← अध्यायः १० विश्वक्सेनासंहिता
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →
विश्वक्सेनासंहिता अध्यायाः


एकादशोऽध्याय:
विष्वक्सेन:---
वर्णादींश्चायुधानां तु विन्यासं मुनिसत्तम।
परमात्मात्मभावार्थं प्रथमं श्रृणु नारद ।। 1 ।।
श्वेतपर्वतसंनिभं त्रिदशं गरुत्मति संस्थितम्
सर्वदेवनमस्कृतं कमलासनाद्यभिपूजितम्।
सर्वभूषणभूषितं द्विचतुर्भुजं द्विपदं मुने
स्वात्मदेहविराजितं कनकप्रभमं(प्रभां?)बरमादधत् ।। 2 ।।
इति ध्यायेन्मुनिश्रेष्ठ सर्वदेवमयं तत:।
ध्यायन्नुत्पद्यते तस्य सम्यग्ज्ञानं तु नारद ।। 3 ।।
इति ते दर्शितं साक्षात् मूर्तं तु परमात्मन:।
अस्य मूर्तस्य वक्ष्यामि विन्यासं चायुधस्य च ।। 4 ।।
अस्य दक्षिणहस्ताग्रे चक्रं चाध: स्थितस्य तु।
स्वागतावस्थितो हस्त पद्मं वा ?हरि नारद ।। 5 ।।
अध:स्थितस्य हस्ताग्रे चाक्षमालां तु विन्यसेत्।
एवं दक्षिणहस्तानां वामपार्श्वस्य चोच्यते ।। 6 ।।
वामपार्श्वस्य हस्तानां चोर्ध्वे शङ्खं वरप्रदम्।
सगदाकटिहस्तं स्यात् इत्थं तु परमात्मन: ।। 7 ।।
वासुदेवस्य वक्ष्यामि रूपं वै चायुधानि ते।
गोक्षीरस्फटिकाकारं श्यामाकृतिमथापि वा ।। 8 ।।
पीतवस्त्रधरं वापि रक्?ताम्बरधरं तु वा।
शङ्खचक्रगदाहस्तं सर्वाभरणभूषितम् ।। 9 ।।
सर्वावयवसंपूर्णं चतुर्बाहुविराजितम्।
सर्वालंकारसंयुक्?तं वासदेवं विचिन्तयेत् ।। 10 ।।
वक्ष्याम्यस्य तु हेतीनां विन्यासं ते महामुने।
अस्य दक्षिणहस्ताग्रे चक्रं चाध:स्थितेऽम्बुजम् ।। 11 ।।
वामोर्ध्वे शङ्खमन्यस्मिन् गदा चास्याप्यधोमुखम्।
श्रियं तु दक्षिणे पार्श्वे वामे पुष्टिं तु विन्यसेत् ।। 12 ।।
तुष्टिं वा वामपार्श्वे तु कारयेन्मुनिसत्तम।
एवं जनार्दनस्यापि मूर्तं कर्तव्यमेव तु ।। 13 ।।
इत्युक्?तं वासुदेवस्य श्रृणु संकर्षणस्य तु।
बालसूर्यप्रतीकाश: संकर्षण इति स्मृ?त: ।। 14 ।।
पीतवस्त्रधर: साक्षात् चतुर्बाहुविराजित:।
सर्वावयवसंयुक्?त: सर्वाभरणभूषित: ।। 15 ।।
सर्वालंकारसंयुक्?त: शङ्खचक्रधर: सदा।
इति संकर्षणं(णे?)रूपमस्य वै दक्षिणे करे ।। 16 ।।
ऊर्ध्वे चक्रं त्वधो हस्ते मुसलं विन्यसेत् सुधी:।
वामोर्ध्वे शङ्खमित्युक्?तं पुण्डरीकं त्वध: करे ।। 17 ।।
दक्षिणे तु श्रियं वामे पुष्टिं संस्थापयेद्बुध:।
इति संकर्षणश्चोक्?त: प्रद्युम्नं श्रृणु नारद ।। 18 ।।
पीताम्बरं चतुर्बाहुं सर्वावयवसंयुतम्।
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ।। 19 ।।
सर्वालंकारसंयुक्?तमित्थं प्रद्युम्नरूपकम्।
दक्षिणोर्ध्वकरे पद्ममध: कौमोदकीं न्यसेत् ।। 20 ।।
वामोर्ध्वाध: स्थिते हस्ते शङ्खचक्रं तु विन्यसेत्।
इत्थं प्रद्युम्नमूर्तं ते देवर्षे वर्णितोऽधुना (तं मया?) ।। 21 ।।
अनिरुद्धं वदामोऽत्र (म्यत्र?) श्रृणु नारद तत्त्वत:।
नीलजीमूतसंकाशं कालाञ्जनचयोपमम् ।। 22 ।।
शङ्खचक्रधरं देवं पीतवस्त्रं चतुर्भुजम्।
सर्वाभरणसंयुक्?तं सर्वावयवशोभितम् ।। 23 ।।
सर्वालंकारसंयुक्?तमनिरुद्धमितीरितम्।
अस्य वामकरे चोर्ध्वे शङ्खमन्यकरे गदाम् ।। 24 ।।
दक्षिणोर्ध्वे न्यसेच्चक्रमन्यत्राभयमिष्यते।
अनिरुद्धं जगन्नाथमनन्तोपरि शायिनम् ।। 25 ।।
श्रियं दक्षिणत: पार्श्वे पुष्टिं वामेऽस्य विन्यसेत्।
शयने सति मूलार्चा द्विभुजं वा चतुर्भुजम् ।। 26 ।।
कल्पयेन्मुनिशार्दूल सर्वसंपत् सुखावहम्।
देवस्य पादपार्श्वे तु श्रियं पुष्टिं तु विन्यसेत् ।। 27 ।।
अथ वा कल्पयेद्देवमौलिपार्श्वे श्रियं मुने।
चित्रं वाप्यर्धचित्रं वा चित्राभासं तु वा मुने ।। 28 ।।
यजमानेच्छया कुर्यात् देवीनां लक्षणं क्रमात्।
इत्थं श्रियादिमूर्तीनां पूर्वपूर्वा गरीयसी ।। 29 ।।
अनिरुद्ध इति प्रोक्?तो मत्स्यादीन् श्रृणु नारद।
शतपत्रमयस्याथ पुण्डरीकस्य मध्यमे ।। 30 ।।
पद्मासनस्थं मत्स्याष्टपरीतं कनकप्रभम्।
त्रिणेत्रं द्विभुजं चैव प्राङ्मुखं पद्मधारिणम् ।। 31 ।।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम्।
मत्स्याभिमानिनं(नो?)मूर्तिं(र्तं)इत्थमुक्?तं च नारद ।। 32 ।।
पद्मपूर्वदले मत्स्यं सौवर्णं विन्यसेद् बुध:।
आग्नेयदिग्दले मत्स्यं राजतं चाथ विन्यसेत् ।। 33 ।।
याम्यदिग्दलमध्ये तु मत्स्यं ताम्रनिभं न्यसेत्।
नैऋत्यदिग्दले मत्स्यं कृष्णवर्णं तु विन्यसेत् ।। 34 ।।
वारुणे दिग्दले मत्स्यं रक्??तवर्णं तु विन्यसेत्।
वायव्यदिग्दले मत्स्यं श्यामवर्णं तु विन्यसेत् ।। 35 ।।
सौम्यदिग्दलमत्स्यं तु धूम्रवर्णं तु विन्यसेत्।
ईशानदिग्दले मत्स्यमग्निवर्णं तु विन्यसेत् ।। 36 ।।
इत्यष्टदिग्दलस्थैस्तु मत्स्यैरभिमृखीकृतम्।
मत्स्याभिमानिनं (नो?) मूर्तं तव स्नेहात् प्रदर्शितम् ।। 37 ।।
अस्य दक्षिणपार्श्वे तु श्रियं पुष्टिं परत्र च।
विन्यसेन्मत्स्यरूपं वै कूर्मरूपं तत: श्रृणु ।। 38 ।।
कालाञ्जनगिरिप्रख्यं त्रिणेत्रं स्वाङ्गशोभितम्।
चतुर्बाहुयुतं चैव सर्वाभरणभूषितम् ।। 39 ।।
अञ्जनमृत्संनिभमूर्ति: द्वादशपत्रे वर्तितमब्जे।
पद्मसमाख्यस्वासनयुक्?त: कूर्मशरीरी विष्णुरिहास्ते ।। 40 ।।
प्राक्क्रमतोऽब्जद्वादशपत्रारूढशरीरैर्द्वादशकूर्मै:।
अञ्जनवर्णप्रख्यशरीरेरावृतमूर्ति:स्वाभिमुखस्थै: ।। 41 ।।
शङ्खचक्रधरश्चैव पद्महस्तस्तथैव च।
ततो द्वादशकूर्मा हि (कूर्मैर्हि?) देवोऽप्यभिमुखीकृत: ।। 42 ।।
अस्य दक्षिणहस्तोर्ध्वे चक्रपद्मो(चक्रं पद्मं?)करान्तरे।
वामोर्ध्वे शङ्खमित्युक्?तं पद्मं चाध:स्थिते करे ।। 43 ।।
अस्य दक्षिणपार्श्वे तु श्रियं विन्यस्य बुद्धिमान्।
पुष्टिं वामे न्यसेदेवं कूर्ममूर्तिरुदाहृता ।। 44 ।।
वाराहं श्रृणु वक्ष्यामि राजावर्तनिभं मुने।
शङ्खवर्णं तु वा श्यामं सर्वलक्षणलक्षितम् ।। 45 ।।
नवयौवनसंपूर्णां सर्वावयवसुन्दरीम्।
नारीणामुत्तमां देवीं सुकेशां पङ्कजाननाम् ।। 46 ।।
विद्युल्लताप्रभां वापि श्यामां वापि कृताञ्जलिम्।
सर्वालंकारसंयुक्?तां निमग्नां जगतीं शुभाम् ।। 47 ।।
वामदोष्णा समालिङ्ग्य प्रोद्धृत्यालिङ्ग्य सुस्थिताम्।
वामेन बाहुनाश्लिष्य जिघ्रन् देवीमुखं प्रभु: ।। 48 ।।
वामेनालिङ्ग्य हस्तेन तस्या: स्कन्धं तपोनिधे।
गृहीत्वोरुं दृढं तस्या: दक्षिणेन करेण च ।। 49 ।।
सूकराङ्गं चतुर्बाहुं शङ्खचक्रधरं प्रभुम्।
दक्षिणे तु न्यसेत् चक्रं वामे शङ्खं तु विन्यसेत् ।। 50 ।।
इत्थं वराहरूपं ते प्रथमं परिपठ्यते।
अथ वा क्रोडवक्?त्रं च महाकायं सुदंष्ट्रकम् ।। 51 ।।
सर्वलक्षणसंपन्नं श्रीवत्साङ्कितवक्षसम्।
तिर्यक्संस्थितसूत्रं च रूपं वै यन्महात्मन: ।। 52 ।।
वाराहं मध्यमं प्रोक्?तं संक्षेपात्तु तपोनिधे।
अथ वा श्रृणु वक्ष्यामि रूपं वाराहरूपिण: ।। 53 ।।
उद्धृत्य नासिकातुल्यं वामहस्तस्य को(कू?)र्परम्।
वामपार्श्वार्धभागे तु निरीक्षन् को(कू?)र्परं सदा ।। 54 ।।
कटिप्रदेशमालम्ब्य पाणिना दक्षिणेन तु।
एवं रूपं महाविष्णो: शङ्खचक्रधरस्य च ।। 55 ।।
अस्य दक्षिणहस्ताग्रे चक्रं शङ्खं परे च हि।
इति वाराहमूर्तस्य त्रिधा रूपं तु दर्शितम् ।। 56 ।।
एवमुक्?तस्य रूपस्य त्रिधाकारस्य नारद।
इत्थं रूपं तु कर्तव्यं नृसिंहस्य तत: श्रृणु ।। 57 ।।
गलादधस्तान्नररूपधारी परत्र सिंहाननभृत्स्वरूप:।
*बिभर्ति नेत्राणि हुताशनार्कप्रभा-
ञ्चितान्येव विभीष्?ाणानि* ।। 58 ।।
शङ्खचक्रधरश्चैव सर्वाभरणभूषित:।
सर्वावयवसंपूर्ण: सर्वसिद्धिकर:शुभ: ।। 59 ।।
चक्रं च दक्षिणे हस्ते शङ्खं वामे न्यसेद्बुध:।
श्वेतपर्वतसंकाशं सर्वदु:खविनाशनम् ।। 60 ।।
रक्?तचन्दनदिग्धाङ्गं कालाभ्रोद्दामनि: स्वनम्।
शरदिन्दुकलादंष्ट्रं क्रुद्धं हाटकताटकम् ।। 61 ।।
सुफुल्लवदनं शश्वत् दुष्टानामतिभीषणम्।
एवं रूपं नृसिंहस्य कृत्वा पूर्वं मृदा (मुदा?) मुने ।। 62 ।।
पर्यङ्ककल्पितं कृत्वा आसीनं विष्टरे शुभे।
हस्तयो:को(कू?)र्परे तस्य जान्वोरुपरि विन्यसेत् ।। 63 ।।
इत्थं नृसिंहरूपं ते वर्णितं* वणतोचितम्* (?) ।
वामनस्य वदामोऽत्र (म्यत्र?) रूपं श्रुणु महामुने ।। 64 ।।
*सुस्मितं पद्मनाभेन*(?)वामनं वामनाकृतिम्।
बालकुञ्जरसंकाशं बृहत्स्कन्धं महाभुजम् ।। 65 ।।
श्यामलं नीरजाक्षं तु आयतामललोचनम्।
क्षोणीतलं पदन्यासै: डोलयन्निव नारद ।। 66 ।।
जटाटवीसमायुक्?तं सर्वेषां च मनोहरम्।
द्विभुजं सव्यहस्तेन मुष्टिना दण्डधारिणम् ।। 67 ।।
आकुञ्चितं वामपादं* स्वागतं दक्षिणं भुजम्*(?)।
हारकुण्डलकेयूरभूषणैर्भूषितं मुने ।। 68 ।।
लम्बयज्ञोपवीतेन मेखलानां त्रयेण च।
संयुक्?तं युक्?तरूपं तु काश्यपं ब्रह्मचारिणम् ।। 69 ।।
कौपीनधारिणं वापि पीतवाससमेव च।
रक्षार्थं विष्टापानां तु वामनत्वमुपागतम् ।। 70 ।।
एवं सुलक्षणोपेतं रूपं कार्यं महामुने।
जामदग्न्यस्य रामस्य रूपं वक्ष्याम्यत: परम् ।। 71 ।।
तस्य वर्णं सुवर्णाभं द्विभुजं श्वेतरक्?तकम्।
आसीनं तु प्रसन्नास्यं ब्रह्मलक्ष्मीसमावृतम् ।। 72 ।।
सर्वलक्षणसंपूर्णं सर्वाभरणभूषितम्।
सर्वालंकारसंयुक्?तं जटामण्डलमण्डितम् ।। 73 ।।
परशुं ?दक्षिणे हस्ते वामे चापं सपत्रिणम्।
वामे कमण्डलुं वापि चाक्षसूत्रं तु दक्षिणे ।। 74 ।।
इत्थं रूपं मुने तुभ्यं जामदग्न्यस्य वर्णितम्।
रामस्याथ वदामोऽत्र(म्यत्र?)रूपं दाशरथेस्तव ।। 75 ।।
अतीवरूपसंपन्नौ नीलवेल्लितमूर्धजौ।
व्यूढोरस्कौ नतांसौ च केयूराङ्गदचित्रितौ ।। 76 ।।
दीर्घबाहू श्रियोपेतौ सौम्यौ प्रहसिताननौ।
कर्णान्तलोचनौ साक्षात् प्रथमे वयसि स्थितौ ।। 77 ।।
सौन्दर्यामृततोयैश्च सिञ्चन्ताविव विश्वत:।
खङ्गहस्तौ धनुष्पाणी भुजविख्यातविक्रमौ ।। 78 ।।
बद्धगोधाङ्गुलित्राणौ मुने वैश्रवणोपमौ।
औदार्यरूपसंपद्भि: नृणां चित्तापहारिणौ ।। 79 ।।
कौसल्याया: सुमित्राया: प्रीतिदौ वीर्यवत्तरौ।
राक्षसध्वान्ततिग्मांशू शूरौ दशरथात्मजौ ।। 80 ।।
नरनारायणाख्यातौ तावुभौ रघुनन्दनौ।
जगतां पालनार्थाय मनुष्यत्वमुपागतौ ।। 81 ।।
पुण्डरीकविशालाक्षौ तावुभौ पीतवाससौ।
भुजान्ते बद्धतूणीरौ बाणपाणी महामुने ।। 82 ।।
निवसन्तौ श्रिया साकं वाल्मीके: कवि(काव्य?)सागरे।
रक्षसां मृत्युसंकाशौ रावणस्यातिरावणौ ।। 83 ।।
नृपसूनू रघुश्रेष्ठौ भ्रातरौ रामलक्ष्मणौ।
सर्वैश्च लक्षणैर्युक्?तौ स्थापयेत्तन्त्रवित्तमै: ।। 84 ।।
समस्तलक्षणोपेतां सीतां रामस्य वल्लभाम्।
नैऋतानां विनाशाय जातां शुद्धामयोनिजाम् ।। 85 ।।
त्रिगुणात्ममयीं मायां मूलप्रकृतिसंस्थिताम्।
व्यक्?तरूपेण संज्ञापि साक्षादव्यक्?तरूपिणीम् ।। 86 ।।
पतिव्रतां महाभागां स्त्रीणामप्युत्तमां श्रियम्।
रक्?तपद्मकरां देवीं पद्मां पद्मोपमाननाम् ।। 87 ।।
यौवनोद्दामदिव्याङ्गीं सीतां जनकनन्दिनीम्।
पातिव्रत्यगुणोपेतां सीतां रामस्य वल्लभाम् ।। 88 ।।
सर्वालंकारसंयुक्?तां नीलालकशिरोरुहाम्।
मालानिबद्धधम्मिल्लां मदविभ्रान्तलोचनाम् ।। 89 ।।
कालपीताम्बरधरा स्थापयेद्रामपार्श्वत:।
सव्यमुष्टिं(ष्टौ?) ललाटान्तं कृतोर्ध्वमुखमन्तरम् ।। 90 ।।
तस्मिन् त्र्यवनतं चापं* बाणौघजधनं(?)दृढम्*।
वासवास्त्रं वामबाहौ कारयेनमुनिसत्तम ।। 91 ।।
सायकं कटिसूत्रे तु वामपाणिं(?)तु दक्षिणे।
कालाग्निसदृशं बाणं पौलस्त्यान्तकरं दृढम् ।। 92 ।।
*अन्तरेऽस्य मुखं कृत्वा गोलकं चोल्बणं भवेत्*(?)।
मर्दन्तं रावणपुरं स्वबलं (सबलं?) चायुषं तथा ।। 93 ।।
निहत्य* रामहस्तस्थं*(?) स्थापयेद्दक्षिणे करे।
वसुतालेन वा विद्वान् नवतालक्रमेण वा ।। 94 ।।
बेरस्य चानुरूपेण चरेत् सर्वायुधानि वै।
कुञ्चितं वामपादं तु सुस्थितं दक्षिणं पदम् ।। 95 ।।
कनिष्ठिकाङ्कितस्थाने त्वङ्गुष्ठस्य स्थितिर्भवेत्।
स्तोककुञ्चितजानुश्च पादो वामस्थितो भवेत् ।। 96 ।।
मुखे शरीरे कट्यां च त्रिष्वङ्गेष्वेषु नारद।
त्रिभङ्गित्वान्मुनिश्रेष्ठ त्रिभङ्गीति प्रपठ्यते ।। 97 ।।
मुखं दक्षिणतो भङ्गं तनुमध्यं तु वामत:।
दक्षिणे कटिभङ्गस्तु भङ्गत्रयमुदाहृतम् ।। 98 ।।
वामहस्त: सचाप: स्याद्दक्षिण:सशिलीमुख:।
लक्ष्मणस्य भवेदेवं लक्षणं भरतस्य तु ।। 99 ।।
शत्रुघ्नस्याप्यथैवं स्यादिति तन्त्रेषु निश्चितम्।
संस्थाप्य मध्यमे रामं वामपार्श्वेऽस्य लक्ष्मणम् ।। 100 ।।
दक्षिणे स्थापयेद्देवीं सीतां जनकनन्दिनीम्।
शत्रुघ्नभरतौ कार्यावुत्तरे दक्षिणे क्रमात् ।। 101 ।।
चामरासक्?तबाहू तौ परिवारविधावपि।
इति स्वतन्त्रे निर्दिष्टं परतन्त्रे वदाम्यहम् ।। 102 ।।
लोहैश्च निर्मिते बेरे चोत्तमादिक्रमैर्मुने।
ललाटपट्टपर्यन्तं पादाङ्गुष्ठात् समुच्छ्रयम् ।। 103 ।।
द्वात्रिंशदङ्गुलं विद्धि उत्तमं कौतुकं द्विज।
अस्मात् सप्ताङ्गुलैर्हीनं मध्यमं बेरमुच्छ्रयम् ।। 104 ।।
अस्मात् नवाङ्गुलैर्हीनमधमं परिकीर्तितम्।
इति दाशरथेर्मूर्तमुत्सेधं मुनिसत्तम ।। 105 ।।
सीतालक्ष्मणयोश्चापि भरतस्यापि साम्प्रतम्।
शत्रुघ्नस्यापि देवर्षे वदाम्यायाममद्य ते ।। 106 ।।
देवस्य बाहुमूलान्तं देव्युत्सेधं प्रचक्षते।
लक्ष्मणस्योच्छ्रयश्चापि रामस्यास्यान्तमीरितम् ।। 107 ।।
लक्ष्मणस्य भुजान्तं स्यात् शत्रुघ्नस्योच्छ्रयो भवेत्।
इति दीर्घप्रमाणोक्तं शेषं पूर्ववदाचरेत् ।। 108 ।।
स्वतन्त्रे परतन्त्रे च लक्षणं तव भाषितम्।
बलरामस्य वक्ष्यामि श्रृणु नारद लक्षणम् ।। 109 ।।
बलभद्र: निभा (सिता?) भिख्य: कुन्देन्दुधवलप्रभ:।
पङ्कजाक्षोऽङ्गनावक्त्र: सर्वावयवशोभित: ।। 110 ।।
सर्वालंकारसंयुक्त: सर्वाभरणभूषित:।
सर्वावयवसंपूर्ण: प्रभामण्डलमण्डित: ।। 111 ।।
अस्य दक्षिणबाहौ तु मुसलं वामके करे।
हलं तु विन्यसेद्धीमान् बलरामस्य मन्त्रवित् ।। 112 ।।
दक्षिणे तु श्रियं देवीं सौम्ये तु गरुडं न्यसेत्।
पीतं कृताञ्जलिं त्वेवं बलरामस्त्वथेरित: ।। 113 ।।
अत: परं प्रवक्ष्यामि कृष्णं कृष्णाञ्जनप्रभम्।
स्थापनं कार्यमस्यैव स्थानकं तु विशेषत: ।। 114 ।।
त्रिभङ्ग्या संमितं तं तु स्थितं पीठे महामुने।
क्रीडायष्टिसमायुक्तं देव्या च परमं हरिम् ।। 115 ।।
स्थापयेद्दैविके स्थाने सर्वज्ञं सर्वकारणम्।
एवं संक्षेपत: प्रोक्तं विविक्तेनाधुना मुने ।। 116 ।।
अत:(?)श्यामनिभं वापि पीताम्बरसमन्वितम्।
वासुदेवं गुडाकेशं सर्वाभरणभूषितम् ।। 117 ।।
क्रीडायष्टिधरं देवं त्रिभङ्गस्थितिसंयुतम्।
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ।। 118 ।।
वामपादतलं तिर्यक् क्रमेणैव तु कारयेत्।
तत्कनिष्ठाङ्गुलिस्थाने चाङ्गुष्ठस्थितिमाचरेत् ।। 119 ।।
किञ्चित्कु?ञ्चितजानुश्च वामपादस्थितिर्भवेत्।
वक्त्र्?ो चैव तथा गात्रे कटियन्त्रे तथैव च ।। 120 ।।
त्रिषु मार्गेषु(भागेषु?)भङ्गित्वात् त्रिभङ्गित्वं विधीयते।
*वक्त्रं दक्षिणतो भङ्गे* मध्यकायं तु वामत: ।। 121 ।।
*कटिदक्षिणतो भङ्गे* भङ्गत्रयमुदाहृतम्।
कारयेद्दक्षिणं हस्तं सुयष्टिं कटकान्वितम् ।। 122 ।।
वामं देवीभुजासक्तं वामहस्तमधोमुखम्।
वामं करतलं चैव नाभिसूत्रेण योजयेत् ।। 123 ।।
दक्षिणं कटिहस्तं तु वक्त्रसूत्रेण योजयेत्।
हिक्कानाभिमुखे चैव मध्यकायं प्रतिष्ठितम् ।। 125 ।।
मेढ्रं नाभिमुखं नाहस्तस्मादूरूमुखद्वयम्।
मानं संक्षेपत: प्रोक्तं शेषं साधारणं स्मृतम् ।। 126 ।।
देव्यौ तत्पार्श्वयोश्चैव स्थापयेत् क्रमयोगत:।
देवस्य दक्षिणे कुर्यात् रुक्मिणों रुक्मसंनिभाम् ।। 127 ।।
सत्यभामां च वामे तु कारयेच्छ्यामसंनिभाम्।
पूर्ववत् कमलं गृह्यं* सात्विकेन समायुतम्* ।। 128 ।।
स्वतन्त्रे चैवमुक्तं तु परतन्त्रे वदामि ते।
लोहेन मुनिशार्दूल उत्तमादिक्रमेण तु ।। 129 ।।
संप्रोक्तं राघवस्यैवं तद्वदुत्पादयेदिह।
लक्षणं यादवेन्द्रस्य उत्सेधादिक्रमं मुने ।। 130 ।।
नवनीतार्थनृत्तं च सर्पनृत्तमथापि वा।
इत्येवमादि मूर्तीनां लक्षणं मुनिसत्तम ।। 131 ।।
यजमानेच्छया तस्मिन् कारयेत् स्वस्वलीलया।
युक्त्या युक्तिविशेषेण प्रतिमां कारयेत् क्रमात् ।। 132 ।।
इति यादवसिंहस्य लक्षणं परिकीर्तितम्।
संक्षेपेण मुनिश्रेष्ठ कल्कि(ल्की?)विष्णोरत: श्रृणु ।। 133 ।।
अतिशोणव(णित?) संकाशो त्रिणेत्रो भीमरूपवान्।
शङ्खचक्रगदापाणिश्चतुर्बाहु: किरीटधृक् ।। 134 ।।
वनमालासमायुक्त: सर्वाभरणभूषित:।
सर्वालंकारसंयुक्त: पीतवस्त्रसमन्वित: ।। 135 ।।
एवं कल्किर्मया प्रोक्तो हेतिन्यासं वदामि ते।
दक्षिणोर्घ्वकरे चक्रं वामोर्ध्वे शङ्खमेव तु ।। 136 ।।
वामस्याधरहस्ते तु पाशं कृष्णनिभं न्यसेत्।
कारयेद्दक्षिणे हस्ते कालदण्डं त्वधोमुखम् ।। 137 ।।
श्रियं दक्षिणपार्श्वे तु वामे पुष्टिं न्यसेद्बुध:।
द्बितीयावरणे चाष्टपरिवारसमन्वितम् ।। 138 ।।
एवं संचिन्त्य कल्किं तु पूजयेत्तु विधानत:।
कलौ युगे विशेषेण कल्किं संपूजयेद् द्विज ।। 139 ।।
नृपो वा नृपमात्रो वा पूजयेत्तु दिने दिने।
सर्वान् कामानवाप्नोति जयलक्ष्मीं स गच्छति ।। 140 ।।
विशेषं चा(षश्चा?)त्र संप्रोक्तं(क्त:?)शेषं साधारणं स्मृतम्।
एवं कल्केर्मया प्रोक्तं लक्षणं सर्वसिद्धिदम् ।। 141 ।।
मूर्तीनां लक्षणं वक्ष्ये शास्त्रभेदेन चिह्नितम्।
अदिमूर्ति: परो देवो वासुदेव: सनातन: ।। 142 ।।
द्वितीया तु परा मूर्ति: संकर्षण इति स्मृत:।
प्रद्युम्नाख्या तृतीया तु मूर्तिरेषा सनातनी ।। 143 ।।
चतुर्थी तु भवेन्मूर्ति: अनिरुद्धेतिसंज्ञिता।
चतस्रो मूर्तयस्त्वेता: प्रतिष्ठाया: पृथक् पृथक् ।। 144 ।।
वासुदेव: परा मूर्ति: स्थापनीया द्विजोत्तमै:।
द्वितीया स्थाप्यते मूर्ति: क्षत्रियैर्मोक्षकांक्षिभि: ।। 145 ।।
प्रद्युम्नाख्या तु विप्रेन्द्र वैश्यै: स्थाप्या मुमुक्षुभि:।
शूद्रै: संस्थाप्यते मूर्तिरनिरुद्धो जगद्गुरु: ।। 146 ।।
भेदैस्त्रिभिस्त्रिभिर्विप्र एकैका भिद्यते पुन:।
वर्णास्त्रन्यासभेदेन भेदाश्च परिकीर्तिता: ।। 147 ।।
मूर्तीनां केशवादीनां विविक्तेन श्रृणु क्रमात्।
शङ्खकुन्दनिभं वापि ह्यथवा श्याममेव च ।। 148 ।।
शङ्खचक्रगदापाणिं श्रीवत्साङ्कितवक्षसम्।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।। 149 ।।
पीताम्बरसमायुक्तं चतुर्बाहुं किरीटिनम्।
एवं ध्यायेन्मुनिश्रेष्ठ भुक्तिमुक्तिप्रदं हरिम् ।। 150 ।।
अस्त्रविन्यासभेदं च प्रवक्ष्यामि श्रृणु क्रमात्।
दक्षिणोर्ध्वकरे चक्रं वामोर्ध्वे शङ्खमुद्वहन् ।। 151 ।।
गदां वामाधरे हस्ते नीरजं दक्षिणाधरे।
आदिमूर्तेस्तु भेदोऽयं केशवाख्यं मुने श्रृणु ।। 152 ।।
नारायणमथो वक्ष्ये श्रृणु नारद सत्तम।
कुन्दपुष्पनिभं वापि श्यामं वा रक्तमेव वा ।। 153 ।।
शङ्खचक्रगदापाणिं चतुर्बाहुं किरीटिनम्।
पीताम्बरसमायुक्तं सर्वाभरणभूषितम् ।। 154 ।।
सर्वावयवसंयुक्तं सर्वालंकारशोभितम्।
सर्वदेवमयं सूक्ष्मं त्रैलोक्याधिपतिं हरिम् ।। 155 ।।
एवं रूपं तु संचिन्त्य हेतिन्यासमथो श्रृणु।
दक्षिणे तु करे चोर्ध्वे पद्मं मुकुलकं न्यसेत् ।। 156 ।।
अस्याधरे तु चक्रं स्यात् कालाग्निसदृशं मुने।
वामोर्ध्वे तु गदां न्यस्य ह्यधोहस्तेऽम्बुजं न्यसेत् ।। 157 ।।
एवं चायुधविन्यासो माधवं चाधुना श्रृणु।
शङ्खपुष्पदलप्रख्यं शङ्खचक्रगदाधरम् ।। 158 ।।
सर्वावयवसंपूर्णं सर्वालंकारशोभितम्।
सर्वाभरणसंपूर्णं चतुर्बाहुं किरीटिनम् ।। 159 ।।
माधवस्त्वधुना प्रोक्त: मधुकैटभनाशन:।
अस्त्रविन्यासभेदं तु श्रृणु चास्य महामुने ।। 160 ।।
वामपार्श्वोर्ध्वहस्ते तु शङ्खं धवलकं न्यसेत्।
अधोहस्ते न्यसेद्रक्तं पद्मं च दशपत्रकम् ।। 161 ।।
दक्षिणोर्ध्वकरे चक्रमधस्ताल्लकुटं न्यसेत्।
तृतीया तु भवेन्मूर्ति: माधवाख्या तु नारद ।। 162 ।।
वासुदेवस्य भेदोऽयं वक्ष्ये संकर्षणस्य ते।
तरुणार्कनिभं वापि श्यामं वाभ्रनिभं तु वा ।। 163 ।।
पीतवस्त्रं चतुर्बाहुं सर्वाभरणभूषितम्।
सर्वावयवसंयुक्तं गोविन्दं गोकुलालमय् ।। 164 ।।
एवं ध्यायेन्मुनिश्रेष्ठ सर्वकामप्रदं हरिम्।
अस्यास्त्रन्यासभेदं तु श्रुणु नारद सत्तम ।। 165 ।।
दक्षिणोर्ध्वकरे तस्य गदां चक्रमधो न्यसेत्।
वामपार्श्वोर्ध्वहस्तेऽब्जं शङ्खमन्ये तु विन्यसेत् ।। 166 ।।
गोविन्द एवं संप्रोक्त: विष्ण्वाख्यमधुना श्रृणु।
रक्तपद्मदलप्रख्यं श्यामं वा रक्तमेव वा ।। 167 ।।
कृष्णं वा मुनिशार्दूल सर्वलक्षणसंयुतम्।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।। 168 ।।
शङ्खचक्रगदापाणिं पीतवस्त्रं चतुर्भुजम्।
सर्वालंकारसंयुक्तं ध्यायेद्विष्णुं सनातनम् ।। 169 ।।
प्रथमे तु करे पद्मं ह्यधस्तात् कारयेद्गदाम्।
वामे शङ्खं न्यसेत्तस्य ह्यधश्चक्रं विराजितम् ।। 170 ।।
अथ वा मुनिशार्दूल श्रृणु विष्णुं सनातनम्।
ऋजुस्थितं सुसौम्यं यत्कटिहस्तसमन्वितम् ।। 171 ।।
शङ्खचक्राभयोपेतं पीताम्बरसमन्वितम्।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।। 172 ।।
सर्वालंकारसंयुक्तं ध्यायेद्विष्णुमनुत्तमम्।
द्विप्रकारं मया प्रोक्तं विष्णुं सकलमव्ययम् ।। 173 ।।
एवं ध्यायेन्मुनिश्रेष्ठ कर्तुरिच्छावशात् कुरु।
रक्तोत्पलदलप्रख्यं पीतवस्त्रं चतुर्भुजम् ।। 174 ।।
शङ्खचक्रगदापाणिं सर्वावयवशोभितम्।
सर्वालंकारसंयुक्तं सर्वाभरणभूषितम् ।। 175 ।।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम्।
सर्वालंकारसंयुक्तं सर्वसिद्धिप्रदं परम् ।। 176 ।।
प्रथमे तु करे शङ्गमधस्ताच्चक्रकं न्यसेत्।
पद्मं वामोर्ध्वहस्ते तु गदां चाध: करे न्यसेत् ।। 177 ।।
मधुसूदनमूर्तस्य लक्षणं विद्धि नारद।
संकर्षणस्य भेदोऽयं त्रिविक्रममथ श्रृणु ।। 178 ।।
तप्तहाटकसंकाशं श्यामं वग्निनिभं तु वा।
सर्वालंकारसंयुक्तं सर्वावयवशोभितम् ।। 179 ।।
सर्वाभरणसंयुक्तं पीतवस्त्रं चतुर्भुजम्।
शङ्खचक्रगदापाणिं सर्वदेवै: नमस्कृतम् ।। 180 ।।
त्रिविक्रमस्य संप्रोक्तं लक्षणं च समृद्धिदम्।
गदां प्रथमहस्ते तु ह्यधस्ताच्चक्रमुद्वहन् ।। 181 ।।
वामे पद्ममध:शङ्खं दृश्यते यत्र कुत्रचित्।
यथाकामं तु वा चास्त्रविन्यासं मुनिसत्तम ।। 182 ।।
एवं चायुधविन्यासो प्रोक्तो वामन उच्यते।
कर्णिकारदलप्रख्यं रक्तवर्णं चतुर्भुजम् ।। 183 ।।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम्।
सर्वालंकारसंयुक्तं सर्वसिद्धिप्रदं परम् ।। 184 ।।
प्रथमे तु करे चक्रं अध:शङ्खश्च दृश्यते।
गदा च वामहस्ते तु ह्यध: पद्मं च शोभते ।। 185 ।।
वामनाख्यस्तु विप्रेन्द्र विज्ञेय:शुभलक्षण:।
तप्तजाम्बूनदप्रख्यं श्रीवत्साङ्कितवक्षसम् ।। 186 ।।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम्।
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ।। 187 ।।
श्रीधरस्य मया प्रोक्तं लक्षणं भुक्तिमुक्तिदम्।
ऊर्ध्वे चक्रमध: पद्मं दक्षिणे तु करे न्यसेत् ।। 188 ।।
वामे चैव गदा ज्ञेया ह्यध:शङ्खं विराजितम्।
तथा श्रीधरमूर्तिस्तु विज्ञेया देशिकोत्तमै: ।। 189 ।।
एवं प्रद्युम्नभेदस्तु अनिरुद्धाख्य उच्यते।
नीलोत्पलदलप्रख्यं चतुर्बाहुं किरीटिनम् ।। 190 ।।
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम्।
श्रीवत्सवक्षसोपेतं हृषीकेशं सनातनम् ।। 191 ।।
दक्षिणेऽस्य महाचक्र गदां च तदध:स्थिताम्।
वामहस्ते महापद्ममधस्ताच्छङ्खमेव च ।। 192 ।।
सा मूर्तिस्तु तदा ज्ञेया हृषीकेशेति(शस्य?)नारद।
पद्मनाभस्य वक्ष्येऽहं लक्षणं भुक्तिमुक्तिदम् ।। 193 ।।
नीलवर्णनिभं वाथ श्यामं वा मुनिसत्तम।
संज्ञात्वा लक्षणं तत्र सर्वज्ञं सर्वकारणम्‌ ।। 194 ।।
कारयेन्मुनिशार्दूल शिल्पिभि: सह साधक:।
सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ।। 195 ।।
सर्वावयवसंपूर्णं चतुर्बाहुं किरीटिनम्।
शङ्खचक्रगदापाणिं पीताम्बरसमन्वितम् ।। 196 ।।
श्रीवत्सवक्षसोपेतं पद्मनाभमवै(वे?) हि तम्।
प्रथमेऽस्य करे पद्ममधस्ताच्छङ्ख एव तु ।। 197 ।।
वामे च दृश्यते चक्रं गदा च तदध: स्थिता।
सा मूर्ति: पद्मनाभेति नमस्कार्या विचक्षणै: ।। 198 ।।
विन्यसेद्वा यथाकामं शस्त्रविन्यासमत्र तु।
अथ वा पद्मनाभस्य लक्षणं श्रृणु सुव्रत ।। 199 ।।
द्विभुजं पङ्कजाक्षं तु श्यामं वाग्निनिभं तु वा।
ध्यायेत्तस्मिन् मुनिश्रेष्ठ कारयेल्लक्षणैर्युतम् ।। 200 ।।
शयने सति संप्रोक्तं पद्मनाभस्य नारद।
अत्र कर्मार्चनादीनां लक्षणं वक्ष्यतेऽधुना ।। 201 ।।
योगमुद्रासमायुक्तं शङ्खचक्रसमन्वितम्।
कारयेत्तु मुनिश्रेष्ठ कर्मार्चां पूर्ववत्तु वा ।। 202 ।।
इत्येवं पद्मनाभस्य लक्षणं परिकीर्तितम्।
भित्तिपार्श्वेऽस्य नाभ्यूर्ध्वे रक्तपद्मं सुनालकम् ।। 203 ।।
कारयेत् सुमनोरम्यं शतपत्रं सकर्णिकम्।
तदर्धं वार्धकं वापि दलं पद्मस्य नारद ।। 204 ।।
कर्णिकाग्रे विधिं ध्यायेत् लक्षणै:सह नारद।
तल्लक्षणं प्रवक्ष्यामि श्रृणु भुक्तिशुभप्रदम् ।। 205 ।।
पद्मासनसमायुक्तं विधिं कनकसंनिभम्।
चतुर्भुजं समासीनं चतुर्वक्त्रं सनातनम् ।। 206 ।।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम्।
सर्वदेवमयं सूक्ष्मं सृष्टिस्थितिलयात्मकम् ।। 207 ।।
एवं रूपं ततो ध्यायेत् ब्रह्माणं कमलोद्भवम्।
ब्रह्मणो दक्षिणे हस्ते स्रुक्स्रुवाक्षांश्च विन्यसेत् ।। 208 ।।
वामहस्ते न्यसेत् पद्मं ऊर्ध्वे चैव कमण्डलुम्।
अभयं वरदं वापि वामहस्ताधरं मुने ।। 209 ।।
एवं रूपं तु संचिन्त्य ब्रह्माणं कमलासनम्।
अथ वा कारयेन्न्यासं श्रृणु गुह्योपरि क्रमात् ।। 210 ।।
विपरीतेन हस्ताभ्यामूरुमूले तु संस्पृशेत्।
अङ्गुल्यग्रे मुनिश्रेष्ठ योगमुद्रेऽयमुच्यते ।। 211 ।।
योगमुद्रा मया प्रोक्ता सर्वयोगेषु योजयेत्।
अस्य दक्षिणपार्श्वे तु मेधां वामे सरस्वतीम् ।। 212 ।।
विन्यसेच्च स्वतन्त्रे तु परतन्त्रे तयोर्विना।
एवं कृत्वा विधानेन ब्रह्माणं कमलासनम् ।। 213 ।।
पद्मनाभस्य मूर्ताङ्गं* परतन्त्रमिति*(?)स्मृतम्।
स्वतन्त्रे मुनिशार्दूल शिल्पिभि: सह मन्त्रवित् ।। 214 ।।
कल्पयेद्विधिवत् पद्मं संस्थाप्य कमलासनम्।
ब्रह्मस्थानेऽथवा पूर्वे दक्षिणे पश्चिमेऽथ वा ।। 215 ।।
ग्रामस्योत्तरपार्श्वे वा कल्पयेदास्पदं क्रमात्।
नदीतीरे तटाकस्य तीरे वा मुनिसत्तम ।। 216 ।।
यजमानेच्छया कल्प्यो प्रासादो विधिवत् क्रमात्।
तद्ब्राह्मे दैविके वापि कारयेत् कमलासनम् ।। 217 ।।
षङ्बेरं वा त्रिबेरं वा स्थापयेत्तु विधानत:।
संपूजयेत्ततो भक्त्या वैष्णवैर्वेदपारगै: ।। 218 ।।
पञ्चरात्रसमायुक्तैरूहापोहसमर्थकै:।
स्वतन्त्रेणैव वा तत्र ब्रह्मसूक्तेन वा मुने ।। 219 ।।
पुरुष(नर?)सूक्तेन वा ब्रह्मन् पूजयेत्तु विधानत:।
एवं संपूजयेत्तत्र शेषं साधारणं स्मृतम् ।। 220 ।।
ब्रह्मणोऽग्रे विमाने च हंसं तस्य पदे मुने।
कारयेद्वाहनार्थं वा यथाकामं विचित्रितम् ।। 221 ।।
गर्भागारे प्रवक्ष्यामि परिवारविशेषकम्।
पैशाचे द्वारदेशे च श्रृणु गुह्यमनुत्तमम् ।। 222 ।।
कपिल: काश्यपो दक्षो दक्षिणं पक्षमाश्रित:।
रुद्रो वह्निर्मरुच्चापि वामपार्श्वं समाश्रिता: ।। 223 ।।
भृगुश्च नारदश्चापि विमानद्वारपालकौ।
चन्द्रादित्यौ मुनिश्रेष्ठ द्वितीयद्वारपालकौ ।। 224 ।।
शङ्खपद्मनिधी चैव तृतीयद्वारपालकौ।
तत्पूजा मुनिशार्दूल यज्ञस्वाध्यायकर्मकृत् ।। 225 ।।
ब्रह्मऋद्धिकरं पुंसां सर्वसंपत्सुखावहम्।
सर्वदु:खविनाशं तत् राजराष्टविवृद्धिदम् ।। 226 ।।
तस्मात्सर्वप्रयत्नेन विधिं विधिवदर्चयेत्।
विशेषश्चात्र संप्रोक्त: शेषं साधारणं स्मृतम् ।। 227 ।।
एवं संक्षेपत: प्रोक्तं स्वतन्त्रार्चाविधानकम्।
ब्रह्मणो मुनिशार्दूल दामोदरमथो श्रृणु ।। 228 ।।
नीलजीमूतसंकाशं पीतवस्त्रं चतुर्भुजम्।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।। 229 ।।
सर्वालंकारसंयुक्तं श्रीवत्साङ्कितवक्षसम्।
शङ्खचक्रगदापाणिं वनमालाविराजितम् ।। 230 ।।
एवं ध्यायेत् स्वरूपं तु दोमोदरमनामयम्।
प्रथमेऽस्य करे शङ्ख अधस्तात् पद्ममेव हि ।। 231 ।।
वामे चैव गदा तस्य ह्यधस्ताच्चक्रमेव हि।
अनिरुद्धस्य भेदोऽयं दामोदर इति स्मृत: ।। 232 ।।
चतसृणां च मूर्तीनां भेदा: संपरिकीर्तिता:।
आदिमूर्ति प्रतिष्ठाख्या नित्यमर्चा युगे युगे ।। 233 ।।
त्रेतायां तु द्वितीया तु तृतीया द्वापरे तथा।
कलौ युगेऽनिरुद्धस्तु सर्वे सर्वेषु वा पुन: ।। 234 ।।
परमेष्ठ्यादिमन्त्रैस्तु स्थापयेत्तु यथाक्रमम्।
एवं द्वादशमूर्तीनां लक्षणं परिपठ्यते ।। 235 ।।
*किंशुकारं*(?)समप्रख्यं त्रिणेत्रं भीमरूपिणम्।
सहस्रं वा तदर्धं वा ह्यष्टोत्तरशतं तु वा ।। 236 ।।
अथ वाष्टभुजं वापि कारयेत्सुमनोरमम्।
पीताम्बरसमायुक्तं सर्वाभरणभूषितम् ।। 237 ।।
सर्वालंकारसंयुक्तं सर्वप्रहरणान्वितम्।
एवं रूपं तु संचिन्?त्?य विश्वरूपमयं हरिम् ।। 238 ।।
दक्षिणोर्ध्वकरे चक्रं मुसलं चापरे भुजे(करे?)।
तस्याधरे तु पाश:स्यात् अङ्कुशं चापरे न्यसेत् ।। 239 ।।
चक्रं वामाधरे हस्ते तस्योर्ध्वे लकुटं न्यसेत्।
लकुटस्योर्ध्वहस्ते तु शङ्खं गोक्षीरसंनिभम् ।। 240 ।।
शङ्खोर्ध्वे सशरं चापमेवं प्रहरणं न्यसेत्।
शेषाण्यस्त्राणि सर्वाणि यथाकामं न्यसेत् करे ।। 241 ।।
विश्वरूपस्य संप्रोक्तं लक्षणं जयवृद्धिदम्।
शुद्धस्फटिकसंकाशं त्रिपादं सप्तहस्तकम् ।। 242 ।।
वेदश्रृङ्गं द्विवदनं त्रिणेत्रं पीतवाससम्।
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ।। 243 ।।
सर्वावयवसंपूर्णं सर्वालंकारशोभितम्।
एवं संक्षेपतो प्रोक्तं यज्ञेशं चाघनाशनम् ।। 244 ।।
दक्षिणेऽस्य करे चोर्ध्वे चक्रं कालाग्निसंनिभम्।
लकुटं चापरे न्यस्य वामोर्ध्वे शङ्खमुद्वहन् ।। 245 ।।
अस्याधरेऽभयं हस्तं वरदं वा स्मरेन्मुने।
हविर्भागग्रहीतारं त्रिहस्तेन समाहितम् ।। 246 ।।
एवं ध्यायेतत्त्रिसन्ध्यायां यज्ञेशं परमं हरिम्।
त्रिसन्ध्यमेकसन्ध्यं वा यज्ञेशं पूजयेद् द्विज: ।। 247 ।।
सर्वान् कामानवाप्नोति सर्वयज्ञफलं लभेत्।
ध्यानेनोत्पद्यमानेन सम्यग्ज्ञानमवाप्यते ।। 248 ।।
तस्मात्सर्वप्रयत्नेन यज्ञेशं पूजयेद् द्विज:।
यज्ञेशस्त्वधुना प्रोक्तो वेदमूर्तिमथो श्रृणु ।। 249 ।।
श्यामं पर्वतसंकाशं चतुर्बाहुं किरीटिनम्।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम् ।। 250 ।।
शङ्खचक्रगदापाणिं त्रिणेत्रं भीमरूपिणम्।
पीताम्बरसमायुक्तं सर्वापलंकारसंयुतम् ।। 251 ।।
सर्ववेदमयं सूक्ष्मं गुह्याद्गुह्यमनुत्तमम्।
वेदमूर्तिर्मया प्रोक्ता हेतिन्यासमथो श्रृणु ।। 252 ।।
अस्य दक्षिणहस्तोर्ध्वे चक्रं कालानलप्रभम्।
चापं चाधरहस्ते तु विन्यसेत्तु महामुने ।। 253 ।।
सव्यपार्श्वोर्ध्वहस्ते तु पाञ्चजन्यमधो गदाम्।
एवं चायुधविन्यासं श्रियादीनामथ श्रृणु ।। 254 ।।
तप्तजाम्बूनदमयीं चतुर्हस्तसमन्विताम्।
सर्वावयवसंपूर्णां सर्वाभरणभूषिताम् ।। 255 ।।
सर्वशक्तिसमोपेतां मकुटादिविराजिताम्।
सर्वालंकारसंयुक्तां सर्वरत्नविराजिताम् ।। 256 ।।
रक्तपद्मधरां देवीं रक्ताम्बरसमन्विताम्।
पद्मासनसमायुक्तां साक्षाद्देवीं हरिप्रियाम् ।। 257 ।।
सर्वालंकारसंयुक्तां सर्वरत्नविराजिताम्।
शङ्खचक्राम्बुजधरां लक्ष्मीमेवं तु चिन्तयेत् ।। 258 ।।
दक्षिणोर्ध्वकरे चक्रमध: पद्मं विराजितम्।
वामे शङ्खमध: पद्मं वरदं वाभयं तु वा ।। 259 ।।
एवं ध्यायेन्मुनिश्रेष्ठ स्वतन्त्रार्चाविधानके।
परतन्त्रे तु वक्ष्यामि लक्षणं पुष्टिसंयुतम् ।। 260 ।।
शङ्खचक्रं व्यपोह्यैव श्रियं पुष्टिं तु कल्पयेत्।
द्विभुजां कनकाभासां श्रियं विन्यस्य दक्षिणे ।। 261 ।।
पुष्टिं वामे न्यसेत्तस्या: लक्षणं श्रृणु नारद।
दूर्वाश्?यामां सुरक्तां वा द्विभुजां पङ्कजाननाम् ।। 262 ।।
सर्वावयवसंपूर्णां मकुटादिविराजिताम्।
रक्तपद्मोर्ध्वगां देवीं सर्वाभरणभूषिताम् ।। 263 ।।
दिव्यमाल्याम्बरधरां दिव्यरत्नविराजिताम्।
रक्तपद्मकरां देवीं ध्यायेत् पुष्टिं हरिप्रियाम् ।। 264 ।।
एवं ध्यात्वा मुनिश्रेष्ठ कारयेत् सुमनोरमाम्।
एवं पुष्टिं तु संचिन्त्य सर्वदु:खाघनाशिनीम् ।। 265 ।।
मेधामूर्तिमथो वक्ष्ये सर्वविद्याप्रदायिनीम्।
रक्तपद्मदलप्रख्यां पद्मासनगतां शुभाम् ।। 266 ।।
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम्।
द्विभुजां द्विदृशां(शं?) देवीं मेधां मकुटधारिणीम् ।। 267 ।।
मेधा चैव मया प्रोक्ता वाग्देवीमधुना श्रृणु।
शुद्धस्फटिकसंकाशां श्वेतपद्मगतां शुभाम् ।। 268 ।।
पद्मासनसमोपेतां चतुर्हस्तसमन्विताम्।
श्वेताम्बरसमायुक्तां मुक्ताभरणभूषिताम् ।। 269 ।।
त्रिदृशां(शं?)द्विदृशां(शं?) वापि ह्यक्षमालाधरां शुभाम्।
व्याख्यानपुस्तकायुक्तां वाग्देवीं मकुटान्विताम् ।। 270 ।।
एवं सरस्वतीं ध्यायेत् सर्वदेवीमयीं पराम्।
परतन्त्रविधानं चेत् प्रवक्ष्यामि सरस्वतीम् ।। 271 ।।
सर्वलक्षणसंपन्नां सर्वावयवशाभिताम्।
सर्वाभरणसंयुक्तां द्विभुजां द्विदृशां(शं?) पराम् ।। 272 ।।
विशेषश्चात्र संप्रोक्त: शेषं पूर्ववदाचरेत्।
इत्येवं परतन्त्रे तु लक्षणं परिपठ्यते ।। 273 ।।
गणनावलयं चोर्ध्वे वामस्योर्ध्वे कमण्डलुम्।
पुस्तकं चाधरे हस्ते सर्वविद्यार्णवामृतम् ।। 274 ।।
प्रतिपादनमुद्रां च दक्षिणाधरहस्तके।
परतन्त्रे मुनिश्रेष्ट पद्महस्तां शुभाननाम् ।। 275 ।।
अङ्घ्रिपार्श्वेंऽशुकं गृह्य एवं वाणीं प्रकल्पयेत्।
एवं संक्षेपत: प्रोक्तं दुर्गामूर्तिमथो श्रृणु ।। 276 ।।
श्यामाद्रिशिखराकारां त्रिणेत्रां पङ्कजाननाम्।
द्विनेत्रां वा मुनिश्रेष्ठ चतुर्हस्ताष्टकं तु वा ।। 277 ।।
सर्वावयवसंपूर्णां मकुटादिविराजिताम्।
शङ्खचक्राभयभुजां(करां?)पद्मस्योपरि संस्थिताम् ।। 278 ।।
दुर्गां चैवं मया प्रोक्तां हेतिन्यासमथो श्रृणु।
दक्षिणोर्ध्वकरे चक्रमभयं चापरे करे ।। 279 ।।
वामोर्ध्वे कम्बु विन्यस्य ह्यधस्तात् कटिहस्तकम्।
एवं चतुर्भुजे प्रोक्त अष्टहस्ते त्वथो श्रृणु ।। 280 ।।
तस्य दक्षिणहस्तोर्ध्वे चक्रं कालाग्निसंनिभम्।
अस्याधरे तु शङ्ख: स्यात् खङ्गं चाधरदोष्णि तु ।। 281 ।।
स(त्रि?) शूलं विद्रुमप्रख्यं विन्यसेदपरे शुभे(करे?)।
एवं दक्षिणपार्श्वे तु प्रोक्तं वामे त्वथ श्रृणु ।। 282 ।।
चापो वामोर्ध्वहस्ते स्यात् ह्यधस्ताच्छङ्ख एव तु।
परिघोप्यधरे हस्ते गदा चैवापरे करे ।। 283 ।।
एवं संक्षेपत: प्रोक्तां महिषान्तकरी शुभा।
अत्र कश्चिद्विशेषोऽस्ति दुर्गापूजाविधिक्रमे ।। 284 ।।
संहितां तु करे गृह्य पूजयेद्विधिचोदितम्।
विशेषश्चात्र संप्रोक्त: शेषं साधारणं स्मृतम् ।। 285 ।।
विघ्नेशं वैष्णवं वक्ष्ये सर्वविघ्नोपनाशनम्।
उत्पत्तिलक्षणं चास्य संक्षेपाच्छृणु नारद ।। 286 ।।
नारायणांशकं साक्षादाकाशात्मकमव्ययम्।
हस्तिवक्त्रसमायुक्तं लीलयाग्नौ समुद्भवम् ।। 287 ।।
दुष्टप्रध्वंसनार्थाय* यागाग्नौ परमं हरिम*(?)।
अतस्तल्लक्षणं वक्ष्ये विविक्तेन श्रृणु क्रमात् ।। 288 ।।
श्वेतं कृष्णं तथा श्यामं रक्तं वा मुनिसत्तम।
संज्ञात्वा लक्षणोपेतं कारयेद्धस्तिवक्त्रकम् ।। 289 ।।
सर्वावयवसंपूर्णं सर्वाभरणभूषितम्।
चतुर्बाहुं द्विनेत्रं च त्रिणेत्रं वात्र कारयेत् ।। 290 ।।
नागयज्ञोपवीताङ्गं श्वेताम्बरसमन्वितम्।
शङ्खचक्रसमायुक्तं वरदं* रशनाङ्कुशम्*(?) ।। 291 ।।
विन्यसेन्मुनिशार्दूल कर्तुरिच्छावशात् क्रमात्।
कारयेद्यागविघ्नस्य नाशार्थं विघ्ननायकम् ।। 292 ।।
दक्षिणेऽस्य न्यसेच्चक्रमभयं त्वपरे भुजे(करे?)।
वामे शङ्खं न्यसेदूर्ध्वे ह्यधस्ताल्लकुटं न्यसेत् ।। 293 ।।
एवं चक्रादिसंप्रोक्तमपरं चाधुना श्रृणु।
दक्षिणे परशुं न्यस्य ह्यध: पाशाङ्कुशं न्यसेत् ।। 294 ।।
अक्षमालां न्यसेद्वामे पाशं चाधरदोषणि।
विन्यसेन्मुनिशार्दूल हस्तिवक्त्राग्रके फलम् ।। 295 ।।
द्विप्रकारं मया प्रोक्तं विघ्नेशायुधकं भवेत्।
विन्यसेन्मुनिशार्दूल साधकेच्छानुरूपत: ।। 296 ।।
स्वतन्त्रे परतन्त्रे च रूपमेवं तु चिन्तयेत्।
आखुस्तद्वाहनं प्रोक्तं गरुडं वाग्रत: स्मरेत् ।। 297 ।।
नारायणांशकत्वाच्च प्रोक्तस्तत्र खगेश्वर:।
गणानां तु त्र्यृचा तत्र विघ्नेशं योऽर्चयेद् द्विज: ।। 298 ।।
सर्वान् कामानवाप्नोति राज्ञस्तु विजयो भवेत्।
अत्र कश्चि?द्विशेषोऽस्ति श्रृणु त्वं मुनिपुङ्गव ।। 299 ।।
विमानलक्षणं चैव प्रतिमाद्रव्यमेव च।
प्रतिमालक्षणं चैव परिवारस्य लक्षणम् ।। 300 ।।
पूजनादीनि सर्वाणि मू?र्तीनां मुनिपुङ्गव।
साधारणक्रमं ज्ञात्वा आदिमूर्तिवदाचरेत् ।। 301 ।।
परमात्मादिमूर्तीनां विघ्नेशान्?तं महामुने।
स्वतन्त्रे परतन्त्रे च पूजयेत् स्वस्वविद्यया ।। 302 ।।
वामनं विघ्नराजं च स्वतन्त्रं चेन्मुनीश्वर।श्?
एकबेरं तु संस्थाप्य पूजयेत्तु दिने दिने ।। 303 ।।
षङ्बेरं वा त्रिबेरं वा संस्थाप्य विधिना मुने।
नेष्यन्तेऽत्र श्रियादीनि शक्तिस्थापनकं परम् ।। 304 ।।
विशेषश्चात्र संप्रोक्त: शेषं साधारणं भवेत्।
लक्ष्मीं पुष्टिं च वाग्देवीं मेधां दुर्गां च तत्र वै(?) ।। 305 ।।
स्वतन्त्रे परतन्त्रे च पूजयेत् स्वस्वविद्यया।
विशेषश्चात्र संप्रोक्त: पूजाभेदमत: श्रृणु ।। 306 ।।
मूर्तीनां तु प्रवक्ष्यामि प्रासादादीनि पूर्ववत्।
परमात्मादिमू?र्तीनां पूजाभेदविशेषकम् ।। 307 ।।
शयने सति मूलार्चा कर्मार्चा चासनं भवेत्।
स्थानकं वापि कुर्वीत तद्बेरं तु चतुर्भुजम् ।। 308 ।।
बलिबेरं तथा कुर्यादुत्सवे(वं?) स्नपने(नं?) तथा।
स्थानकस्यैवमेव स्यात् यानकं वापि कारयेत् ।। 309 ।।
आसीने तु महाबेरे सर्वमासीनमेव वा।
स्थानकं वापि कुर्वीत सर्वमेवं चतुर्भुजम् ।। 310 ।।
मत्स्यादिदशमूर्तीनां पूजाबिम्बं चतुर्भुजम्।
मूलबेरे तु यत्(यथा?) प्रोक्तं तथैव मुनिसत्तम ।। 311 ।।
अवतारेऽथ वा कुर्यादर्चनाबेरमत्र वै।
अत्र कश्चिद्विशेषोऽस्ति मत्स्यादीनां तु नारद ।। 312 ।।
प्रवक्ष्यामि मुनिश्रेष्ठ श्रृणु मत्स्यादिकान् क्रमात्।
बहिरावरणे कुर्यात् अवतारालयं बुध: ।। 313 ।।
मण्डपे गोपुरे वापि प्राकारे वा स्वतन्त्रके।
सर्वकामप्रदं पुण्यमायुरारोग्यवर्धनम् ।। 314 ।।
जयलक्ष्मीविवृद्ध्यर्थं स्वतन्त्रपरतन्त्रयो:।
अवतारार्चनफलं लोकेषु परिपठ्यते ।। 315 ।।
पर्वते वा वने वापि ग्रामे वा नगरेऽपि वा।
कारयेल्लक्षणोपेतान् यथावत्तत्क्रमान्मुने ।। 316 ।।
स्वतन्त्रेणैव वा चास्मिन् परतन्त्रेण वा मुने।
कारयेत् प्रतिमां तत्र पूर्वोक्तद्रव्यसंयुतम् ।। 317 ।।
संस्थाप्य विधिवत्तेषां(त्ताश्च?) पूजयेत्तु दिने दिने।
स्वतन्त्रार्चाविधाने तु मूर्तिभेदविधिं श्रृणु ।। 318 ।।
बलिबिम्बोत्सवादींश्च वासुदेवादिकान् नयेत् (न्यसेत्?)।
मूलमूर्त्यनुसारं तु न कुर्याद्वावतारके ।। 319 ।।
यजमानेच्छया चास्मिन् यथाकामं समाचरेत्।
परिवाराणि सर्वाणि पूर्ववत् क्रमयोगत: ।। 320 ।।
कल्पयेदवताराणं स्वतन्त्रार्चाविधानके।
द्वाराद्यावरणान् सर्वान् कुर्याच्चैव स्वतन्त्रके ।। 321 ।।
युक्त्या युक्तिविशेषेण क्रियते(कुर्याद्वै?) चात्र बुद्धिमान्।
एवमुक्तप्रकारेण प्रतिमां कुरुते यदि ।। 322 ।।
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
[वर्णायुधविन्यासविधिर्नाम] एकादेशोऽध्याय: