वामनपुराणम्/अष्टाशीतितमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः


पुलस्त्य उवाच।।
द्वितीयं पापशमनं स्तवं वक्ष्यामि ते मुने।
येन सम्यगधीतेन पापं नाशं तु गच्चति।। ८८.१

मत्स्यं नमस्ये देवेशं कूर्मं गोविन्दमेव च।
हयशीर्षं नमस्तेऽहं भवं विष्णुं त्रिविक्रमम्।। ८८.२

नमस्ये माधवेशानौ हृषीकशकुमारिणौ।
नारायणं नमस्येऽहं नमस्ये गरुडासनम्।। ८८.३

ऊर्ध्वकेशं नृसिहं च रुपधारं कुरुध्वजम्।
कामपालमखण्डं च नमस्ये ब्राह्मणप्रियम्।। ८८.४

अजितं विश्वकर्माणं पुण्डरीकं द्विजप्रियम्।
हंसं शंभुं नमस्ये च ब्रह्माणं सप्रजापतिम्।। ८८.५

नमस्ये शूलबाहुं च देवं चक्रधरं तथा।
शिवं विष्णुं सुवर्णाक्षं गोपतिं पीतवाससम्।। ८८.६

नमस्ये च गदापाणिं नमस्ये च कुशेशयम्।
अर्धनारीश्वरं देवं नमस्ये पापनाशनम्।। ८८.७

गोपालं च सवैकुण्ठं नमस्ये चापराजितम्।
नमस्ये विश्वरूपं च सौगन्धिं सर्वदा शिवम्।। ८८.८

पाञ्चालिकं हयग्रीवं स्वयम्भुवममरेश्वरम्।
नमस्ये पुष्कराक्षं च पयोगन्धिं च केशवम्।। ८८.९

अविमुक्तं च लोलं च ज्येष्ठेशं मध्यमं तथा।
उपशान्तं तमस्येऽहं मार्कण्डेयं सजम्बुकम्।। ८८.१०

नमस्ये पद्मकिरणं नमस्ये वडवामुखम्
कर्तिकेयं नमस्येऽहं बाह्लीकं शिखिनं तथा।। ८८.११

नमस्ये स्थाणुमनघं नमस्ये वनमालिनम्।
नमस्ये लाङ्गलीशं च नमस्येऽहं श्रियः पतिम्।। ८८.१२

नमस्ये च त्रिनयनं नमस्ये हव्यवाहनम्।
नमस्ये च त्रिसौवर्णं नमस्ये शशिभूषणम्।। ८८.१३

त्रिणाचिकेतं ब्रह्मेशं नमस्ये शशिभूषणम्।
कपर्दिनं नमस्ये च सर्वामयविनाशनम्।। ८८.१४

नमस्ये शशिनं सूर्यं ध्रुवं रौद्रं महौजसम्।
पद्मनाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम्।। ८८.१५

नमस्ये भीमहंसौ च नमस्ये हाटकेश्वरम्।
सदा हंसं नमस्ये च नमस्ये प्राणतर्पणम्।। ८८.१६

नमस्ये रुक्मकवचं महायोगिनमीश्वरम्।
नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम्।। ८८.१७

नमस्ये च चतुर्बाहुं नमस्ये वसुधाधिपम्।
वनस्पतिं पशुपतिं नमस्ये प्रभुमव्ययम्।। ८८.१८

श्रीकण्ठं वासुदेवं नीलकण्ठं सदण्डिनम्।
नमस्ये सर्वमनघं गौरीशं नकुलीश्वरम्।। ८८.१९

मनोहरं कृष्णकेशं नमस्ये चक्रपाणिनम्।
यशोधरं महाबाहुं नमस्ये च कुशप्रियम्।। ८८.२०

भूधरं छादितगदं सुनेत्रं शूलशङ्खिनम्।
भद्राक्षं वीरभद्रं च नमस्ये शङ्कुकर्णिकम्।। ८८.२१

वृषध्वजं महेशं च विश्वामित्रं शशिप्रभम्।
उपेन्द्र चैव गोविन्दं नमस्ते पङ्कजप्रियम्।। ८८.२२

सहस्रशिरसं देवं नमस्ये कुन्दमालिनम्।
कालाग्निं रुद्रदेवेशं नमस्ये कृत्तिवाससम्।। ८८.२३

नमस्ये छागलेशं च नमस्ये पङ्कजासनम्।
सहस्राक्षं कोकनदं नमस्ये हरिशंकरम्।। ८८.२४

अगस्त्यं गरुडं विष्णुं कपिलं ब्रह्मवाङ्मयम्।
सनातनं च ब्रह्माणं नमस्ये ब्रह्मतत्परम्।। ८८.२५

अप्रतर्क्यं चतुर्बाहुं सहस्रांशुं तपोमयम्।
नमस्ये धर्मराजानं देवं गरुडवाहनम्।। ८८.२६

सर्वभूतगतं शान्तं निर्मलं सर्वलक्षणम्।
महायोगिनमव्यक्तं नमस्ये पापनाशनम्।। ८८.२७

निरञ्जनं निराकारं निर्गुणं निर्मलं पदम्।
नमस्ये पापहन्तारं शरण्यं शरणं व्रजे।। ८८.२८

एतत् पवित्रं परमं पुराणं प्रोक्तं त्वगस्त्येन महर्षिणा च।
धन्यं यशस्यं बहुपापनाशनं संकर्तनात् स्मरणात् संश्रवाच्च। ८८.२९

इति श्रीवामनपुराणे पुलस्त्यनारदसंवादे वामनप्रादुर्भावे प्रह्लादतीर्थयात्रायां द्वितीयः पापनाशनस्तवोनामाष्टाशीतितमोऽध्यायः ।। ८८ ।।