वामनपुराणम्/अष्टाविंशतितमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

लोमहर्षण उवाच
एवं स्तुतोऽथ भगवान् वासुदेव उवाच ताम्
अदृश्यः सर्वभूतानां तस्याः संदर्शने स्थितः १
श्रीभगवानुवाच
मनोरथांस्त्वमदिते यानिच्छस्यभिवाञ्छितान्
तांस्त्वं प्राप्स्यसि धर्मज्ञे मत्प्रसादान्न संशयः २
शृणु त्वं च महाभागे वरो यस्ते हृदि स्थितः
मद्दर्शनं हि विफलं न कदाचिद् भविष्यति ३
यश्चेह त्वद्वने स्थित्वा त्रिरात्रं वै करिष्यति
सर्वे कामाः समृध्यन्ते मनसा यानिहेच्छति ४
दूरस्थोऽपि वनं यस्तु अदित्याः स्मरते नरः
सोऽपि याति परं स्थानं किं पुनर्निवसन् नरः ५
यश्चेह ब्राह्मणान् पञ्च त्रीन् वा द्वावेकमेव वा
भोजयेच्छ्रद्धया युक्तः स याति परमां गतिम् ६
अदितिरुवाच
यदि देव प्रसन्नस्त्वं भक्त्या मे भक्तवत्सल
त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ७
हृतं राज्यं हृतश्चास्य यज्ञभाग इहासुरैः
त्वयि प्रसन्ने वरद तत् प्राप्नोतु सुतो मम ८
हृतं राज्यं न दुःखाय मम पुत्रस्य केशव
प्रपन्नदायविभ्रंशो बाधां मे कुरुते हृदि ९
श्रीभगवानुवाच
कृतः प्रसादो हि मया तव देवि यथेप्सितम्
स्वांशेन चैव ते गर्भे संभविष्यामि कश्यपात् १०
तव गर्भे समुद्भूतस्ततस्ते ये त्वरातयः
तानहं च हनिष्यामि निवृत्ता भव नन्दिनि ११
अदितिरुवाच
प्रसीद देवदेवेश नमस्ते विश्वभावन
नाहं त्वामुदरे वोढुमीश शक्ष्यामि केशव
यस्मिन् प्रतिष्ठितं सर्वं विश्वयोनिस्त्वमीश्वरः १२
श्रीभगवानुवाच
अहं त्वां च वहिष्यामि आत्मानं चैव नन्दिनि
न च पीडां करिष्यामि स्वस्ति तेऽस्तु व्रजाम्यहम् १३
इत्युक्त्वान्तर्हिते देवेऽदितिर्गर्भं समादधे
गर्भस्थिते ततः कृष्णे चचाल सकला क्षितिः
चकम्पिरे महाशैला जग्मुः क्षोभं महाब्धयः १४
यतो यतोऽदितिर्याति ददाति पदमुत्तमम्
ततस्ततः क्षितिः खेदान्ननाम द्विजपुङ्गवाः १५
दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने
बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना १६
इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टाविंशतितमोऽध्यायः