← अध्यायः ३५ विश्वक्सेनासंहिता
अध्यायः ३६
[[लेखकः :|]]
अध्यायः ३७ →
विश्वक्सेनासंहिता अध्यायाः


षट्त्रिंशोऽध्याय:
[विष्वक्सेन:]---
... ... ... ... ... ... ... ...
... ... ... ... ... ... ... ...
पुण्याहं वाचयेत्तत्र ब्राह्मणै: सह मन्त्रवित्।
पञ्चभारप्रमाणं वा तदर्धं वार्धमेव वा ।। 1 ।।
तन्न्यूनं न हि कर्तव्यं शालिसंचयमुत्तमम्।
तत्रोर्ध्वे विकिरेद्विद्वान् तदर्धं तण्डुलं तथा ।। 2 ।।
तण्डुलोपरि विन्यस्य चाष्टपत्राब्जमुत्तमम्।
तत्र मध्ये लिखेद्बीजं दले चाष्टाक्षरं न्यसेत् ।। 3 ।।
मध्यमे नवकुम्भं तु स्थापयेत् साधकोत्तम:।
सूत्रवस्त्रसमायुक्तं रत्नमाल्येरलंकृतम् ।। 4 ।।
गन्धोदकेन संपूर्णं वस्त्रग्युग्मेन वेष्टितम्।
पूर्वादि चाष्टकुम्भस्य वस्त्रमेकैकमेव वा ।। 5 ।।
दिङ्मूर्त्यादीनि चाष्टानामेकवस्त्रमथापि वा।
कर्णिकायां न्यसेत् कुम्भं दलेष्वष्टघटान् न्यसेत् ।। 6 ।।
त्रिसप्तपञ्चदर्भैर्वा कृत्वा कूर्चं विनिक्षिपेत्।
?तस्मिन् पूर्णघटे मध्ये देवागारं तु चिन्तयेत् ।। 7 ।।
सहस्रशीर्षा पुरुष: सहस्राक्षा: सहस्रपात्(?)।
सहस्रकुन्तलोपेतं सहुस्रमकुटान्वितम् ।। 8 ।।
सहस्रादित्यसंकाशं सहस्रेन्दुनिभाननम्।
शङ्खचक्रगदापाणिं सर्वप्रहरणान्वितम्।
प्रासादरूपमित्याहु: पूर्वरात्रेऽधिवासयेत् ।। 10 ।।
तद्ध्यानेनैव देवर्षे सम्यक् स्नानमवाप्नुयात्(?)।
मोक्षार्थी मोक्षमाप्नोति तस्माद्ध्यानं विशिष्यते ।। 11 ।।
मण्डपादिषु सर्वेषु ध्यानमेवं प्रकीर्तितम्।
तस्मिन् मध्ये नयेद्विद्वान् स्मरन् तत् परमेष्ठिना ।। 12 ।।
पूर्वादि चोत्तरान्ते तु तन्मूर्तिं तु विचिन्तयेत्।
आग्नेयादिषु कोणेषु वैनतेयादिकान् न्यसेत् ।। 13 ।।
मृतगस्याधिपतिं सिंहं वैनतेयांशकं न्यसेत्।
तस्मिन् पूर्णघटे मध्ये पौरुषं सूक्तमभ्यसेत् ।। 14 ।।
दिग्देवादिषु कुम्भेषु तत्तन्मूर्तिं जपेत् क्रमात्।
ऋगादीनां तु वेदानां सारमुद्धृत्य नारद ।। 15 ।।
पूर्वादिसोमपर्यन्तमुच्चरेत् सुस्वरेण तु।
तत: पूर्णघटादीनि चार्चयेत्तेन मन्त्रत: ।। 16 ।।
हविर्निवेदयेत् पश्चात् मन्त्रेण परमेष्ठिना।
मुखवासं ततो दद्यात् रक्षां कृत्वाष्टदिक्क्रामत् ।। 17 ।।
घण्टाध्वनिसमायुक्तं गन्धपुष्पादिभि: सह।
हविषा बलिदानं तु कारयेदष्टदिक्षु च ।। 18 ।।
कुमुदादीनि सर्वाणि गृह्णन्ति बलिमुत्तमम्।
शङ्क्षदुन्दुभिनिर्घोषं कृत्वास्मिन् मुनिसत्तम ।। 19 ।।
तत: पुष्पाञ्जलिं कृत्वा साधक: परमार्थवित्।
नमस्कृत्याखिलान् सर्वान् मङ्गलानुच्चरेत्क्रमात् ।। 20 ।।
प्रभातायां तु शर्वर्यामाचार्य: स्नानमाचरेत्।
सूक्तेन पुरुषेणैव मन्त्रं वा परमेष्ठिना ।। 21 ।।
कुम्भस्थितेन देवेशं पूजयेत् पुरुषोत्तमम्।
गन्धादि दीपपर्यन्तं तत्तन्मन्त्रेण साधक: ।। 22 ।।
पूर्वादीशानपर्यन्तमर्चयेदष्टदिग्घटान्।
महामुम्भादि संगृह्य प्रासादं तु परिभ्रमेत् ।। 23 ।।
शङ्खभेर्यादिनादैस्तु नृत्तगीतसमन्वितम्।
स्वस्तिवाचनसंयुक्तं गर्भागारं प्रवेशयेत् ।। 24 ।।
देवस्याग्रे तु संस्थाप्य तण्डुलोपरि नारद।
महाकुम्भस्थदेवेशं विधिनाधिपतिं परम् ।। 25 ।।
तत्पूर्वपार्श्वे संस्?थाप्य तण्डुलेषु घटान् क्रमात्।
अर्घ्यपाद्यादिनाभ्यर्च्य मुखवासावसानकम् ।। 26 ।।
एवमभ्यर्च्य मतिमान् क्षम्यतामिति चोच्चरन्।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।। 27 ।।
क्षन्तुमर्हसि देवेश परिपूर्णं तदस्तु मे।
एवं कृत्वा तु मन्त्रज्ञो मङ्गलानि समीरयेत् ।। 28 ।।
आचार्य: पुष्पमादाय नमस्कृत्य हरिं प्रभुम्।
कुम्भस्थितेन देवेशे मूलबेरे नियोजयेत् ।। 29 ।।
तथैवाष्टघटाच्छक्तिं तद्देहे विनिवेशयेत्।
परमेष्ठ्या न्यसेत् पूर्वं दिङ्मूर्त्यादीन् स्वविद्यया ।। 30 ।।
मूलबेरस्य मूर्ध्नेव सेचयेत्तांस्त्रिबिन्दुना।
देवपादे तु हस्ताभ्यां पुष्पं दत्वा पुन: पुन: ।। 31 ।।
तत: पुरुष्?ासूक्तं तु ब्राह्मणै: सह संजपेत्।
तस्मिन् काले महाप्राज्ञ आचार्यं पूजयेद्धनै: ।। 32 ।।
नववस्त्राङ्गुलीयैस्तु कटकादिविभूषणै:।
कुम्भस्थितेन तोयेन प्रोक्षयेद्गेहमुत्तमम् ।। 33 ।।
अत्रोपयुक्तं यद्द्रव्यं देवतालंकृतं (-ति:?) विना।
आचार्याय प्रदातव्यं वस्त्रं व्रीह्यादिभि: सह ।। 34 ।।
निवेदितं तु तत्सर्वं सात्त्वतेभ्यो निवेदयेत्।
शिल्पिनं पूजयेत्तत्र दैवज्ञमनुपूजयेत् ।। 35 ।।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान्।
क्रियावसाने मतिमान् चित्रकर्म च कारयेत् ।। 36 ।।
हवनं मण्डपाद्येषु एवमेव समाचरेत्।
एवमुक्तप्रकारेण कारयेदधिवासनम् ।। 37 ।।
वासाधिवासनं चैव प्रासादप्रोक्षणे मुने।
अङ्कुरार्पणकार्ये तु होममत्र न विद्यते ।। 38 ।।
बालगेहं तु देवर्षे कल्पयेत् पूर्ववत् क्रमात्।
जगती कुमुदादीनि वर्जयेत्तरुणालये ।। 39 ।।
बालालयप्रतिष्ठायां स्थण्डिले होममाचरेत्।
अधिवासादिकर्माणि वासवादीनि(?) कारयेत् ।। 40 ।।
एवमुक्तप्रकारेण शक्तिमुद्वास्य नारद।
जीर्णोद्धारं तत: कुर्यात् ?शिल्पिना कुशलेन तु ।। 41 ।।
अन्यथा कुरुते मोहात् ग्रामनाशो धनक्षय:।
स्थाननाशो भवेत्तत्र संभवेन्नात्र संशय: ।। 42 ।।
तस्मात् सर्वप्रयत्नेन विमानस्थ हरिं परम्।
उद्वासयेन्महाबेरे क्रमात् पूर्वं यथाविधि ।। 43 ।।
तस्मात् सर्वप्रयत्नेन शक्त्युद्वासनमारभेत्।
मार्गेणैकेन संयोज्य प्रासादस्याधिदैवतम् ।। 44 ।।
विनोदमण्डपं चैव वप्रप्राकारके तथा।
परिवारालयाद्येषु बहि: प्राकारके तथा ।। 45 ।।
एवमुक्तप्रकारेण कारयेदधिवासनम्।
एवं संक्षेपत: प्रोक्तं जीर्णोद्धारमथारभेत् ।। 46 ।।
अत: परं प्रवक्ष्यामि जीर्णोद्धारविधिं परम्।
आचार्यं यजमानं च तक्षाचार्यं महामुने ।। 47 ।।
मृण्मयप्रतिमाजीर्णे शूलमृत्पटरज्जव:।
पुनस्तु मृण्मया: कार्या शिलया वापि कारयेत् ।। 48 ।।
शैलजप्रतिमाजीर्णे लोहजा: शैलजास्तथा।
रत्नजप्रतिमाजीर्णे सौवर्णं वापि राजतम् ।। 49 ।।
दारुमृच्छैललोहाद्या रुक्मरत्नादिका: क्रमात्।
उत्तमा इति विज्ञेया उत्तरोत्तरमग्रत: ।। 50 ।।
रुक्मं रत्नं समानं च केचिदाहुर्मनीषिण:।
शिलालोहं च सदृशं देवर्षे इति केचन ।। 51 ।।
हाटकं रजतं ताम्रं समानमिति नारद।
लोहशब्देन संज्ञात्वा कारयेदुत्सवादिकम् ।। 52 ।।
यजमानस्य वाञ्छा चेत् यथावित्तानुसारत:(!)।
अस्मिन् मुनिवरश्रेष्ठ त्रपुकं चायसं विना ।। 53 ।।
आत्मार्थे च परार्थे च प्रतिमाकरणे मुने।
अधमद्रव्यसंपन्नं परकार्यमनुत्तमम्(?) ।। 54 ।।
सदृशने तु यत्कार्यं मध्यमं प्रोच्यते बुधै:।
नोत्तमं त्वधमै: कार्यं कुर्वन् मोहात् प्रणश्यति ।। 55 ।।
राजराष्ट्रं च सकलं इति शास्त्रस्य निश्चय:।
द्रव्य एव विसंवादो मानोन्मानप्रमाणकै: ।। 56 ।।
न न्यूनमतिरिक्तं च यदि चेत्सिद्धिमात्मन:।
मूलबेरादिबेराणं जीर्णोद्धारविधौ मुने ।। 57 ।।
आत्मार्थे वा परार्थे वा तुल्यमेतद्द्विजोत्तम।
आत्मार्थे वंशनाश: स्यात् परार्थे राष्ट्रनाशनम् ।। 58 ।।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम्।
विमानं प्रतिमां वापि प्राकारं गोपुरं तथा ।। 59 ।।
मण्डपं पूर्ववत् कुर्यात् नवकर्मानुलेपने।
नष्टालयं चेत्तद्भूमौ पुराणोक्तं चार्षं तु वा ।। 60 ।।
दैविकं मानुषं वापि यथाकामं तु कारयेत्।
उत्तमालयमत्रैव उत्तमोत्तममेव वा ।। 61 ।।
अधमोत्तमं वा विप्रेन्द्र जीर्णं चेन्मुनिसत्तम।
मध्यमेनाधमेनैव कारयेदालयं पुन: ।। 62 ।।
यजमानस्य वाञ्छा चेन्मध्यमेऽप्येवमेव तु।
अधमालयं भवेत्तस्मिन् अधमोत्तममेव वा ।। 63 ।।
अधमाधममेवाथ जीर्णोद्धारणकर्मणि।
उपपीठसमायुक्तं द्वितलं त्रितलं तु वा ।। 64 ।।
यथावित्तानुसारेण(!) कुर्यादेकतलं तु वा।
उत्तमादिक्रमं ज्ञात्वा यथाकामं तु वर्धयेत् ।। 65 ।।
वर्धनाच्छ्रियमाप्नोति राज्ञो राष्ट्रस्य नारद।
तथैव नगरादीनामालयस्य विशेषत: ।। 66 ।।
भवनं गोपुराकारं शालकूटादिकं मुने।
जीर्णं चेदिह लोके तु कारयेद्वा प्रपाकृतिम् ।। 67 ।।
नगरादीनि संज्ञात्वा ग्रामराजानुकूलत:।
यथावित्तानुसारेण(!) कुर्याद्वेश्म यथापरुचि ।। 68 ।।
ग्रामानुकूलतो वापि धाम कुर्यादनुत्तमम।
प्रतिमां पुनरत्रैव कुर्यात् प्रासादमात्रत: ।। 69 ।।
द्वारमानेन वा चास्मिन् गर्भमानेन वा मुने।
उत्तमाधममध्येन नष्टोद्धारणकर्मणि ।। 70 ।।
तद्गेहात् पश्चिमे याम्ये निर्गमाकृति नेष्यते।
पूर्ववत् कारयेज्जीर्णस्योद्धारे मुनिसत्तम ।। 71 ।।
संमोहात् पश्चिये याम्ये निर्गमं कारयेद्यदि।
ग्रामस्य कलहं कुर्यात् धर्ममार्गं(-र्गो?)विनश्यति ।। 72 ।।
तद्राष्ट्रं यजमानश्च नश्यत्येव न संशय:।
तस्मात् सर्वप्रयत्नेने न कुर्यान्निर्गमाकृतिम् ।। 73 ।।
पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम्।
यजमानस्य वाञ्छा चेद्यथाकामं तु वर्धयेत् ।। 74 ।।
सर्वश: प्रतिदिक्ष्वादि पश्चिमं नेष्यते मुने।
पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम् ।। 75 ।।
जीर्णोद्धारे मुनिश्रेष्ठ सर्वं पूर्ववदाचरेत्।
तस्मात् सर्वप्रयत्नेन यथाकामं तु वर्धयेत् ।। 76 ।।
वर्धनाच्छ्रियमाप्नोति तद्गेहस्य दिने दिने।
प्राकारादिषु भूषाणां भेदो वा दोषकारणम् ।। 77 ।।
न भवेदिति भाषन्ते मुनयो नारदादय:।
गोपुरेऽधिकभावं च प्राकारेऽपि विशेषत: ।। 78 ।।
एवं परीक्ष्य मतिमान् नवकर्मानुलेपने।
नष्टोद्धारे च वै चास्मिन् जीर्णोद्धारादिषु क्रमात् ।। 79 ।।
कारयेत् साधक: पश्चात् शिल्पाचार्यसमन्वित:।
मूलबेरे मुनिश्रेष्ठ भिन्नं छेद्यं भवेद्यदि ।। 80 ।।
स्फुटितं चेत्तु तद्बेरं त्यक्त्वा पश्चान्महामुने।
शक्तिमुद्वासयेद्बेरात् क्षिप्रं शान्तिं समाचरेत् ।। 81 ।।
तस्याग्रे विधिवत् कुम्भे संस्थाप्य हरिमव्ययम्।
तत्कुम्भमध्ये मूलेन मूलबेरान्नयेद्धरिम् ।। 82 ।।
शान्तिहोमं तत: कृत्वा चक्रमन्त्रेण मन्त्रवित्।
सुदर्शनमहामन्त्रं सर्वशन्तिकरं भवेत् ।। 83 ।।
आवाहनविसर्गं तु कुम्?भात् पूर्ववदाचरेत्।
बालस्थानं क्रमात् कल्प्य स्थापयेद्विधिचोदितम् ।। 84 ।।
जलाधिवासनं तस्य नेष्यते मुनिसत्तम।
सद्योऽधिवासनेनैव स्थापयेद्धरिमव्ययम् ।। 85 ।।
जीर्णोद्धारे मुनिश्रेष्ठ कालवेलादि नेष्यते।
निरीक्ष्य बहुधा दोषान् पूजाकाले दिने दिने ।। 86 ।।
पश्चात् संपूजयेद्देवं दोषहीनं भवेद्यदि।
एवं दोषसमायुक्तं मोहाल्लोभाद्यजेद्धरिम् ।। 87 ।।
तत्पूजा निष्फला याति कर्ता भर्ता च नश्यति।
तद्ग्रामं निधनं याति रोगवृद्धिर्भविष्यति ।। 88 ।।
तस्मात् सर्वप्रयत्नेन जीर्णोद्धारणमाचरेत्।
ध्वजे वारोहिते पश्चात् वैगुण्यं यदि दृश्यते ।। 89 ।।
उत्सवं च मुनिश्रेष्ठ शान्तिहोमसमन्वितम्।
बालस्थाने समासाद्य उत्सवं तत्र कारयेत् ।। 90 ।।
अन्यथा चेन्महादोषो राज्ञश्चैव विनाशकृत्।
तस्मात् सर्वप्रयत्नेन शेषकर्म समाचरेत् ।। 91 ।।
नित्योत्सवादि कर्माणि बालस्थानेऽपि नारद।
पूर्ववत् कारयेद्धीमान् इति शास्त्रस्य निश्चय: ।। 92 ।।
मन्त्रज्ञो वंशसंपन्नो कुलीन: शास्त्रपारग:।
तन्त्रज्ञो वेदपाठी च स्थापनादिक्रियापर: ।। 93 ।।
सर्वावयवसंपूर्ण: सर्वरोगविवर्जित:।
सुशान्त: कुशलो दान्तो यदृच्छालाभतोषक: ।। 94 ।।
अमत्सरी जितक्रोध: धूद्रसंकरवर्जित:।
वर्ज्यावर्ज्य: कृतज्ञश्च पूर्वकारी च भक्तिमान् ।। 95 ।।
तद्वंश्यो वापि शिष्यो वा प्रशिष्यस्तन्त्रपारग:।
तन्त्रवान् दीक्षितो वापि गुणवान् गुणवित्तम: ।। 96 ।।
राजयक्ष्मा(?)च कुष्ठी च गुल्मी च शिबि(पि?) विष्टक:।
खल्वाट: चातिवृद्धश्च बालो वृषणरोगवान् ।। 97 ।।
ह्रस्वाकारोऽतिदीर्घश्च कृशचिबुक एव च।
बधिरो विकलाङ्गश्च विप्रो रदनदोषयुक् ।। 98 ।।
वर्जयेद्देवकार्येषु कुनखी च विशेषत:।
स्थापकाचार्ययोश्चैव लक्षणं विद्धि नारद ।। 99 ।।
संग्रहेल्लक्षणोपेतमाचार्यं स्थापकं तथा ।।
एवं परीक्ष्य मतिमान् प्रतिष्ठाराधनादिषु ।। 100 ।।
जीर्णोद्धारे विशेषेण लक्षयेल्लक्षणान् क्रामत्।
सुमुहूर्ते सुलग्ने च स्थापकस्तक्षकान्वित: ।। 101 ।।
तन्त्रेणैकेन कर्तव्यं कर्षणादिषु नारद।
यत्तन्त्रेण समारब्धं तत्तन्त्रेण समाचरेत् ।। 102 ।।
अनुक्तं चान्यतन्त्रेषु निरीक्ष्यात्र प्रयोजयेत्।
विशेषांश्च मुनिश्रेष्ठ चान्यथा राष्ट्रनाशकृत् ।। 103 ।।
चातुर्वर्ण्यसमोपेत:(?)सदाचारपरायण:।
सद्वंश्य: सर्वशास्त्रज्ञो लोकज्ञ: सर्वधर्मवित् ।। 104 ।।
भक्तिमान् धनवान् वाग्मी सर्वसंकल्पवृद्धियुक्।
सुशीलश्च सुरूपश्च श्रद्धालु: शुद्धमानस: ।। 105 ।।
आचार्य: तक्षकश्चैव वंशग: सुमुखोत्तम:।
शास्त्रप्रामाण्यकश्चैव दीन: सुबहुभृत्यवान् ।। 106 ।।
यथोक्तकारी मतिमान् कुशल: सर्वकर्मसु।
पूर्वकारी च तद्वंश्य: तच्छिष्यो वा प्रशिष्यक: ।। 107 ।।
तज्जातीयोऽन्यजातीय: पूर्वापूर्वगुणाधिक:।
पूर्वापलोभे तु गृह्णीयात् उत्तरं नान्यथा मुने ।। 108 ।।
मोहेन यदि गृह्णीयात् तस्य स्यात् कर्तृसंकर:।
कर्तृसंकरदोषेण राजराष्ट्रस्य रोगकृत् ।। 109 ।।
तस्मात् सर्वप्रयत्नेन शास्त्रदृष्ट्या समाचरेत्।
तक्षकं तक्षसूत्रज्ञं कुशलं सर्वकर्मसु ।। 110 ।।
लघुहस्तं सुरूपं च सुशान्तं दैविकं तथा।
वंशानुवंशसम्पन्नं कुशलं सत्परायणम् ।। 111 ।।
वैष्णवं सूत्रकालज्ञं क्रियाज्ञं पूर्वकारिणम्।
दयालुं शान्तमनसं सतीर्थं(?)सत्समादृतम् ।। 112 ।।
तदलाभे तु तद्वंश्यान् तच्छिश्यान् वा प्रशिष्यकान्।
संनिमन्त्रितमेवं तत्(?)न कुर्याज्जातिसंकरम् ।। 113 ।।
अन्यजातिसमालब्धमादिकाले महामुने।
अन्यजात्या कृतं मोहाद्राजराष्ट्रविनाशकृत् ।। 114 ।।
एवं लक्षणमालभ्य कर्तुरिच्छापुर:सरम्।
यो मोहादन्यमार्गेण कारयेन्मुनिसत्तम ।। 115 ।।
आचार्यस्य च कर्तुश्च तक्ष्णश्चाप्यशुभं भवेत्।
इति सुबहु निरीक्ष्य बुद्धिदृष्ट्या
सततमनन्यमति: स कर्तृमत्या ।। 116 ।।
स्थपतिमति च(?)कारयीत जीर्णो-
द्धरणमसौ जगतां गुरुर्गुरुर्य:।
विष्वक्सेन:---
अत: परं प्रवष्यामि प्रासादस्य विशेषत: ।। 117 ।।
रथादिशिबिकादीनां प्रोक्षणं परमं शुभम्।
सर्वशान्तिकरं पुंसां सर्वतीर्थफलाप्रदम् ।। 118 ।।
पूर्वोक्तमण्डपे शुद्धे सर्वमङ्गलसंयुते।
तन्मध्ये हस्तकां वेदिं वृत्तां वा चुतरश्रकाम् ।। 119 ।।
कारयेच्छास्त्रदृष्टेन तन्नाम अधुनोच्यते।
वृत्तं सुशोभनं नाम चतुरश्रं सुमङ्गलम् ।। 120 ।।
राजराष्ट्रविवृद्ध्यर्थं वृत्तकारं भवेत् सदा।
ग्रामायतनवृद्ध्यर्थं चतुरश्रं तु नारद ।। 121 ।।
वृत्तं वाकृति विज्ञेय:(?) चतुरश्रं तु वाधि:।
