← अध्यायः ५ विश्वक्सेनासंहिता
अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →
विश्वक्सेनासंहिता अध्यायाः


षष्ठोऽध्याय:
विष्वक्सेन:---
मृत्संस्कारमथो वक्ष्ये श्रृणुष्वैक*मनाधुना*(!)।
पक्वापक्वे(क्वा?)द्विधा प्रोक्ता भूसुरादीननुक्रमात् ।। 1 ।।
सर्वलोका न शंसन्ति प्रतिमां दग्धमृण्मयीम्।
अपक्वा प्रतिमा शस्ता सैव कार्या विचक्षणै: ।। 2 ।।
सुधया नैव कुर्याद्वा नाश्मचूर्णै: कदाचन।
मृदैव मृण्मयं कुर्यात् यथावर्णानुरूपत: ।। 3 ।।
ब्राह्मणस्य सिता मृद्वै क्षत्रियस्यारुणा स्मृता।
विशां पीता भवेन्मृद्वै कृष्णा शूद्रस्य कीर्तिता ।। 4 ।।
मृदं वर्णानुपूर्व्येण गृह्णीयात् क्षेत्रसंभवाम्।
दधिसर्पि:पयोभिश्च अतसीस्नेहसंयुतै: ।। 5 ।।
शर्करा(रां?)लोहपाषाणै: चूर्णं कृत्वा तु पूर्वश:।
समभागानि चूर्णानि मृत्तिकायां नियोजयेत् ।। 6 ।।
खादिरेण कषायेण अर्जुनेन च पेषयेत्।
श्रीवेष्टकं सज्जरसं कुङ्कुमं कोष्ठमेव च ।। 7 ।।
कुन्दुरुश्च रसा ह्येते सर्वे सर्वरसान्विता:।
नदीसङ्गमतीरेषु पुण्योद्यानेषु वै पुन: ।। 8 ।।
आदाय मृत्तिकां तत्र स्नेहचूर्णसमायुताम्।
मासं पर्युषितं कृत्वा कारयेत् प्रतिमां तत: ।। 9 ।।
त्रिरात्रं पेषिता(चोषिता?)सा तु शिलामयसमा भवेत्।
मृत्संस्कारं मया प्रोक्तं तेनैव प्रतिमां क्रमात् ।। 10 ।।
कारयेत् सुदृढं सम्यक् शास्त्रदृष्ट्या च शिल्पिना।
साङ्गोपाङ्गसमायुक्तां प्रतिमां सुमनोरमाम्।। 11 ।।
नवाम्बरं तु सुस्निग्धं प्रतिमोपरि वेष्टयेत्।
तस्योपरि लिखेत् स्निगधं वर्णानुक्रमणेन तु ।। 12 ।।
अतस्तत्संप्रवक्ष्यामि वर्णानुक्रमण क्रमात्।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च ।। 13 ।।
पञ्चवर्णा इमे प्रोक्ता: पृथिव्याद्यधिदेवता:।
उत्तमा धातुजा प्रोक्ता मध्यमा वृक्षसंभवा ।। 14 ।।
संयोगजाऽवरा ज्ञेया त्रिविधो वर्णसंग्रह:।
वर्णं चाप्यनुवर्णं च संकरं च तथैव च ।। 15 ।।
त्रिविधो वर्णसंयोग: शास्त्रेऽस्मिन्नुच्यते मया।
वर्णा इत्युच्यते शुद्धा राजवार्तादिना*करोत्*(?) ।। 16 ।।
अनाक(का?)रेषु ये वर्णा: प्राय:शुद्धिविवर्जिता:।
अनुवर्णा इमे प्रोक्ता: संकरान् कथयाम्यहम् ।। 17 ।।
शुक्लो रक्तश्च कृष्णश्च नीलश्चेति चतुर्विध:।
शङ्खगोक्षीरवर्णाभ: शुक्ल इत्यभिधीयते ।। 18 ।।
हरितश्चैव पीतश्च पीतवर्णो द्विधा भवेत्।
मन:शिला हरीतालो हरित: संप्रकीर्तित: ।। 19 ।।
हरिद्राकुङ्कुमाभस्तु पीत इत्यभिधीयते।
ततस्तु श्यामवर्णश्च कृष्णवर्णो द्विधा मत: ।। 20 ।।
दूर्वामरकताभस्तु इन्द्रनीलनिभोऽपर:।
शुक्लेन मिश्रितो रक्तो हरिरित्यभिसंज्ञित: ।। 21 ।।
शुक्?लेन मिश्रित: पी?तो गौर इत्यभिधीयते।
रक्तेन मिश्रितमपि कपिलं परिभाशितम् ।। 22 ।।
शुक्लेन मिश्रित: कृष्णो धूम्र इत्यभिसंज्ञित:।
पीतेन मिरित: कृष्ण काल इत्यभिसंज्ञित: ।। 23 ।।
पीतकृष्णयुत:शुक्लो गौर इत्यभिधीयते।
पीतरक्तयुत:शुक्ल: कर्बुर: समुदाहृत: ।। 24 ।।
पीतकृष्णयुतो वर्णो हरिवर्ण: प्रकीर्तित:।
एवं संकरतो वर्ण: तत्कालं स्थीयते दृढम् ।। 25 ।।
यन्निभा कथिता मूर्ति: तन्निभं वर्णयोजनम्।
अदृष्टदेशसंभूता मध्यमा कालसंभवा ।। 26 ।।
एवं वर्णविभागस्तु क्रमश: परिकीर्तित:।
वासुदेवं संकर्षणं प्रद्युम्नं चनिरुद्धकम् ।। 27 ।।
कलौ युगे शचीनाथ श्यामवर्णेन कारयेत्।
तद्बिम्बं शुभदं ऋद्धिं(विद्धि?)राजराष्ट्रविवर्धनम् ।। 28 ।।
तस्मात्सर्वप्रयत्नेन कलौ श्यामेन कारेयत्।
अन्यथाशुभमाप्नोति राजराष्ट्रविनाशकृत् ।। 29 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
मृत्संस्कारविधिर्नाम षष्ठोऽध्याय: