← अध्यायः २८ विश्वक्सेनासंहिता
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →
विश्वक्सेनासंहिता अध्यायाः


एकोनत्रिंशोऽध्याय:
विष्वक्सेन:---
राघवस्यैव वक्ष्यामि तथा जन्मदिनक्रियाम्।
ऋक्षे पुनर्वसौ कार्यं चैत्रे नावमिके तिथौ ।। 1 ।।
माघमासेऽथवा ब्रह्यन् राघवोत्सवमुत्तमम्।
कृत्वाङ्कुरार्पणं पूर्वं ततश्चोत्सवमाचरेत् ।। 2 ।।
स्नपनं विधिवत् कृत्वा सायाह्ने राघवस्य तु।
आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकै: ।। 3 ।।
गोदानं भूमिदानं च सुवर्णं रजतं तथा।
पश्वाज्यतिलदानं च गोग्रासं च यथाविधि ।। 4 ।।
कौतुकं बन्धयेत् पश्चात् सुपुण्याहपुर:सरम्।
होमं चैव विधानेन कारयेत् साधकोत्त्म: ।। 5 ।।
समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च।
प्रत्येकमष्टाविंशश्च चरुहोममथाचरेत् ।। 6 ।।
षोडशर्चं च पुंसूक्तमतो देवा: षडर्चकम्।
पञ्चोपनिषदं चैव विष्णोर्नुकमिति त्र्यृचा ।। 7 ।।
द्वादशाक्षरमन्त्रेण वौषडन्तेन होमयेत्।
एतान्(?)पूर्णाहुतिं हुत्वा होमशेषं समापयेत् ।। 8 ।।
ततो होमावसाने तु पुण्याहं कारयेत् क्रमात्।
ततस्तु दापयेत्तत्र होमपुण्याहदक्षिणाम् ।। 9 ।।
आत्मन्यारोपयेदग्निमात्मानं चार्पयेद्धरौ।
राघवं पूजयेत् पश्चात् राममन्त्रेण मन्त्रवित् ।। 10 ।।
हविर्निवेदयेत् पश्चात् पञ्चधा परमेष्ठिना।
ओदनं कृसरं गौल्यं पायसं दधिसक्तुकम् ।। 11 ।।
पानीयं च सुगन्धाढ्यं मुखवासं च दापयेत्।
विविधानि च भक्ष्याणि विविधानि फलानि च ।। 12 ।।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान्।
गेयनृत्तविनोदाद्यै रात्रिशेषं समापेयत् ।। 13 ।।
प्रभातायां तु शर्वर्यामलंकारं तु दापयेत्।
अलंकृत्य जनान् सर्वान् विष्णुप्रियतमान् समान् ।। 14 ।।
तैलैश्चन्दनपङ्कैश्च अङ्गरागैश्च सर्वश:।
हरिद्राचूर्णपुष्पैश्च वस्त्रैर्नानाविधैस्तथा ।। 15 ।।
जलयुक्ताश्च शतशो जलमिश्रैरितस्तत:।
अन्योन्यं चिक्षु(-क्षि?)पु: सर्वे नृत्तगीतसमन्विता: ।। 16 ।।
चित्रध्वजवितानैश्च चामरस्तालवृन्तकै:।
शङ्खदुन्दुभिनिर्घोषै: क्ष्वेलितास्फोटितैरपि ।। 17 ।।
नृत्तगेयैश्च वाद्यैश्च भक्तैर्भागवतैस्तथा।
जयशष्दरवैश्चैव युक्तं कुर्यान्महोत्सवम् ।। 18 ।।
तैलगन्धजलैर्युक्तं रजनीचूर्णसंयुतम्।
ग्रामं परिभ्रमीकृत्य गच्छेयु: पुनरालयम् ।। 19 ।।
स्नापयेद्देवदेवं तं यथाविभवविस्तरम्।
वस्त्राभरणगन्धाद्यैरलंकृत्य प्रयत्नत: ।। 20 ।।
महाहविर्निवेद्याथ भक्तानां चैव पूजनम्।
एवं य: कारयेद् भक्त्य चोत्सवं राजजन्मनि ।। 21 ।।
स याति विष्णुसालोक्यं* क्रमात् पारिषदेश्वर:*।
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां श्रीरामजन्मोत्सव-
विधिर्नाम एकोनत्रिंशोऽध्याय: