ऋग्वेदः सूक्तं ४.३

(ऋग्वेद: सूक्तं ४.३ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ४.२ ऋग्वेदः - मण्डल ४
सूक्तं ४.३
वामदेवो गौतमः
सूक्तं ४.४ →
दे. अग्निः, १ रुद्रः। त्रिष्टुप्


आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥१॥
अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः ।
अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥२॥
आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः ।
देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे ॥३॥
त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः ।
कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥४॥
कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः ।
कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय ॥५॥
कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये ।
परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥६॥
कथा महे पुष्टिम्भराय पूष्णे कद्रुद्राय सुमखाय हविर्दे ।
कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै ॥७॥
कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः ।
प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥८॥
ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने ।
कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥९॥
ऋतेन हि ष्मा वृषभश्चिदक्तः पुमाँ अग्निः पयसा पृष्ठ्येन ।
अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः ॥१०॥
ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः ।
शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥११॥
ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने ।
वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥१२॥
मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः ।
मा भ्रातुरग्ने अनृजोरृणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम ॥१३॥
रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः ।
प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम् ॥१४॥
एभिर्भव सुमना अग्ने अर्कैरिमान्स्पृश मन्मभिः शूर वाजान् ।
उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥१५॥
एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि ।
निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥१६॥

सायणभाष्यम्

‘ आ वो राजानम्' इति षोडशर्चं तृतीयं सूक्तं वामदेवस्यार्ष त्रैष्टुभमाग्नेयम् । आ वः षोडश इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः ॥


आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः ।

अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥१

आ । वः॒ । राजा॑नम् । अ॒ध्व॒रस्य॑ । रु॒द्रम् । होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः ।

अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता॑त् । हिर॑ण्यऽरूपम् । अव॑से । कृ॒णु॒ध्व॒म् ॥१

आ । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्यऽयजम् । रोदस्योः ।

अग्निम् । पुरा । तनयित्नोः । अचित्तात् । हिरण्यऽरूपम् । अवसे । कृणुध्वम् ॥१

हे ऋत्विग्यजमानाः "अध्वरस्य यज्ञस्य "राजानम् अधिपतिं "होतारं देवानामाह्वातारं "रुद्रं रोरूयमाणं द्रवन्तं शत्रून् रोदयन्तं वा । यद्वा । एषा वा अग्नेस्तनूर्यद्रुद्रः' इति रुद्रात्मकं "रोदस्योः द्यावापृथिव्योः “सत्ययजं सत्यस्यान्नस्य दातारम् । यद्वा । सत्ययजं सत्येन हविषा देवान् यजन्तम् । यद्वा । रोदस्योर्व्याप्य वर्तमानम् 'हिरण्यरूपं सुवर्णप्रभम् एवंविधम् “अग्निं “वः युष्माकम् “अवसे रक्षणाय “तनयित्नोः । तनयित्नुरशनिः स ह्याकस्मिकः । तत्सदृशात् “अचित्तात् । न विद्यते चित्तं यस्मिन् तदचित्तम् । चित्तोपलक्षितसवेंन्द्रियोपसंहारो मरणमिति यावत् । तस्मान्मरणात् “पुरा प्रागेव “आ “कृणुध्वम् । यूयं समन्ताद्धविर्भिरग्निं भजध्वम् ॥ रुद्रम् । रोदयतेः ‘रोदेर्णिलुक्च' ( उ. सू. २. १७९ ) इति रक्प्रत्ययः । तनयित्नोः । तनिः शब्दार्थः । चुरादिरदन्तः । ‘स्तनिशुधिपुषिगमिमनिभ्यो मेरित्नुच् ' ( उ. सू.३. ३०९ ) इति इत्नुच्प्रत्ययः । चित्स्वरेणान्तोदात्तः । सुपा सहैकादेशे एकादेशस्वरः । कृणुध्वम् । “कृवि हिंसाकरणयोः '। लोटि रूपम् ॥


अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ः ।

अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥२

अ॒यम् । योनिः॑ । च॒कृ॒म । यम् । व॒यम् । ते॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ।

अ॒र्वा॒ची॒नः । परि॑ऽवीतः । नि । सी॒द॒ । इ॒माः । ऊं॒ इति॑ । ते॒ । सु॒ऽअ॒पा॒क॒ । प्र॒ती॒चीः ॥२

अयम् । योनिः । चकृम । यम् । वयम् । ते । जायाऽइव । पत्ये । उशती । सुऽवासाः ।

अर्वाचीनः । परिऽवीतः । नि । सीद । इमाः । ऊं इति । ते । सुऽअपाक । प्रतीचीः ॥२

हे अग्ने ते त्वदर्थं "यम् उत्तरवेदिलक्षणं प्रदेश “वयं 'चकृम कुर्मः। "अयं योनिः तव स्थान भवति । तत्र दृष्टान्तः । “जायेव । यथा “पत्य “उशती पतिं कामयमाना सुवासाः शोभनवस्रोपेता जाया स्वात्मसमीपे तस्य स्थानं करोति तद्वत् । हे "स्वपाक स्वपस्क सुकर्मन्नने त्वं परिवीतः यष्टव्यदेवैस्तेजोभिर्वा परिवीतः अर्वाचीनः अस्मदभिमुखः सन् “नि “षीद उत्तरवेद्यामुपविश । तत्र स्थितस्य “ते तव “इमाः ज्वालाः स्तुतयः वा "प्रतीचीः वदभिमुखाः प्रवर्तन्ते । उ पूरण:४॥ चकृम । करोतेलिटि रूपम् । वाक्यभेदान्निघाताभावः । अर्वाचीनः ।' विभाषाब्वेदिकु०' इति खः । परिवीतः । ‘ व्येषु संवरणे ' । कर्मणि निष्ठा । यजादित्वात् संप्रसारणम् । “ गतिरनन्तरः' इति गतेः स्वरः ॥


आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः ।

दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद्यमी॒ळे ॥३

आ॒शृ॒ण्व॒ते । अदृ॑पिताय । मन्म॑ । नृ॒ऽचक्ष॑से । सु॒ऽमृ॒ळी॒काय॑ । वे॒धः॒ ।

दे॒वाय॑ । श॒स्तिम् । अ॒मृता॑य । शं॒स॒ । ग्रावा॑ऽइव । सोता॑ । म॒धु॒ऽसुत् । यम् । ई॒ळे ॥३

आशृण्वते । अदृपिताय । मन्म । नृऽचक्षसे । सुऽमृळीकाय । वेधः ।

देवाय । शस्तिम् । अमृताय । शंस । ग्रावाऽइव । सोता । मधुऽसुत् । यम् । ईळे ॥३

“वेधः स्तोत्राणां कर्तर्हे स्तोतः “आशृण्वते स्तोत्राकर्णनपराय "अदृपिताय अदृप्तायाप्रमत्ताय “नृचक्षसे नृणां द्रष्ट्रे “सुमृळीकाय सुसुखाय "अमृताय मरणधर्मरहिताय “देवाय तस्मा अग्नये “मन्म स्तोत्रं “शस्तिं शस्त्रं च "शंस । “मधुषुत् मदकरस्य सोमस्य सोता । तत्र दृष्टान्तः । “ग्रावेव । यथा ग्रावा सोमस्य “सोता तद्वत् । सोमाभिषवं कुर्वाणो यजमानः “यम् अग्निम् “ईळे स्तौति । तस्मै शंसेति समन्वयः। यद्वा। मधुषुत् सोमसुद्यजमानोऽग्निमीळे स्तौति । तत्र दृष्टान्तः । यथा ग्रावा सोमस्य सोता शब्दं करोति । ‘ प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यः' (ऋ. सं. १०. ९४. १ ) इत्यत्र ग्राव्णां शब्दकर्तृत्वं श्रुतमिति ॥ आशृण्वते । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ईळे। ईड स्तुतौ ' । लटि ‘ लोपस्त आत्मनेपदेषु ' इति तलोपः । यद्वा । लिटि तशब्दस्य एशादेशे कृते रूपम् ॥


त्वं चि॑न्न॒ः शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः ।

क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते॑ ॥४

त्वम् । चि॒त् । नः॒ । शम्यै॑ । अ॒ग्ने॒ । अ॒स्याः । ऋ॒तस्य॑ । बो॒धि॒ । ऋ॒त॒ऽचि॒त् । सु॒ऽआ॒धीः ।

क॒दा । ते॒ । उ॒क्था । स॒ध॒ऽमाद्या॑नि । क॒दा । भ॒व॒न्ति॒ । स॒ख्या । गृ॒हे । ते॒ ॥४

त्वम् । चित् । नः । शम्यै । अग्ने । अस्याः । ऋतस्य । बोधि । ऋतऽचित् । सुऽआधीः ।

कदा । ते । उक्था । सधऽमाद्यानि । कदा । भवन्ति । सख्या । गृहे । ते ॥४

हे “अग्ने “त्वं “चित् त्वमेव शम्यै। शमीशब्दः कर्मनाम। “अस्याः शम्यै “नः अस्मत्संबन्धिनोऽस्य कर्मणो देवता भवसि । हे "ऋतचित् सत्यज्ञ हे अग्ने “स्वाधीः सुकर्मा सुध्यानो वा त्वम् “ऋतस्य “बोधि अस्मदीयं स्तोत्रं बुध्यस्व । “ते तव "सधमाद्यानि सहमदनिमित्तानि “उक्था शस्त्राणि “कदा कस्मिन् काले “भवन्ति भविष्यन्ति । तथास्मदीये “गृहे “ते त्वया सह "सख्या सख्यानि "कदा भविष्यन्ति ॥ सधमाद्यानि । मादयतेर्ण्यन्तस्य 'अचो यत्' इति यत् । ‘सध मादस्थयोः' इति सहस्य सधादेशः । भवन्ति । “ विभाषा कदाकर्ह्योः' (पा. सू. ३. ३. ५) इति भविष्यदर्थे लट् ॥


क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आग॑ः ।

क॒था मि॒त्राय॑ मी॒ळ्हुषे॑ पृथि॒व्यै ब्रव॒ः कद॑र्य॒म्णे कद्भगा॑य ॥५

क॒था । ह॒ । तत् । वरु॑णाय । त्वम् । अ॒ग्ने॒ । क॒था । दि॒वे । ग॒र्ह॒से॒ । कत् । नः॒ । आगः॑ ।

क॒था । मि॒त्राय॑ । मी॒ळ्हुषे॑ । पृ॒थि॒व्यै । ब्रवः॑ । कत् । अ॒र्य॒म्णे । कत् । भगा॑य ॥५

कथा । ह । तत् । वरुणाय । त्वम् । अग्ने । कथा । दिवे । गर्हसे । कत् । नः । आगः ।

कथा । मित्राय । मीळ्हुषे । पृथिव्यै । ब्रवः । कत् । अर्यम्णे । कत् । भगाय ॥५

हे “अग्ने “त्वं “तत् अस्मदीयं पापं “वरुणाय “कथा “गर्हसे । केन हेतुना गर्हापूर्वमवेदयेः । “ह इति पूरणः । “दिवे द्युलोकाय द्योतमानाय सूर्याय वा “कथा कथं तत्पापमावेदयेः । “नः अस्माकम् “आगः तत्पापं “कत् किमस्ति । त्वत्परिचरणान्नास्तीत्यर्थः । तथा “मीळ्हुषे अभिमतफलसेक्त्रे “मित्राय “पृथिव्यै च कथा “ब्रवः कथमागो ब्रूयाः । “अर्यम्णे देवाय “भगाय एतन्नामकाय च देवाय “कत् कथं ब्रूयाः ॥ कथा । किंशब्दात् ‘था हेतौ च छन्दसि' इति थाप्रत्ययः । ‘ प्राग्दिशो विभक्तिः' इति विभक्तिसंज्ञायां : किमः कः ' ( पा. सू. ७. २. १०३ ) इति कादेशः । मीळ्हुषे । मिह सेचने ' । क्वसौ ' दाश्वान् साह्वान् मीढ्वांश्च ' इति निपातितः । ब्रवः । ‘ ब्रूञ् व्यक्तायां वाचि'। लेटि ‘लेटोऽडाटौ ' इत्यडागमः । पादादित्वादनिघातः । आगमस्यानुदात्तत्वात् धातुस्वरः ॥ ॥ २० ॥


कद्धिष्ण्या॑सु वृधसा॒नो अ॑ग्ने॒ कद्वाता॑य॒ प्रत॑वसे शुभं॒ये ।

परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रव॒ः कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ॥६

कत् । धिष्ण्या॑सु । वृ॒ध॒सा॒नः । अ॒ग्ने॒ । कत् । वाता॑य । प्रऽत॑वसे । शु॒भ॒म्ऽये ।

परि॑ऽज्मने । नास॑त्याय । क्षे । ब्रवः॑ । कत् । अ॒ग्ने॒ । रु॒द्राय॑ । नृ॒ऽघ्ने ॥६

कत् । धिष्ण्यासु । वृधसानः । अग्ने । कत् । वाताय । प्रऽतवसे । शुभम्ऽये ।

परिऽज्मने । नासत्याय । क्षे । ब्रवः । कत् । अग्ने । रुद्राय । नृऽघ्ने ॥६

हे "अग्ने “धिष्ण्यासु आग्नीध्रीयादिधिष्ण्येषु “वृधसानः घृताद्याहुतिभिर्वर्धमानस्त्वं “कत् कथं ब्रूयाः । “प्रतवसे प्रकृष्टबलाय “शुभंये शुभस्य प्रापयित्रे “परिज्मने परितो गन्त्रे “नासत्याय सत्यस्य नेत्रे। यद्वा न विद्यतेऽसत्यं यस्य तस्मै । “वाताय वायवे । यद्वा नासत्याय इति वचनव्यत्ययः । नासत्याभ्यामश्विभ्याम् । “क्षे। क्षा इति पृथिवीमाह। क्षियन्ति निवसन्त्यस्यां प्राणिन इति । तस्यै क्षे पृथिव्यै च “कत् कथं ब्रूयाः । हे “अग्ने “नृघ्ने नृणां पापकृतां हन्त्रे "रुद्राय देवाय “कत् कथमागः "ब्रवः ब्रूयाः ॥ वृधसानः । वृधु वर्धने' । असानच्' इत्यनुवृत्तौ ‘ऋञ्जिवृधिमन्दिसहिभ्यः कित्' इति असानच्प्रत्ययः । कित्त्वादगुणः । चित्त्वादन्तोदात्तः । शुभंये । ' या प्रापणे ' । विच् । 'तत्पुरुषे कृति बहुलम् ' इति द्वितीयायाः अप्यलुक् । कृत्स्वरः । क्षे । ‘ क्षि निवासगत्योः । ‘ अन्येभ्योऽपि दृश्यते ' इत्यधिकरणे डः । ततष्टाप् । चतुर्थ्येकवचने ' आतो धातोः' इत्यत्र ‘ आतः' इति योगविभागात आकारलोपः। नृघ्ने । “हन हिंसागत्योः । ‘ बहुलं छन्दसि' इति क्विप् ॥


क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे ।

कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रव॒ः कद॑ग्ने॒ शर॑वे बृह॒त्यै ॥७

क॒था । म॒हे । पु॒ष्टि॒म्ऽभ॒राय॑ । पू॒ष्णे । कत् । रु॒द्राय॑ । सुऽम॑खाय । ह॒विः॒ऽदे ।

कत् । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । रेतः॑ । ब्रवः॑ । कत् । अ॒ग्ने॒ । शर॑वे । बृ॒ह॒त्यै ॥७

कथा । महे । पुष्टिम्ऽभराय । पूष्णे । कत् । रुद्राय । सुऽमखाय । हविःऽदे ।

कत् । विष्णवे । उरुऽगायाय । रेतः । ब्रवः । कत् । अग्ने । शरवे । बृहत्यै ॥७

हे “अग्ने “महे महते “पुष्टिंभराय पुष्टिधारकाय “पूष्णे एतन्नामकाय देवाय 'कथा केन हेतुना पापं ब्रवीथाः । “सुमखाय सुपूजनीयाय सुयज्ञाय वा “हविर्दे अग्निरूपेण देवानां हविर्दात्रे । यद्वा स्विष्टकृत्त्वाद्धविषो दात्रे । “रुद्राय “कत् कथं ब्रूयाः। तथा “उरुगायाय उरुभिर्बहुभिः गीयमानाय यद्वा प्रभूतकीर्तये “विष्णवे “रेतः क्षयहेतु पापं “कत् कथं वदेः । “शरवे । शृणाति पक्वा ओषधीरिति शरुः शरत् संवत्सरः । यद्वा । हिंसिका निर्ऋतिः । बृहत्यै महत्यै शरदे निर्ऋत्यै वा “कत् कथं पापं “ब्रवः ब्रूयाः ॥ पुष्टिंभराय। ' डुभृञ् धारणपोषणयोः ' संज्ञायां भृतॄवृजि ' इत्यादिना खच् । ‘ अरुर्द्विषदजन्तस्य मुम्' इति पूर्वपदस्य मुमागमः। चित्त्वादन्तोदात्तः । समासे कृत्स्वरः । हविर्दे । ‘ अनुदात्तस्य च यत्रोदात्तलोपः' इति सुप उदात्तत्वम् । शरवे। ‘शॄ हिंसायाम्। 'शॄस्वृस्निहित्रप्यसि इत्यादिना उप्रत्ययः । ‘ नित् ' इत्यनुवृत्तेराद्युदात्तः ॥


क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः ।

प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥८

क॒था । शर्धा॑य । म॒रुता॑म् । ऋ॒ताय॑ । क॒था । सू॒रे । बृ॒ह॒ते । पृ॒च्छ्यमा॑नः ।

प्रति॑ । ब्र॒वः॒ । अदि॑तये । तु॒राय॑ । साध॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥८

कथा । शर्धाय । मरुताम् । ऋताय । कथा । सूरे । बृहते । पृच्छ्यमानः ।

प्रति । ब्रवः । अदितये । तुराय । साध । दिवः । जातऽवेदः । चिकित्वान् ॥८

हे अग्ने “ऋताय गन्त्रे सत्यभूताय वा “मरुतां “शर्धाय बलभूताय गणाय “कथा केन हेतुना मदीयमागः प्रतिब्रूयाः । तेन “पृच्छ्यमानः सन् तस्मै “बृहते महते "सूरे सूर्याय “कथा कथं वदेः । तथा “अदितये देव्यै “तुराय त्वरितगमनाय वायवे च। अदितयेऽदीनाय तुराय वा । “प्रति “ब्रवः । मदीयमागः कथं प्रतिब्रूयाः । यस्मादेवं तस्मात् हे जातवेदः अग्ने “चिकित्वान् एतत्सर्वं जानानस्त्वं “दिवः दीप्तान् देवान् "साध साधय गच्छ । यद्वा । दिवो द्युलोकस्य यज्ञवहनलक्षणं कार्यं साध कुरु॥ सूरे । सर्वविधीनां छन्दसि विकल्पितत्वात् ङेर्यत्वाभावः । ‘ अतो गुणे ' इति पररूपत्वम् । पृच्छ्यमानः । ' प्रच्छ ज्ञीप्सायाम् । कर्मणि यक् । ग्रहिज्यादिना संप्रसारणम् । शानचो लसार्वधातुकानुदात्तत्वे यक्स्वरः । साध। ‘राध साध संसिद्धौ ' । अन्तर्भावितण्यर्थस्य लोटि व्यत्ययेन शप् ॥


ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने ।

कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम॑र्येण॒ पय॑सा पीपाय ॥९

ऋ॒तेन॑ । ऋ॒तम् । निऽय॑तम् । ई॒ळे॒ । आ । गोः । आ॒मा । सचा॑ । मधु॑ऽमत् । प॒क्वम् । अ॒ग्ने॒ ।

कृ॒ष्णा । स॒ती । रुश॑ता । धा॒सिना॑ । ए॒षा । जाम॑र्येण । पय॑सा । पी॒पा॒य॒ ॥९

ऋतेन । ऋतम् । निऽयतम् । ईळे । आ । गोः । आमा । सचा । मधुऽमत् । पक्वम् । अग्ने ।

कृष्णा । सती । रुशता । धासिना । एषा । जामर्येण । पयसा । पीपाय ॥९

हे “अग्ने “ऋतेन सत्यभूतेन यज्ञेन “नियतम् अनुस्यूतम् “ऋतम् उदकं “गोः धेनोः पयः “आ “ईळे आयाचे । सांनाय्यादिहविरर्थं गव्यं पयस्त्वां याचे इत्यभिप्रायः । “आमा अपक्वा सा गौः “मधुमत् माधुर्योपेतं “पक्वं पयः "सचा सह धारयति । "कृष्णा कृष्णवर्णा “सती “एषा गौः “रुशता श्वेतेन “धासिना प्राणिनां धारकेण “जामर्येण । जायन्त इति जाः प्रजाः । तासाम् अमर्येण अमरणनिमित्तेन तेन “पयसा “पीपाय प्रजाः प्याययति । तवैष महिमा यद्रसान् परिणामयन्नेवं करोषि । पीपाय । प्यायतेर्लिटि ' लिड्यङोश्च ' इति पीभावः ॥


ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न ।

अस्प॑न्दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूध॑ः ॥१०

ऋ॒तेन॑ । हि । स्म॒ । वृ॒ष॒भः । चि॒त् । अ॒क्तः । पुमा॑न् । अ॒ग्निः । पय॑सा । पृ॒ष्ठ्ये॑न ।

अस्प॑न्दमानः । अ॒च॒र॒त् । व॒यः॒ऽधाः । वृषा॑ । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥१०

ऋतेन । हि । स्म । वृषभः । चित् । अक्तः । पुमान् । अग्निः । पयसा । पृष्ठ्येन ।

अस्पन्दमानः । अचरत् । वयःऽधाः । वृषा । शुक्रम् । दुदुहे । पृश्निः । ऊधः ॥१०

"वृषभः अभिमतफलवर्षकः “पुमान् श्रेष्ठः सः "अग्निः “ऋतेन सत्यभूतेन "पृष्ठ्येन धारकेण “पयसा "अक्तः सिक्तो भवति । “हि “ष्म “चित् त्रयः पूरणाः। “वयोधाः अन्नदः सोऽग्निः “अस्पन्दमानः एकत्रावस्थितः सन् एव “अचरत् सर्वत्र तेजसा चरति । तथा “वृषा अपां वर्षकः “पृश्निः सूर्यः “शुक्रं पयः “ऊधः अन्तरिक्षं मेघं वा “दुदुहे दोग्धि ॥ अक्तः । ‘ अञ्जू व्यक्तिम्रक्षणगतिषु'। कर्मणि निष्ठा । दुदुहे। द्विकर्मकोऽयं धातुः । ऊधः । ‘ अकथितं च ' इति कर्मसंज्ञा ॥ ॥ २१॥


ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दन्त॒ः समङ्गि॑रसो नवन्त॒ गोभि॑ः ।

शु॒नं नर॒ः परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ॥११

ऋ॒तेन॑ । अद्रि॑म् । वि । अ॒स॒न् । भि॒दन्तः॑ । सम् । अङ्गि॑रसः । न॒व॒न्त॒ । गोभिः॑ ।

शु॒नम् । नरः॑ । परि॑ । स॒द॒न् । उ॒षस॑म् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ॥११

ऋतेन । अद्रिम् । वि । असन् । भिदन्तः । सम् । अङ्गिरसः । नवन्त । गोभिः ।

शुनम् । नरः । परि । सदन् । उषसम् । आविः । स्वः । अभवत् । जाते । अग्नौ ॥११

“अङ्गिरसः मेधातिथिप्रभृतयः "ऋतेन यज्ञेन हेतुना गवां निरोधकम् “अद्रिं पर्वतं “भिदन्तः विदारयन्तः सन्तः “व्यसन् व्यक्षिपन् । ततस्ते “गोभिः “सं “नवन्त समगच्छन्त । “नरः कर्मणां नेतारः ते “शुनं सुखेन “उषसं “परि “सदन् परितः प्राप्नुवन् । ततः “स्वः सूर्योऽपि “आविः “अभवत् । सर्वमेतत् “अग्नौ त्वयि "जाते मथनेन निष्पादिते सत्यभूदिति ॥ असन् । अस्यतेर्लुङि च्लेः ‘ अस्यतिवक्ति° ' इत्यादिना अङादेशः । ‘ अनित्यमागमशासनम् ' इति थुगभावः ॥


ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने ।

वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ॥१२

ऋ॒तेन॑ । दे॒वीः । अ॒मृताः॑ । अमृ॑क्ताः । अर्णः॑ऽभिः । आपः॑ । मधु॑मत्ऽभिः । अ॒ग्ने॒ ।

वा॒जी । न । सर्गे॑षु । प्र॒ऽस्तु॒भा॒नः । प्र । सद॑म् । इत् । स्रवि॑तवे । द॒ध॒न्युः॒ ॥१२

ऋतेन । देवीः । अमृताः । अमृक्ताः । अर्णःऽभिः । आपः । मधुमत्ऽभिः । अग्ने ।

वाजी । न । सर्गेषु । प्रऽस्तुभानः । प्र । सदम् । इत् । स्रवितवे । दधन्युः ॥१२

हे अग्ने “अमृताः अमरणहेतवः "अमृक्ताः रक्षःप्रभृतिभिरबाधिताः “मधुमद्भिः माधुर्योपेतैः “अर्णोभिः उदकैर्युक्ताः “देवीः देव्यो नद्यः “ऋतेन सत्येन यज्ञेन वा हेतुना "आपः आप्तव्याः सत्यः “सदमित् सदैव “स्रवितवे स्रवणाय “प्र “दधन्युः प्रगच्छन्ति । तत्र दृष्टान्तः । “वाजी "न । यथा “सर्गेषु प्रेरणेषु “प्रस्तुभानः प्रोत्साह्यमानः अश्वः प्रगच्छति तद्वत् ॥ आपः। ‘ आप्लृ व्याप्तौ । ‘ आप्नोतेः क्विप् ह्रस्वश्च ' इति कर्मणि क्विप् । 'अप्तृन्' इत्यादिना जसि दीर्घः । प्रस्तुभानः । स्तोभतिरर्चतिकर्मा ॥


मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः ।

मा भ्रातु॑रग्ने॒ अनृ॑जोरृ॒णं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम ॥१३

मा । कस्य॑ । य॒क्षम् । सद॑म् । इत् । हु॒रः । गाः॒ । मा । वे॒शस्य॑ । प्र॒ऽमि॒न॒तः । मा । आ॒पेः ।

मा । भ्रातुः॑ । अ॒ग्ने॒ । अनृ॑जोः । ऋ॒णम् । वेः॒ । मा । सख्युः॑ । दक्ष॑म् । रि॒पोः । भु॒जे॒म॒ ॥१३

मा । कस्य । यक्षम् । सदम् । इत् । हुरः । गाः । मा । वेशस्य । प्रऽमिनतः । मा । आपेः ।

मा । भ्रातुः । अग्ने । अनृजोः । ऋणम् । वेः । मा । सख्युः । दक्षम् । रिपोः । भुजेम ॥१३

हे “अग्ने “हुरः अस्माकं हिंसकस्य “कस्य कस्यचिदपि जन्तोः "यक्षं यज्ञं “सदमित् सदैव "मा “गाः कदाचिदपि मा गच्छ। “प्रमिनतः हिंसकस्य “वेशस्य प्रातिवेश्यस्य यज्ञं मा गाः । तथा “आपेः मद्व्यतिरिक्तस्य बन्धोर्यज्ञं “मा गच्छ। तथा “अनृजोः कुटिलचित्तस्य “भ्रातुः “ऋणम् ऋणवद्देयं हविः “मा “वेः मा कामयेथाः । तथा वयमपि “सख्युः मित्रस्य “रिपोः शत्रोः “दक्षं भोगसमर्थं धनं “मा “भुजेम मा भुञ्जीमहि । किंतु त्वया दत्तं धनं भुञ्जीमहि ॥ हुरः। 'हृ प्रसह्यकरणे'। क्विप् । ‘ बहुलं छन्दसि' इति उत्वम्। 'सावेकाचः ' इति विभक्तेरुदात्तत्वम् । भुजेम । ‘भुज पालनाभ्यवहारयोः ' । आशीर्लिङि व्यत्ययेन परस्मैपदम् । लिङ्याशिष्यङ्' इति अङ्प्रत्ययः ॥


रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः ।

प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नम् ॥१४

रक्ष॑ । नः॒ । अ॒ग्ने॒ । तव॑ । रक्ष॑णेभिः । र॒र॒क्षा॒णः । सु॒ऽम॒ख॒ । प्री॒णा॒नः ।

प्रति॑ । स्फु॒र॒ । वि । रु॒ज॒ । वी॒ळु । अंहः॑ । ज॒हि । रक्षः॑ । महि॑ । चि॒त् । व॒वृ॒धा॒नम् ॥१४

रक्ष । नः । अग्ने । तव । रक्षणेभिः । ररक्षाणः । सुऽमख । प्रीणानः ।

प्रति । स्फुर । वि । रुज । वीळु । अंहः । जहि । रक्षः । महि । चित् । ववृधानम् ॥१४

“सुमख सुयज्ञ सुधनेति वा हे “अग्ने “ररक्षाणः भृशमस्माकं रक्षिता “प्रीणानः हविर्भिः प्रीतः त्वं “तव "रक्षणेभिः त्वदीयैरवनैः “नः अस्मान् “रक्ष पालय । “प्रति “स्फुर अस्मान् प्रति दीप्यस्व। “वीळु दृढम् “अंहः पापं “वि “रुज विशेषेण नाशय। किंच “महि “चित् महदपि “वावृधानं वर्धमानं वृद्धं वा बाधकं “रक्षः “जहि ॥ नः । ‘ नश्च धातुस्थोरुषुभ्यः' इति संहितायां णत्वम् । ररक्षाणः । रक्षेर्यङ्लुकि चानशि रूपम् । जहि । ‘हन हिंसागत्योः'। लोटि ‘हन्तेर्जः' इति जादेशः । आभाच्छास्त्रीयस्यासिद्धत्वात् ‘अतो हेः' इति लुक् न भवति ॥


ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् ।

उ॒त ब्रह्मा॑ण्यङ्गिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥१५

ए॒भिः । भ॒व॒ । सु॒ऽमनाः॑ । अ॒ग्ने॒ । अ॒र्कैः । इ॒मान् । स्पृ॒श॒ । मन्म॑ऽभिः । शू॒र॒ । वाजा॑न् ।

उ॒त । ब्रह्मा॑णि । अ॒ङ्गि॒रः॒ । जु॒ष॒स्व॒ । सम् । ते॒ । श॒स्तिः । दे॒वऽवा॑ता । ज॒रे॒त॒ ॥१५

एभिः । भव । सुऽमनाः । अग्ने । अर्कैः । इमान् । स्पृश । मन्मऽभिः । शूर । वाजान् ।

उत । ब्रह्माणि । अङ्गिरः । जुषस्व । सम् । ते । शस्तिः । देवऽवाता । जरेत ॥१५

हे "अग्ने “एभिः मदीयैः “अर्कैः अर्चनीयैः शस्त्रैः "सुमनाः शोभनमनस्कः “भव । हे “शूर “इमान् अस्मदीयान् हविर्लक्षणान् “वाजान् अन्नानि “मन्मभिः स्तोत्रैः सह "स्पृश प्रतिगृहाण । “उत अपि च “अङ्गिरः । अङ्गति हवींषि प्राप्नोतीत्यङ्गिरा अग्निः । यद्वा । ‘ येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् । ( ऐ. ब्रा. ३. ३४ ) इति ब्राह्मणम् । तेषामङ्गिरसां कारणत्वादग्नेरङ्गिरस्त्वम् । तत्कारणत्वे च मन्त्रः ‘ ये अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ' ( ऋ. सं. १०. ६२. ५) इति । तादृश हे अग्न “ब्रह्माणि मन्त्रान् “जुषस्व सेवस्व । “देववाता । देवार्थं गता देवान् स्तोतुं प्राप्तेत्यर्थः । तादृशी “शस्तिः शंसनं “ते त्वां “सं “जरेत संवर्धयतु ॥ स्पृश । ‘ स्पृश संस्पर्शने ' । तुदादिः । देववाता । ‘ वा गतिगन्धनयोः । ‘ गत्यर्थाकर्मक ' इति कर्तरि कः । देवः । पचाद्यजन्तः । क्ते च ' इति चतुर्थ्यन्तस्य पदस्य प्रकृतिस्वरः ॥


ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि ।

नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥१६

ए॒ता । विश्वा॑ । वि॒दुषे॑ । तुभ्य॑म् । वे॒धः॒ । नी॒थानि॑ । अ॒ग्ने॒ । नि॒ण्या । वचां॑सि ।

नि॒ऽवच॑ना । क॒वये॑ । काव्या॑नि । अशं॑सिषम् । म॒तिऽभिः॑ । विप्रः॑ । उ॒क्थैः ॥१६

एता । विश्वा । विदुषे । तुभ्यम् । वेधः । नीथानि । अग्ने । निण्या । वचांसि ।

निऽवचना । कवये । काव्यानि । अशंसिषम् । मतिऽभिः । विप्रः । उक्थैः ॥१६

“वेधः विधातर्हे “अग्ने “विदुषे कर्मविषयज्ञानवते “कवये क्रान्तदर्शिने “तुभ्यं “नीथानि फलप्रापकाणि: “निण्या नेयार्थानि गूढानि “निवचना नितरां वक्तव्यानि “काव्यानि कविभिर्मेधाविभिः कृतानि “एता “विश्वा एतानि सर्वाणि "वचांसि वाक्यानि “मतिभिः मननीयैः स्तोत्रैः “उक्थैः शस्त्रैश्च सहितः “विप्रः प्राज्ञोऽहम् "अशंसिषम् अवोचम् । तानि सेवस्वेत्यर्थः ॥ ॥ २२ ॥


सम्पाद्यताम्

टिप्पणी

४.३.१ आ वो राजानं इति द्र. रौद्रम् साम


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३&oldid=273520" इत्यस्माद् प्रतिप्राप्तम्