ऋग्वेदः सूक्तं ४.४९

(ऋग्वेद: सूक्तं ४.४९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ४.४८ ऋग्वेदः - मण्डल ४
सूक्तं ४.४९
वामदेवो गौतमः
सूक्तं ४.५० →
दे. इन्द्राबृहस्पती। गायत्री


इदं वामास्ये हविः प्रियमिन्द्राबृहस्पती ।
उक्थं मदश्च शस्यते ॥१॥
अयं वां परि षिच्यते सोम इन्द्राबृहस्पती ।
चारुर्मदाय पीतये ॥२॥
आ न इन्द्राबृहस्पती गृहमिन्द्रश्च गच्छतम् ।
सोमपा सोमपीतये ॥३॥
अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् ।
अश्वावन्तं सहस्रिणम् ॥४॥
इन्द्राबृहस्पती वयं सुते गीर्भिर्हवामहे ।
अस्य सोमस्य पीतये ॥५॥
सोममिन्द्राबृहस्पती पिबतं दाशुषो गृहे ।
मादयेथां तदोकसा ॥६॥


सायणभाष्यम्

‘इदं वामास्ये ' इति षडृचं चतुर्थं सूक्तं वामदेवस्यार्षं गायत्रमैन्द्राबार्हस्पत्यम् । अत्रानुक्रमणिका- इदं वां षळैन्द्राबार्हस्पत्यं गायत्रम्' इति । सूक्तविनियोगो लैङ्गिकः ॥


इ॒दं वा॑मा॒स्ये॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती ।

उ॒क्थं मद॑श्च शस्यते ॥१

इ॒दम् । वा॒म् । आ॒स्ये॑ । ह॒विः । प्रि॒यम् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ ।

उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥१

इदम् । वाम् । आस्ये । हविः । प्रियम् । इन्द्राबृहस्पती इति ।

उक्थम् । मदः । च । शस्यते ॥१

हे "इन्द्राबृहस्पती “वामास्ये “इदं प्रियं “हविः सोमरूपम् । प्रक्षिपामीति शेषः । “उक्थं शस्त्रं “च "मदः मदजनकं “शस्यते ॥


अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती ।

चारु॒र्मदा॑य पी॒तये॑ ॥२

अ॒यम् । वा॒म् । परि॑ । सि॒च्य॒ते॒ । सोमः॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ ।

चारुः॑ । मदा॑य । पी॒तये॑ ॥२

अयम् । वाम् । परि । सिच्यते । सोमः । इन्द्राबृहस्पती इति ।

चारुः । मदाय । पीतये ॥२

हे “इन्द्राबृहस्पती "वाम् आस्ये “चारुः शोभन: “अयं “सोमः “परि “षिच्यते परितो दीयते । “मदाय हर्षाय “पीतये पानाय च ॥


ऐन्द्राबार्हस्पत्यायामिष्टौ प्रधानस्य ' आ न इन्द्रा' इति तृतीयानुवाक्या उत्तरा याज्या । सूत्रितं च - ‘ आ न इन्द्राबृहस्पती अस्मे इन्द्राबृहस्पती ' ( आश्व. श्रौ. २. ११) इति ।

आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् ।

सो॒म॒पा सोम॑पीतये ॥३

आ । नः॒ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । गृ॒हम् । इन्द्रः॑ । च॒ । ग॒च्छ॒त॒म् ।

सो॒म॒ऽपा । सोम॑ऽपीतये ॥३

आ । नः । इन्द्राबृहस्पती इति । गृहम् । इन्द्रः । च । गच्छतम् ।

सोमऽपा । सोमऽपीतये ॥३

हे “इन्द्राबृहस्पती । अथ विविच्योच्यते । हे बृहस्पते त्वं च "इन्द्रश्च “सोमपा सोमपौ युवाँ “सोमपीतये सोमपानाय “नः “गृहम् अस्मद्यागसंबन्धि “आ “गच्छतम् ॥


अ॒स्मे इ॑न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन॑म् ।

अश्वा॑वन्तं सह॒स्रिण॑म् ॥४

अ॒स्मे इति॑ । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । र॒यिम् । ध॒त्त॒म् । श॒त॒ऽग्विन॑म् ।

अश्व॑ऽवन्तम् । स॒ह॒स्रिण॑म् ॥४

अस्मे इति । इन्द्राबृहस्पती इति । रयिम् । धत्तम् । शतऽग्विनम् ।

अश्वऽवन्तम् । सहस्रिणम् ॥४

अस्या विनियोगः पूर्वमन्त्रेण सहोक्तः । हे "इन्द्राबृहस्पती “अस्मे अस्मभ्यं “रयिं धनं “धत्तम् । कीदृशं रयिम् । “शतग्विनं शतसंख्याकाभिर्गोभिर्युक्तम् “अश्वावन्तम् अश्ववन्तं “सहस्रिणं सहस्रसंख्यायुक्तम् ॥


इन्द्रा॒बृह॒स्पती॑ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥५

इन्द्रा॒बृह॒स्पती॒ इति॑ । व॒यम् । सु॒ते । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥५

इन्द्राबृहस्पती इति । वयम् । सुते । गीःऽभिः । हवामहे ।

अस्य । सोमस्य । पीतये ॥५

“सुते सोमेऽभिषुते “गीर्भिः स्तुतिभिः । शिष्टं गतम् ॥


सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो॑ गृ॒हे ।

मा॒दये॑थां॒ तदो॑कसा ॥६

सोम॑म् । इ॒न्द्रा॒बृ॒ह॒स्प॒ती॒ इति॑ । पिब॑तम् । दा॒शुषः॑ । गृ॒हे ।

मा॒दये॑थाम् । तत्ऽओ॑कसा ॥६

सोमम् । इन्द्राबृहस्पती इति । पिबतम् । दाशुषः । गृहे ।

मादयेथाम् । तत्ऽओकसा ॥६

हे “इन्द्राबृहस्पती युवां “दाशुषः हविर्दातुर्यजमानस्य “गृहे “तदोकसा । तदेव यजमानगृहमोको निवासस्थानं ययोस्तौ । तादृशौ सन्तौ “सोमं “पिबतम् । पीत्वा च "मादयेथाम् इति ॥ ॥२५॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४९&oldid=198677" इत्यस्माद् प्रतिप्राप्तम्