ऋग्वेदः सूक्तं ४.४७

(ऋग्वेद: सूक्तं ४.४७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ४.४६ ऋग्वेदः - मण्डल ४
सूक्तं ४.४७
वामदेवो गौतमः।
सूक्तं ४.४८ →
दे. इन्द्रवायू, १ वायुः। अनुष्टुप्।
द्विदेवत्यसोमभक्षणम् ])
द्विदेवत्यग्रह१, (ऐन्द्रवायवग्रहः
वराहमुखे सरस्वती, खजुराहो


वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥१॥
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः ।
युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥२॥
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती ।
नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥३॥
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ॥४॥


सायणभाष्यम्

‘ वायो शुक्रः' इति चतुर्ऋचं द्वितीयं सूक्तमानुष्टुभं वामदेवस्यार्षम् ऐन्द्रवायवम् । आद्या केवलवायव्या । अत्रानुक्रमणिका - वायो चतुष्कमाद्या वायव्यानुष्टुभं तु ' इति । सूक्तविनियोगो लैङ्गिकः । आद्या दशरात्रे चतुर्थेऽहनि प्रउगशस्त्रे वायच्यतृचे प्रथमा । ‘ वायो शुक्रो अयामि ते विहि होत्रा अवीताः ' ( आश्व. श्रौ. ७. ११ ) इति सूत्रितम् ॥


वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।

आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥१

वायो॒ इति॑ । शु॒क्रः । अ॒या॒मि॒ । ते॒ । मध्वः॑ । अग्र॑म् । दिवि॑ष्टिषु ।

आ । या॒हि॒ । सोम॑ऽपीतये । स्पा॒र्हः । दे॒व॒ । नि॒युत्व॑ता ॥१

वायो इति । शुक्रः । अयामि । ते । मध्वः । अग्रम् । दिविष्टिषु ।

आ । याहि । सोमऽपीतये । स्पार्हः । देव । नियुत्वता ॥१

हे "वायो “ते तुभ्यं “शुक्रः व्रतचर्यादिना दीप्तोऽहं “मध्वः मधुरं सोमरसम् ॥ कर्मणि षष्ठी ॥ “अग्रम् इतरेभ्यः पूर्वम् “अयामि आययामि॥ अयतिरन्तर्भावितण्यर्थः ॥ किमर्थम् । “दिविष्टिषु दिवो द्युलोकस्यैषणेषु सत्सु हे “देव वायो "स्पार्हः स्पृहणीयस्त्वं “नियुत्वता । नियुत् वायोः प्रतिनियतोऽश्वः । तेन साधनेन “आ “याहि “सोमपीतये सोमपानाय ॥


‘ इन्द्रश्च ' इत्यादिस्तृचो दशरात्रे चतुर्थेऽहन्यैन्द्रवायवो द्वितीयः । सूत्रितं च - ‘ इन्द्रश्च वायवेषां सोमानामा चिकितान सुक्रतू' आ. श्रौ. ७. ११ ) इति ॥

इन्द्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः ।

यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥२

इन्द्रः॑ । च॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । सोमा॑नाम् । पी॒तिम् । अ॒र्ह॒थः॒ ।

यु॒वाम् । हि । यन्ति॑ । इन्द॑वः । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥२

इन्द्रः । च । वायो इति । एषाम् । सोमानाम् । पीतिम् । अर्हथः ।

युवाम् । हि । यन्ति । इन्दवः । निम्नम् । आपः । न । सध्र्यक् ॥२

हे "वायो त्वम् “इन्द्रश्च “एषां गृहीतानां “सोमानां “पीतिं पानम् “अर्हथः । “युवां “हि खलु “इन्दवः सोमाः "यन्ति प्राप्नुवन्ति । “निम्नं खातप्रदेशम् “आपो “न “सध्र्यक् उदकानि यथा सहैव गच्छन्ति तद्वत् सर्वे सोमा युवां हि यन्ति ।


वाय॒विन्द्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती ।

नि॒युत्व॑न्ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥३

वायो॒ इति॑ । इन्द्रः॑ । च॒ । शु॒ष्मिणा॑ । स॒ऽरथ॑म् । श॒व॒सः॒ । प॒ती॒ इति॑ ।

नि॒युत्व॑न्ता । नः॒ । ऊ॒तये॑ । आ । या॒त॒म् । सोम॑ऽपीतये ॥३

वायो इति । इन्द्रः । च । शुष्मिणा । सऽरथम् । शवसः । पती इति ।

नियुत्वन्ता । नः । ऊतये । आ । यातम् । सोमऽपीतये ॥३

हे "वायो त्वम् “इन्द्रश्च हे “शवसस्पती बलस्य पती “शुष्मिणा बलवन्तौ “नियुत्वन्ता नियुत्संज्ञकाश्ववन्तौ युवां "सरथं समानमेव रथमारुह्येति शेषः। “न “ऊतये रक्षणाय “सोमपीतये सोमपानायात्र “आ "यातम् आगच्छतम् । यद्वा । सरथमधितिष्ठतम् आरुह्य चायातमिति च वाक्यद्वयम् ॥


या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।

अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ॥४

याः । वा॒म् । सन्ति॑ । पु॒रु॒ऽस्पृहः॑ । नि॒ऽयुतः॑ । दा॒शुषे॑ । न॒रा॒ ।

अ॒स्मे इति॑ । ताः । य॒ज्ञ॒ऽवा॒ह॒सा॒ । इन्द्र॑वायू॒ इति॑ । नि । य॒च्छ॒त॒म् ॥४

याः । वाम् । सन्ति । पुरुऽस्पृहः । निऽयुतः । दाशुषे । नरा ।

अस्मे इति । ताः । यज्ञऽवाहसा । इन्द्रवायू इति । नि । यच्छतम् ॥४

हे “नरा नेतारौ हे “यज्ञवाहसा यज्ञवाहकौ 'इन्द्रवायू “याः “पुरुस्पृहः बहुभिः स्पृहणीयाः “नियुतः “सन्ति “अस्मे अस्मभ्यं “दाशुषे हविर्दत्तवते यजमानाय मदर्थं “ताः नियुतः “नि “यच्छतम् ॥ ॥ २३ ॥

सम्पाद्यताम्

टिप्पणी

वायो शुक्रो अयामि ते इति - ४.४७.१

तु.साम १६२८

वायो शुक्रो अयामि त इति शुक्रवती भवति। शुक्रियं ह्य् एतद् अहः। मध्वो अग्रं दिविष्टिष्व् इति, तद् उ मधव्या अग्रया ब्रह्मवर्चसिनो भवन्ति। आ याहि सोमपीतय इति सौमी, तेन पावमानी क्रियते। स्पार्हो देव नियुत्वतेत्य् - असौ वै स्पार्हो ऽन्नं नियुत्वद् - एतम् एव तद् अन्नाद्येनाभ्युपयन्ति। यो वै श्रेयांसम् आहरन्न् उपैति प्रति वै स तं नन्दति। - जैब्रा २.३८९

गवामयने विषुवदहः -- विषुवानेष भवति... आ याहि सोमपीतय इति सौमी पावमानी। नियुत्वती भवति पशवो नियुतः शान्तिः पशवः शान्तेनैव तदादित्यमुपयन्ति । तां ४, ६, ११


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४७&oldid=363011" इत्यस्माद् प्रतिप्राप्तम्