूक्तं भरद्वाजस्यार्षं जागतं द्यावापृथिवीदेवताकम् । तथा चानुक्रम्यते - ‘ घृतवती षट् द्यावापृथिवीयं जागतम् ' इति । आभिप्लविके पञ्चमेऽहनि वैश्वदेवशस्त्र आद्यस्तृचो द्यावापृथिव्यनिविद्धानार्थः । सूत्रितं च -- ‘घृतवती भुवनानामभिश्रियेन्द्र ऋभुभिर्वाजवद्भिरिति तृचौ ' ( आश्व. श्रौ. ७. ७) इति । बृहस्पतिसवेऽपि वैश्वदेवशस्त्र एष तृचः । सूत्रितं च ( आश्व. श्रौ. ९ . ५ )। आभिप्लविके तृतीयेऽहनि वैश्वदेवशस्त्रे ‘ घृतेन द्यावापृथिवी ' इति तिस्रो द्यावापृथिव्यनिविद्धानार्थाः । सूत्रितं च- ' घृतेन द्यावापृथिवी इति तिस्रोऽनश्वो जातः' (आश्व. श्रौ. ७. ७) इति ।


घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।

द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥१

घृ॒तव॑ती॒ इति॑ घृ॒तऽव॑ती । भुव॑नानाम् । अ॒भि॒ऽश्रिया॑ । उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । सु॒ऽपेश॑सा ।

द्यावा॑पृथि॒वी इति॑ । वरु॑णस्य । धर्म॑णा । विस्क॑भिते॒ इति॒ विऽस्क॑भिते । अ॒जरे॒ इति॑ । भूरि॑ऽरेतसा ॥१

घृतवती इति घृतऽवती । भुवनानाम् । अभिऽश्रिया । उर्वी इति । पृथ्वी इति । मधुदुघे इति मधुऽदुघे । सुऽपेशसा ।

द्यावापृथिवी इति । वरुणस्य । धर्मणा । विस्कभिते इति विऽस्कभिते । अजरे इति । भूरिऽरेतसा ॥१

“द्यावापृथिवी द्यावापृथिव्यौ “घृतवती दीप्तिमत्यौ उदकवत्यौ वा । ‘वनं घृतम्' इत्युदकनामसु पाठात् । भवत इति शेषः । “भुवनानां भूतानाम् “अभिश्रिया अभिश्रयणीये भवत इति सर्वत्रानुसंधेयम् । “उर्वी विस्तीर्णे “पृथ्वी बहुकार्यरूपेण प्रथिते च "मधुदुघे मधुन उदकस्य “दोग्र्यौती "सुपेशसा सुरूपे “वरुणस्य सर्वस्य नियामकस्य “धर्मणा धारणेन “विष्कभिते पृथग्धारिते “अजरे नित्ये “भूरिरेतसा बहुरेतस्के बहुकायें वा भवतः। अत्र साक्षात् द्यावापृथिव्योः स्तुतिः प्रसङ्गात् वरुणस्येति द्रष्टव्यम् ॥


अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि॑व्रते ।

राज॑न्ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेत॑ः सिञ्चतं॒ यन्मनु॑र्हितम् ॥२

अस॑श्चन्ती॒ इति॑ । भूरि॑धारे॒ इति॒ भूरि॑ऽधारे । पय॑स्वती॒ इति॑ । घृ॒तम् । दु॒हा॒ते॒ इति॑ । सु॒ऽकृते॑ । शुचि॑व्रते॒ इति॒ शुचि॑ऽव्रते ।

राज॑न्ती॒ इति॑ । अ॒स्य । भुव॑नस्य । रो॒द॒सी॒ इति॑ । अ॒स्मे इति॑ । रेतः॑ । सि॒ञ्च॒त॒म् । यत् । मनुः॑ऽहितम् ॥२

असश्चन्ती इति । भूरिधारे इति भूरिऽधारे । पयस्वती इति । घृतम् । दुहाते इति । सुऽकृते । शुचिव्रते इति शुचिऽव्रते ।

राजन्ती इति । अस्य । भुवनस्य । रोदसी इति । अस्मे इति । रेतः । सिञ्चतम् । यत् । मनुःऽहितम् ॥२

“असश्चन्ती असज्यमाने व्युदस्यन्त्यौ वा “भूरिधारे बहुधारे । दिवो वृष्टिधाराः पृथिव्याश्चाहुत्युद्भूतरसधाराः । एवमुभयोरपि बहुधारत्वम्। “पयस्वती उदकवत्यौ । तथा च यास्कः - ‘ असज्यमाने इति वा व्युदस्यन्त्याविति वा बहुधारे उदकवत्यौ ' (निरु. ५.२) इति । “शुचिव्रते शुचिक्रिये द्यावापृथिव्यौ “सुकृते शोभनकारिणे यजमानाय “घृतं सस्यादिसमृद्धिहेतुमुदकं “दुहाते । अथ प्रत्यक्षस्तुतिः। “रोदसी हे द्यावापृथिव्यौ “अस्य “भुवनस्य भूतजातस्य “राजन्ती ईशाने युवाम् “अस्मे अस्मासु “रेतः प्रजननसमर्थं वीर्यं “सिञ्चतम् । “यत् रेतः “मनुर्हितं मनुष्येभ्यो हितम् ॥


यो वा॑मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो॑ द॒दाश॑ धिषणे॒ स सा॑धति ।

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ॥३

यः । वा॒म् । ऋ॒जवे॑ । क्रम॑णाय । रो॒द॒सी॒ इति॑ । मर्तः॑ । द॒दाश॑ । धि॒ष॒णे॒ इति॑ । सः । सा॒ध॒ति॒ ।

प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । यु॒वोः । सि॒क्ता । विषु॑ऽरूपाणि । सऽव्र॑ता ॥३

यः । वाम् । ऋजवे । क्रमणाय । रोदसी इति । मर्तः । ददाश । धिषणे इति । सः । साधति ।

प्र । प्रऽजाभिः । जायते । धर्मणः । परि । युवोः । सिक्ता । विषुऽरूपाणि । सऽव्रता ॥३

“धिषणे धृष्टे सर्वस्य भुवनस्य निवासभूते वा हे “रोदसी "वां युवाभ्यां “यः “मर्तः मर्त्यः “ऋजवे “क्रमणाय युवयोः सुखगमनाय “ददाश हवींषि ददाति “सः मर्त्यः “साधति कामान् साधयति । किंच “प्रजाभिः पुत्रपौत्रादिभिः “प्र “जायते प्रवृद्धो भवति । “धर्मणः कर्मणः “परि उपरि “युवोः युवयोः “सिक्ता सिक्तानि रेतांसि “विषुरूपाणि नानावर्णानि “सव्रता समानकर्माणि भूतानि जायन्ते॥


घृ॒तेन॒ द्यावा॑पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया॑ घृत॒पृचा॑ घृता॒वृधा॑ ।

उ॒र्वी पृ॒थ्वी हो॑तृ॒वूर्ये॑ पु॒रोहि॑ते॒ ते इद्विप्रा॑ ईळते सु॒म्नमि॒ष्टये॑ ॥४

घृ॒तेन॑ । द्यावा॑पृथि॒वी इति॑ । अ॒भीवृ॑ते॒ इत्य॒भिऽवृ॑ते । घृ॒त॒ऽश्रिया॑ । घृ॒त॒ऽपृचा॑ । घृ॒त॒ऽवृधा॑ ।

उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । हो॒तृ॒ऽवूर्ये॑ । पु॒रोहि॑ते॒ इति॑ पु॒रःऽहि॑ते । ते इति॑ । इत् । विप्राः॑ । ई॒ळ॒ते॒ । सु॒म्नम् । इ॒ष्टये॑ ॥४

घृतेन । द्यावापृथिवी इति । अभीवृते इत्यभिऽवृते । घृतऽश्रिया । घृतऽपृचा । घृतऽवृधा ।

उर्वी इति । पृथ्वी इति । होतृऽवूर्ये । पुरोहिते इति पुरःऽहिते । ते इति । इत् । विप्राः । ईळते । सुम्नम् । इष्टये ॥४

"द्यावापृथिवी द्यावापृथिव्यौ "घृतेन उदकेन "अभिवृते आवृते भवतः। "घृतश्रिया उदकं श्रयन्त्यौ च “घृतपृचा घृतसंपृक्ते च "घृतावृधा घृतं वर्धयन्त्यौ च "उर्वी विस्तीर्णे "पृथ्वी प्रथिते च भवतः । “होतृवूर्ये यज्ञे "पुरोहिते यजमानैः पुरस्कृते च भवतः । "विप्राः प्राज्ञा: स्तोतारः "ते “इत् द्यावापृथिव्यावेव "इष्टये यज्ञाय। ‘होत्रा इष्टिः' इति यज्ञनामसु पाठात् । "सुम्नं सुखम् “ईळते याचन्ते । सुखे सति हि यागाः प्रवर्तन्ते ॥


मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां मधु॒श्चुता॑ मधु॒दुघे॒ मधु॑व्रते ।

दधा॑ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य॑म् ॥५

मधु॑ । नः॒ । द्यावा॑पृथि॒वी इति॑ । मि॒मि॒क्ष॒ता॒म् । म॒धु॒ऽश्चुता॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । मधु॑व्रते॒ इति॒ मधु॑ऽव्रते ।

दधा॑ने॒ इति॑ । य॒ज्ञम् । द्रवि॑णम् । च॒ । दे॒वता॑ । महि॑ । श्रवः॑ । वाज॑म् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ॥५

मधु । नः । द्यावापृथिवी इति । मिमिक्षताम् । मधुऽश्चुता । मधुदुघे इति मधुऽदुघे । मधुव्रते इति मधुऽव्रते ।

दधाने इति । यज्ञम् । द्रविणम् । च । देवता । महि । श्रवः । वाजम् । अस्मे इति । सुऽवीर्यम् ॥५

"मधुश्चुता उदकस्य क्षारयित्र्यौ "मधुदुघे उदकदोग्ध्र्यौ "मधुव्रते उदकार्थकर्माणौ “देवता देवताभूते “अस्मे अस्मासु "यज्ञं “द्रविणं धनं "च "महि महत् "श्रवः यशः “वाजम् अन्नं "सुवीर्यं सुवीरत्वं च “दधाने ददत्यौ "द्यावापृथिवी द्यावापृथिव्यौ "नः अस्मान् "मधु मधुना ॥ तृतीयैकवचनस्य लुक् ॥ “मिमिक्षतां सिञ्चताम् ॥


ऊर्जं॑ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा॑ सु॒दंस॑सा ।

सं॒र॒रा॒णे रोद॑सी वि॒श्वश॑म्भुवा स॒निं वाजं॑ र॒यिम॒स्मे समि॑न्वताम् ॥६

ऊर्ज॑म् । नः॒ । द्यौः । च॒ । पृ॒थि॒वी । च॒ । पि॒न्व॒ता॒म् । पि॒ता । मा॒ता । वि॒श्व॒ऽविदा॑ । सु॒ऽदंस॑सा ।

सं॒र॒रा॒णे इति॑ स॒म्ऽर॒रा॒णे । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा । स॒निम् । वाज॑म् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒ता॒म् ॥६

ऊर्जम् । नः । द्यौः । च । पृथिवी । च । पिन्वताम् । पिता । माता । विश्वऽविदा । सुऽदंससा ।

संरराणे इति सम्ऽरराणे । रोदसी इति । विश्वऽशम्भुवा । सनिम् । वाजम् । रयिम् । अस्मे इति । सम् । इन्वताम् ॥६

“पिता वर्षस्य सेक्तृत्वेन पितृभूता “द्यौश्च "माता धारकत्वेन मातृभूता “पृथिवी “च उभे “नः अस्मभ्यम् “ऊर्जम् अन्नं पिन्वतां यच्छताम् । किंच “विश्वविदा विश्वं जानन्त्यौ विश्वस्य वेदयित्र्यौ वा सुदंससा सुकर्माणौ “संरराणे परस्परोपकार्योपकारकभावेन सह रममाणे "विश्वशंभुवा सर्वस्य भावयित्र्यौ "रोदसी द्यावापृथिव्यौ "अस्मे अस्मासु "सनिं संभजनीयं पुत्रादिकं “वाजं बलं “रयिं धनं च "समिन्वतां संप्रेरयताम् ॥ ॥ १४ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.७०&oldid=200458" इत्यस्माद् प्रतिप्राप्तम्