पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१९

पुटमेतत् सुपुष्टितम्

xx

   विषयाः.
सूत्रम्. पुटम्.
 
गर्भाशयनिरूपणम्
4  53
... .... ....
मातुर्गर्भाशयगतोष्मणा गर्भस्थपिण्डस्यावयवेन्द्रियाद्युत्पत्तिनिरूपणम्
5-7  54
 
तत्तद्वर्णोत्पादकसिरावृतपादजानुपद्माद्युत्पत्तिविशदीकरणम्
8-44  56
....
शब्दश्रवणशक्त्याविष्करणम्
45  67
... ....
अवेध्यास्सिराः
46  71
... .... ....
मर्माशयगास्सिराः
47  73
... .... ....
सिरागतासृग्गतरोगनिवृत्त्यर्थं सिरासृग्विमोचनं कार्यम्
48  74
...
पित्रोः पुष्टयोरविकृतप्रजोत्पादकत्वम्
49-50  75
... .... ....
योनिलक्षणम्
51  77
... .... ....
जीवात्मनो जन्मग्रहणम्
52  77
... .... ....
रूपस्याहारानुगुणत्वम्
53  78
... .... ....
स्वाद्वम्लादिरसानामारोग्यकारकत्वम्
54  80
... .... ....
रसैर्धातवः पोष्याः
55  80
... .... ....
शुक्लाधिक्ये पुत्रोत्पत्तिः
56  81
... .... ....
शोणिताधिक्ये पुत्रिकोत्पत्तिः
57  81
... .... ....
द्वयोस्साम्ये षण्डस्योत्पत्तिः
58  82
... .... ....
जीवस्य नानारूपेण जननम्
59  82
... .... ....
स्त्रीणां प्रतिमासं रजःप्रवृत्तिः
60  82
... .... ....
रजस्वलायाश्चतुर्थेऽह्नि स्नानम्
61  84
... .... ....
शुद्धाया भर्तृगमनम्
62  84
... .... ....
प्रजाकामस्य पुंसश्चतुर्दशदिनपर्यन्तं निरीक्षणे हेतुकथनम्
63  85
....
समेऽहनि पुत्र्स्योत्पत्तिर्विषमेऽहनि पुत्रिकायाः
64  86
...
प्रथमाद्यृतौ पोषकशोषकद्रव्यादनम्
65-66  86
... ....
अन्तर्वत्न्याः प्रथमादिमासेषु पोषकद्रव्यादनम्
67-69  87
... .... ....