ऋग्वेदः सूक्तं ४.४८

(ऋग्वेद: सूक्तं ४.४८ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ४.४७ ऋग्वेदः - मण्डल ४
सूक्तं ४.४८
वामदेवो गौतमः ।
सूक्तं ४.४९ →
दे. वायुः।। अनुष्टुप्


विहि होत्रा अवीता विपो न रायो अर्यः ।
वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥१॥
निर्युवाणो अशस्तीर्नियुत्वाँ इन्द्रसारथिः ।
वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥२॥
अनु कृष्णे वसुधिती येमाते विश्वपेशसा ।
वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥३॥
वहन्तु त्वा मनोयुजो युक्तासो नवतिर्नव ।
वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥४॥
वायो शतं हरीणां युवस्व पोष्याणाम् ।
उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥५॥


सायणभाष्यम्

‘ विहि होत्राः' इति पञ्र्चर्षं तृतीयं सूक्तं वामदेव्यं वायव्यम् । अत्रानुक्रमणिका---' विहि पञ्च वायव्यम्' इति । सूक्तविनियोगो लैङ्गिकः । आद्या दशरात्रे चतुर्थेऽहनि प्रउगशस्त्रे वायव्यतृचस्य द्वितीया । तथा च सूत्रितं --' विहि होत्रा अवीता वायो शतं हरीणाम्' (आश्व. श्रौ. ७. ११) इति ॥


वि॒हि होत्रा॒ अवी॑ता॒ विपो॒ न रायो॑ अ॒र्यः ।

वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥१

वि॒हि । होत्रा॑ । अवी॑ताः । विपः॑ । न । रायः॑ । अ॒र्यः ।

वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥१

विहि । होत्रा । अवीताः । विपः । न । रायः । अर्यः ।

वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥१

हे “वायो “विहि वीहि भक्षय । “होत्राः होमसाधिकाः सोमाहुतीः "अवीताः अन्यैः पूर्वमभक्षिताः “विपो “न शत्रूणां वेपयिता राजेव। किंच “अर्यः स्तोतुर्मम "रायः धनानि । संपादयेति शेषः । हे वायो 'चन्द्रेण आह्लादकेन “रथेन “आ “याहि "सुतस्य सोमस्य पीतये पानाय ।।


नि॒र्यु॒वा॒णो अश॑स्तीर्नि॒युत्वाँ॒ इन्द्र॑सारथिः ।

वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥२

निः॒ऽयु॒वा॒नः । अश॑स्तीः । नि॒युत्वा॑न् । इन्द्र॑ऽसारथिः ।

वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥२

निःऽयुवानः । अशस्तीः । नियुत्वान् । इन्द्रऽसारथिः ।

वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥२

हे "वायो त्वम् “अशस्तीः अभिशस्तीः “निर्युवाणः निःशेषेण नियोजयन् “नियुत्वान् नियुत्संज्ञकाश्ववान् “इन्द्रसारथिः इन्द्रसहायः सन् ”आ “याहि ॥


अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते॑ वि॒श्वपे॑शसा ।

वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥३

अनु॑ । कृ॒ष्णे इति॑ । वसु॑धिती॒ इति॒ वसु॑ऽधिती । ये॒माते॒ इति॑ । वि॒श्वऽपे॑शसा ।

वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥३

अनु । कृष्णे इति । वसुधिती इति वसुऽधिती । येमाते इति । विश्वऽपेशसा ।

वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥३

“कृष्णे कृष्णवर्णे "वसुधिती वसूनां धात्र्यौ "विश्वपेशसा विश्वरूपे द्यावापृथिव्यौ त्वाम् “अनु “येमाते अनुगच्छतः ॥


वह॑न्तु त्वा मनो॒युजो॑ यु॒क्तासो॑ नव॒तिर्नव॑ ।

वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥४

वह॑न्तु । त्वा॒ । म॒नः॒ऽयुजः॑ । यु॒क्तासः॑ । न॒व॒तिः । नव॑ ।

वायो॒ इति॑ । आ । च॒न्द्रेण॑ । रथे॑न । या॒हि । सु॒तस्य॑ । पी॒तये॑ ॥४

वहन्तु । त्वा । मनःऽयुजः । युक्तासः । नवतिः । नव ।

वायो इति । आ । चन्द्रेण । रथेन । याहि । सुतस्य । पीतये ॥४

हे "वायो “त्वा त्वां “मनोयुजः मनःसमानगतयः "युक्तासः परस्परसंयुक्ताः "नवतिर्नव नवोत्तरनवतिसंख्याका अश्वाः "वहन्तु धारयन्तु ॥


‘वायो शतम्' इति पञ्चमी पूर्वोक्त एवं तृचे तृतीया । सूत्रं पूर्वमेवोक्तम् ॥

वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑णाम् ।

उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥५

वायो॒ इति॑ । श॒तम् । हरी॑णाम् । यु॒वस्व॑ । पोष्या॑णाम् ।

उ॒त । वा॒ । ते॒ । स॒ह॒स्रिणः॑ । रथः॑ । आ । या॒तु॒ । पाज॑सा ॥५

वायो इति । शतम् । हरीणाम् । युवस्व । पोष्याणाम् ।

उत । वा । ते । सहस्रिणः । रथः । आ । यातु । पाजसा ॥५

हे “वायो त्वं “पोष्याणां पोषणीयानां “हरीणां “शतं “युवस्व योजय रथे। “उत “वा अपि च “ते “सहस्रिणः सहस्रसंख्यापूरका अश्वाः । तैर्युक्तः “रथः “पाजसा बलेन “आ “यातु आगच्छतु ॥ ॥ २४ ॥


सम्पाद्यताम्


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४८&oldid=215850" इत्यस्माद् प्रतिप्राप्तम्