आमेष्टकाभि: पक्वाभि: कुर्याद्वेदिमनुत्तमाम् ।। 122 ।।
हस्तोच्छ्रायां तदर्धं वा दर्पणोदरसंनिभाम्।
पूर्ववद्वेदिमालिप्य प्रोक्षयेत् पूर्ववत् क्रमात् ।। 123 ।।
पुण्याहं वाचयेत्तत्र ब्राह्मणानामनुज्ञया।
पूर्ववत् स्थण्डिलं कृत्वा शालिना मुनिसत्तम ।। 124 ।।
तदर्धं तण्डुलं कृत्वा शालिभिर्वान्यमेव वा।
वेदिकायां तदूर्ध्वे तु पीठं कृत्वा लिखेत् पुन: ।। 125 ।।
वेदिकायां तु परित: शालिभिर्वेदिमाचरेत्।
शालिमध्ये मुनिश्रेष्ठ चाष्टदिग्दलमालिखेत् ।। 126 ।।
छन्दोमूलादिवचनं लिखेत्तद्दलमध्यमे।
सूत्रवस्त्रपरिच्छन्नं सर्वलक्षणसंयुतम् ।। 127 ।।
चन्द्रमण्डलमध्ये तु स्थापयेत्तेन मन्त्रत:।
तत्कुम्भजलमध्ये तु सितपुष्पं विनिक्षिपेत् ।। 128 ।।
पुष्पमाल्यैरलंकृत्य वस्त्रयुग्मैरलंकृतम्।
नवरत्नसमायुक्तं नवकूर्चयुतं तथा ।। 129 ।।
तस्मिन्नावाहयेन्मध्ये प्रासादस्याधिदैवतम्।
मध्ये कुम्भं च परित: स्थापयेदष्टदिग्दले ।। 130 ।।
तत्तन्मन्त्रेण मतिमान् अष्टकुम्भाननुक्रमात्।
नववस्त्रेण संछाद्य सूत्रपुष्पजलान्वितम् ।। 131 ।।
कूर्चद्वयसमोपेतं पुष्पमाल्यैरलंकृतम्।
पूर्वादीशानपर्यन्तं कुम्भे पूर्ववदानयेत् ।। 132 ।।
आचार्य: समलंकृत्य हेमवस्त्राङ्गुलीयकै:।
कुम्भस्य दक्षिणे पार्श्वे उत्तराभिमुख: स्थित: ।। 133 ।।
पुण्पाञ्जलिपुटं कृत्वा इमं मन्त्रं जपेद्बुध:।
सहस्रशीर्षादीनि (-दि?) सूक्तं तु पुरुषेण तु ।। 134 ।।
मुलबेरान्नयेत् कुम्भे देवं प्रासादरूपिणम्।
अथवा मुनिशार्दूल चानयेत् परमेष्ठिना ।। 135 ।।
दिग्दलाष्टघटे विद्वान् तत्तन्मन्त्रेण चानयेत्।
पूर्ववद्बलिदानं तु कारेयन्मन्त्रवित्तम: ।। 136 ।।
तथैव प्रोक्षयेद्विद्वान् सूक्तेन पुरुषेण तु।
गर्भगेहं तथा प्रोक्ष्य बहिरन्त: समन्तत: ।। 137 ।।
कुम्भस्थितेन देवेशं विमानादिषु योजयेत्।
अर्घ्यपाद्यादिनाभ्यर्च्य हविस्तत्र न विद्यते ।। 138 ।।
बलिं तु कारयेत्तत्र चाष्टदिक्षु समन्तत:।
तस्मिन् काले महाप्राज्ञो आचार्य पूजयेत् क्रमात् ।। 139 ।।
हेमवस्त्राङ्गुलीयैस्तु पूजयेद्देववत्तदा।
शिल्पिनं पूजयेत्तत्र नववस्त्राङ्गुलीयकै: ।। 140 ।।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान्।
एवमेव तु कर्तव्यं त्रिरधा (?) शिबिकानि च ।। 141 ।।
रथादिवाहनानां तु खगेशाच्छक्तिमानयेत्।
तेन मन्त्रेण मन्त्रज्ञो प्रोक्षयेत् पूर्ववत् क्रमात् ।। 142 ।।
चण्डालपतितोदक्यानिषाद्यै(-दै?)स्तक्षकादिकै:।
लोभाद्वा यदि वा मोहात् स्पर्शनं चेन्मुनीश्वर ।। 143 ।।
प्रासादप्रोक्षणेनैव प्रासादं शुद्ध्यतेऽत्र वै।
अथवा मुनिशार्दूल पञ्चगव्यं समानयेत् ।। 144 ।।
देवाग्रे हस्तमात्रं तु समालिप्य समाहित:।
द्रोणशालिं तु विस्तीर्य तदर्धं तण्डुलं तथा ।। 145 ।।
तत्र मध्ये लिखेत् पद्मं पूर्वोक्तेन विधानत:।
पञ्चगव्यं तु संस्थाप्य तेन बीजेन साधक: ।। 146 ।।
पुण्याहं वाचयेत्तत्र गन्धपुष्पादिनार्चयेत्।
हविर्निवेदयेत् पश्चात् स्मरन् देवस्य रूपिणम् ।। 147 ।।
प्रोक्षयेद्गव्यकैर्मन्त्रै: पञ्चोपनिषदै: क्रमात्।
तत: सप्तदशा भिन्नान् कलशान् बलिबेरगे ।। 148 ।।
स्नपनं कारयेत्तस्मिन् शुद्ध्यते नात्र संशय:।
चण्डालाद्यैश्च संस्पृष्टं(-ष्टे?) प्रायश्चित्तमिदं स्मृतम् ।। 149 ।।
प्रासादप्रोक्षणं पश्चात् कारयेद्विधिचोदितम्।
आचार्यं पूजयेत्तत्र यथावित्तानुसारत:(!) ।। 150 ।।
दिङ्मूर्तीनां तु सर्वेषां न शुद्धिरिह नारद।
अत्र कश्चिद्विशेषोऽस्ति दिङ्मूर्तिस्थापनाविधौ ।। 151 ।।
अर्धचित्रप्रतिष्ठायां यत्प्रोक्तं संहितान्तरे।
तथैव कारयेत्तस्मिन् दिङ्मूर्तीनां तु नारद ।। 152 ।।
आयुरारोग्यपुत्रादीन् लभते नात्र संशय:।
उत्सवान्ते प्रलेपान्ते दुर्जनस्पर्शने तथा ।। 153 ।।
दुर्निमित्ता(-त्तो?)दये चैव कार्यं संप्रोक्षणाविधि:।
दिङ्मूर्तीनां तु सर्वेषां उत्सवान्ते न कारयेत् ।। 154 ।।
अर्धचित्रप्रतिष्ठास्मिन् शेषं साधारणं भवेत्।
दुर्जनस्पर्शनं चेत्तु प्रासादं मुनिसत्तम ।। 155 ।।
चण्डालाद्यैश्च संस्पृष्टं(-ष्टे?) प्रायश्चित्तं समाचरेत्।
तेनैव शुद्ध्यते तस्मिन् नात्र कार्या विचारणा ।। 156 ।।
दिङ्मूर्तीनां तु सर्वेषामस्मिंस्तेनैव तुष्यति।
गेहस्यालेपनान्ते च दुर्जनस्पर्शनेऽपि च ।। 157 ।।
दिङ्मूर्तीनां तु सर्वेषां विशेषं न तु कारयेत्।
तथैव दुर्निमित्तेषु शेषं पूर्ववदाचरेत् ।। 158 ।।
प्रासादप्रोक्षणेनैव शुद्ध्यते नात्र संशय:।
नास्तिक्येनैव यो मोहात् अन्यथाकुरुते मुने ।। 159 ।।
तत् स्थानं नाशकृद्वापि तद्ग्रामस्य तथैव च।
तस्मात्तु विधिवत् सम्यक् कारयेत्तन्त्रवित्तम: ।। 160 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [जीर्णोद्धारादिविधिर्नाम]
षट्त्रिंशोऽध्याय: