ऋग्वेदः सूक्तं ४.८

(ऋग्वेद: सूक्तं ४.८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ४.७ ऋग्वेदः - मण्डल ४
सूक्तं ४.८
वामदेवो गौतमः
सूक्तं ४.९ →
दे. अग्निः। गायत्री


दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् ।
यजिष्ठमृञ्जसे गिरा ॥१॥
स हि वेदा वसुधितिं महाँ आरोधनं दिवः ।
स देवाँ एह वक्षति ॥२॥
स वेद देव आनमं देवाँ ऋतायते दमे ।
दाति प्रियाणि चिद्वसु ॥३॥
स होता सेदु दूत्यं चिकित्वाँ अन्तरीयते ।
विद्वाँ आरोधनं दिवः ॥४॥
ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः ।
य ईं पुष्यन्त इन्धते ॥५॥
ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे ।
ये अग्ना दधिरे दुवः ॥६॥
अस्मे रायो दिवेदिवे सं चरन्तु पुरुस्पृहः ।
अस्मे वाजास ईरताम् ॥७॥
स विप्रश्चर्षणीनां शवसा मानुषाणाम् ।
अति क्षिप्रेव विध्यति ॥८॥


सायणभाष्यम्

‘दूतं वः' इत्यष्टर्चमष्टमं सूक्तं वामदेवस्यार्षं गायत्रीछन्दस्कमग्निदेवताकम् । तथा चानुक्रम्यते -- ‘दूतं वोऽष्टौ गायत्रं तु' इति । व्यूळ्हे दशरात्रे प्रथमे छन्दोमे इदं सूक्तं जातवेदस्यनिविद्धानीयम् । तथा च सूत्रितं - दूतं व इत्याग्निमारुतम् ' (आश्व. श्रौ. ८.९ ) इति । इदमादिके द्वे सूक्ते प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दसि विनियुक्ते । सूत्रितं च - ‘ अग्ने पावक दूतं व इति सूक्ते' (आश्व. श्रौ. ४. १३ ) इति ॥


दू॒तं वो॑ वि॒श्ववे॑दसं हव्य॒वाह॒मम॑र्त्यम् ।

यजि॑ष्ठमृञ्जसे गि॒रा ॥१

दू॒तम् । वः॒ । वि॒श्वऽवे॑दसम् । ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् ।

यजि॑ष्ठम् । ऋ॒ञ्ज॒से॒ । गि॒रा ॥१

दूतम् । वः । विश्वऽवेदसम् । हव्यऽवाहम् । अमर्त्यम् ।

यजिष्ठम् । ऋञ्जसे । गिरा ॥१

हे अग्ने “विश्ववेदसम् । विश्वं समस्तं वेदो धनं यस्यासौ विश्ववेदाः। तं सर्वविदं वा “हव्यवाहं देवेभ्यो हविषां वोढारम् “अमर्त्यम् अमरणधर्माणं “यजिष्ठम् अतिशयेन यष्टारं "दूतं देवानां “वः त्वां “गिरा स्तुतिरूपया वाचा “ऋञ्जसे यजमानोऽहं प्रसाधयामि । वर्धयामीत्यर्थः । ‘ ऋञ्जतिः प्रसाधनकर्मा ' इति यास्कः ॥


स हि वेदा॒ वसु॑धितिं म॒हाँ आ॒रोध॑नं दि॒वः ।

स दे॒वाँ एह व॑क्षति ॥२

सः । हि । वेद॑ । वसु॑ऽधितिम् । म॒हान् । आ॒ऽरोध॑नम् । दि॒वः ।

सः । दे॒वान् । आ । इ॒ह । व॒क्ष॒ति॒ ॥२

सः । हि । वेद । वसुऽधितिम् । महान् । आऽरोधनम् । दिवः ।

सः । देवान् । आ । इह । वक्षति ॥२

“स “हि प्रसिद्ध एवाग्निः “वसुधितिं यजमानाभीष्टफलरूपधनस्य दानं “वेद वेत्ति । “महान् प्रभूतोऽग्निः "दिवः "आरोधनम् आरोहणं देवानां स्थानं वेत्ति । “सः अग्निः “इह अस्मिन् यज्ञे “देवान् इन्द्रादीन् “आ “वक्षति आवहतु ॥ वहेर्धातोः ‘ लिङर्थे लेट्' इति लेट् । तस्य तिप् । ‘ सिब्बहुलं लेटि' इति सिप् । 'लेटोऽडाटौ ' इत्यडागमश्च । “हो ढः' इति ढत्वम् । ढत्वकत्वचत्वानि । तिङ्ङतिङः' इति निघातः ॥


स वे॑द दे॒व आ॒नमं॑ दे॒वाँ ऋ॑ताय॒ते दमे॑ ।

दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ॥३

सः । वे॒द॒ । दे॒वः । आ॒ऽनम॑म् । दे॒वान् । ऋ॒त॒ऽय॒ते । दमे॑ ।

दाति॑ । प्रि॒याणि॑ । चि॒त् । वसु॑ ॥३

सः । वेद । देवः । आऽनमम् । देवान् । ऋतऽयते । दमे ।

दाति । प्रियाणि । चित् । वसु ॥३

“देवः द्योतमानः “सः अग्निः "आनमं यजमानादीनानमयितुं नमस्कारयितुं “देवान् इन्द्रादीन् “वेद क्रमेण वेत्ति । “दमे यज्ञगृहे “ऋतायते ऋतं यज्ञमिच्छते यजमानाय “प्रियाणि “चित् अभीष्टान्यपि "वसु वसूनि पश्वादीनि धनानि "दाति ददाति प्रयच्छति ॥


स होता॒ सेदु॑ दू॒त्यं॑ चिकि॒त्वाँ अ॒न्तरी॑यते ।

वि॒द्वाँ आ॒रोध॑नं दि॒वः ॥४

सः । होता॑ । सः । इत् । ऊं॒ इति॑ । दू॒त्य॑म् । चि॒कि॒त्वान् । अ॒न्तः । ई॒य॒ते॒ ।

वि॒द्वान् । आ॒ऽरोध॑नम् । दि॒वः ॥४

सः । होता । सः । इत् । ऊं इति । दूत्यम् । चिकित्वान् । अन्तः । ईयते ।

विद्वान् । आऽरोधनम् । दिवः ॥४

“सः अग्निः "होता देवानामाह्वाता भवति । "सेदु स एवाग्निः “दूत्यं देवानां दूतकर्म “चिकित्वान् जानन् "दिवः स्वर्गस्य “आरोधनम् आरोहणम् आरोहणार्हं देवानां स्थानं च “विद्वान् जानन् “अन्तः द्यावापृथिव्योर्मध्ये "ईयते गच्छति ॥ ईङ् गतौ'। ‘दिवादिभ्यः श्यन्'। तिङ्ङतिङः ' इति निघातः ॥


ते स्या॑म॒ ये अ॒ग्नये॑ ददा॒शुर्ह॒व्यदा॑तिभिः ।

य ईं॒ पुष्य॑न्त इन्ध॒ते ॥५

ते । स्या॒म॒ । ये । अ॒ग्नये॑ । द॒दा॒शुः । ह॒व्यदा॑तिऽभिः ।

ये । ई॒म् । पुष्य॑न्तः । इ॒न्ध॒ते ॥५

ते । स्याम । ये । अग्नये । ददाशुः । हव्यदातिऽभिः ।

ये । ईम् । पुष्यन्तः । इन्धते ॥५

“ते तव यजमानाः “स्याम भूयाम । ते इत्युक्तम् । के इत्युच्यते । "ये यजमानाः “अग्नये “हव्यदातिभिः हविर्दानैः "ददाशुः प्रीतिं कुर्वन्ति । “ईम् एनमग्निं "पुष्यन्तः वर्धयन्तः "ये यजमानाः "इन्धते समिद्भिर्दीप्तियुक्तं कुर्वन्ति ॥


ते रा॒या ते सु॒वीर्यै॑ः सस॒वांसो॒ वि शृ॑ण्विरे ।

ये अ॒ग्ना द॑धि॒रे दुव॑ः ॥६

ते । रा॒या । ते । सु॒ऽवीर्यैः॑ । स॒स॒ऽवांसः॑ । वि । शृ॒ण्वि॒रे॒ ।

ये । अ॒ग्ना । द॒धि॒रे । दुवः॑ ॥६

ते । राया । ते । सुऽवीर्यैः । ससऽवांसः । वि । शृण्विरे ।

ये । अग्ना । दधिरे । दुवः ॥६

“ये यजमानाः “अग्ना अग्नौ ॥ ‘सुपां सुलुक्' इत्याकारः॥ “दुवः परिचर्यां “दधिरे धारयन्ति। कुर्वन्तीत्यर्थः। “ते “ससवांसः अग्निं संभजमानाः “राया पश्वादिलक्षणेन धनेन “वि “शृण्विरे विश्रूयन्ते प्रख्यायन्ते । “ते सुवीर्यैः शोभनवीर्योपेतैः पुत्रादिभिश्च विश्रूयन्ते ॥


अ॒स्मे रायो॑ दि॒वेदि॑वे॒ सं च॑रन्तु पुरु॒स्पृह॑ः ।

अ॒स्मे वाजा॑स ईरताम् ॥७

अ॒स्मे इति॑ । रायः॑ । दि॒वेऽदि॑वे । सम् । च॒र॒न्तु॒ । पु॒रु॒ऽस्पृहः॑ ।

अ॒स्मे इति॑ । वाजा॑सः । ई॒र॒ता॒म् ॥७

अस्मे इति । रायः । दिवेऽदिवे । सम् । चरन्तु । पुरुऽस्पृहः ।

अस्मे इति । वाजासः । ईरताम् ॥७

“पुरुस्पृहः ऋत्विगादिभिरभिलष्यमाणाः “रायः पश्वादिधनानि "अस्मे अस्मासु यजमानेषु “दिवेदिवे प्रतिदिनं “सं “चरन्तु प्रचरन्त्यो भवन्तु ॥ दिव्शब्दादुत्तरस्याः सप्तम्याः ‘सुपां सुलुक्' इत्यादिना शेआदेशः । ‘ ऊडिदम्' इत्यादिना च तस्योदात्तत्वम् । “ नित्यवीप्सयोः' इति द्विर्भावे सत्युत्तरभागस्य ' अनुदात्तं च ' इत्यनुदात्तत्वम् ॥ “वाजासः अन्नानि च "अस्मे अस्मान् “ईरतां यज्ञार्थं प्रेरयन्तु ॥


स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणाम् ।

अति॑ क्षि॒प्रेव॑ विध्यति ॥८

सः । विप्रः॑ । च॒र्ष॒णी॒नाम् । शव॑सा । मानु॑षाणाम् ।

अति॑ । क्षि॒प्राऽइ॑व । वि॒ध्य॒ति॒ ॥८

सः । विप्रः । चर्षणीनाम् । शवसा । मानुषाणाम् ।

अति । क्षिप्राऽइव । विध्यति ॥८

"विप्रः मेधावी । विप्र इति मेधाविनाम ‘विप्रो धीरः' (नि. ३. १५. १ ) इति तन्नामसु पाठात् । “सः अग्निः “शवसा बलेन । शव इति वलनाम ‘पाजः शवः' (नि. २.९. ३) इति तन्नामसु पाठात् । “मानुषाणां मनुसंबन्धिनां “चर्षणीनां प्रजानां “क्षिप्रेव क्षेप्याप्येव विनाशयितुमर्हाणि । दुरितानीति शेषः । “अति “विध्यति अतिविध्यतु अतिशयेन नाशयतु ॥ ॥ ८ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.८&oldid=198427" इत्यस्माद् प्रतिप्राप्तम्