← अध्यायः ३१ विश्वक्सेनासंहिता
अध्यायः ३२
[[लेखकः :|]]
अध्यायः ३३ →
विश्वक्सेनासंहिता अध्यायाः


द्वात्रिंशोऽध्याय:
विष्वक्सेन:---
अथात: संप्रवक्ष्यामि हेतिराजस्य लक्षणम्।
शृणु नारद गुह्येन(?) उत्तमादि क्रमेण तु ।। 1 ।।
सहस्रारं महाचक्रं शतारं वार्धमेव वा।
षोडशारं तु वा चक्रं द्वादशारमथापि वा ।। 2 ।।
कारयेन्मुनिशार्दूल सौवर्णादिक्रमेण तु।
स्वर्णेन रजतेनापि ताम्रलोहेन वा मुने ।। 3 ।।
कारयेद्धेतिराजानमुत्तमाधममध्यत:।
उत्तमं हेतिराजस्य लक्षणं प्रथमं श्रृणु ।। 4 ।।
अङ्गुष्ठाङ्गुलमानेन द्वादशाङ्गुलमायतम्।
भ्रामयेच्चक्ररूपेण विस्तारायामतादृशम् ।। 5 ।।
अथवात्र मुनिश्रेष्ठ मानमार्गं विधीयते।
ग्रामराजानुकूलेन नक्षत्रेणैव कारयेत् ।। 6 ।।
शिल्पशास्तानुरूपेण कारयेच्छिल्पवित्तमै:।
षड्दिग्वाथ चतुर्दिग्वा लिखेज्ज्वालाग्निरूपिणाम् ।। 7 ।।
चक्रेण द्विगुणीकृत्य दण्डाकारायतं भेवत्।
षडङ्गुलं तु तन्नाहं पद्ममष्टाङ्गुलोच्छ्रयम् ।। 8 ।।
विंशत्यङ्गुलमानं तत् पादायतं क्रमात् सदा।
कर्णिकां द्वादशाङ्गुल्या कारयेत् सुमनोरमाम् ।। 9 ।।
कारयेच्चक्रमध्ये तु शक्तिं तद्वैष्णवं महत्।
सुवृत्तान्तर्गतं ध्यात्वा तत्तन्मूर्त्यनुसारत: ।। 10 ।।
रविरग्निश्च रुद्रश्च ब्रह्माविष्णुस्तथैव च।
कालश्च बडबाग्निस्तु शिखायामग्निरेव च ।। 11 ।।
कालरूपस्तु दण्डे च ज्योतिश्चक्रं तु तत्प्रभा(?)।
अष्टशक्तिसमोपेतं चक्रं तं देवमाकृतिम् ।। 12 ।।
एवं तु हेतिराजस्य लक्षणं कथितं मया।
मध्यमं हेतिराजस्य लक्षणं श्रृणु सुव्रत ।। 13 ।।
दशाङ्गुलसमोपेतं भ्रामयेच्चक्रवत् क्रमात्।
चक्रदण्डायतं सम्यक् अष्टाङ्गुलमुदाहृतम् ।। 14 ।।
चतुरङ्गुलनाहं तत्पद्मं पञ्चाङ्गुलोच्छ्रयम्।
पद्मस्य पादविस्तारं तत: पञ्चदशाङ्गुलम् ।। 15 ।।
पादानुरूपत: कृत्वा कर्णिकां मुनिसत्तम।
एवं तु मध्यमं प्रोक्तं शेषं पूर्ववदाचरेत् ।। 16 ।।
अष्टाङ्गुलस्य विस्तारं भ्रामयेच्चक्ररूपकम्।
चतुरङ्गुलमायामं गदारूपं तु कारयेत् ।। 17 ।।
त्रियङ्गुलं तु नाहं तत्पादोत्सेधं तथा भवेत्।
चतुर्दशाङ्गुलं पद्मं पादविस्तारमेव च ।। 18 ।।
कर्णिकापरिमाणं यत् कारयेदनुरूपत:।
पूर्ववत् कारयेद्वापि दण्डाकारस्य लक्षणम् ।। 19 ।।
मध्यमाधमचक्रेऽस्मिन् नालं कर्तृवशात् कुरु।
उत्तमादिक्रमं प्रोक्तं शेषं साधारणं भवेत् ।। 20 ।।
भक्तनां दर्शनार्थं यत् चक्रं तु सुमनोरमम्।
तथैव कारयेद्विद्वान् हेतिराजस्य लक्षणम् ।। 21 ।।
सौवर्णं राजतं चेत्तु कर्मार्चादि महामुने।
बल्यर्थं हेतिराजानं ताम्रैर्वाप्यथ कारयेत् ।। 22 ।।
मिश्रलोहेन वा कुर्यात् शास्त्रदृष्टेन नारद।
बल्युत्सवं तथार्थं(-र्चा?) तु स्नपनार्थं महामुने ।। 23 ।।
चक्रमूर्तिरिह प्रोक्ता सर्वसंपत्सुखावहा।
अथवा बलिबेरेण कारयेत्तन्त्रवित्तम: ।। 24 ।।
दिवा बिम्बेन कर्तव्यं रात्रौ चक्रेण कारयेत्(?)।
चक्राभावे द्विसन्ध्यायां बलिबेरेण कारयेत् ।। 25 ।।
एवं संक्षेपत: प्रोक्तं सर्वं वक्तुं न शक्यते।
पवित्रारोहणे चैव पुष्पयागे समन्तत: ।। 26 ।।
तथा दीक्षावसाने तु सुप्रतिष्ठात्मपूजने।
एवमेव तु कर्तव्यं चक्रं भूमौ तु मण्डलम् ।। 27 ।।
दण्डाकारं विना तस्मिन् निशि चूर्णेन पूज(-र?)येत्।
प्रथमं चक्रमध्ये तु द्वितीयं चारु(-र?) मध्यमे ।। 28 ।।
तृतीयं तु न्यसेद्धीमान् बहिर्वलयमेव तु।
एवं चूर्णैरलंकृत्य चक्रमण्डलमुत्तमम् ।। 29 ।।
नेष्यतेऽस्मिन् महाविष्णुर्मध्यमान्तर्गतो हरिम्।
*ततस्तु परितोष धीं* कारयेत्तालमात्रत: ।। 30 ।।
कुन्देन्दुधवलाकारं तण्डुलैरुभयत्र तु।
द्वाराणि तालमात्रेण कारयेच्चतुरो दिशि ।। 31 ।।
द्वारे द्वारे मुनिश्रेष्ठ पूर्णैरेव तु भूषयेत्।
...... ...... ...... ......
...... ...... ...... ......
...... ...... गेनैव शुद्ध्यति।
एवं संक्षेपत: प्रोक्तं हेतिराजस्य लक्षणम्।
प्रतिष्ठाया: क्रमं चैव राजराष्ट्रसुखावहम्।
धन्यं यशस्यमायुष्यं समरे विजयं(?)तथा।
य: कारयेत्तु मतिमान् सर्वान् कामानवाप्नुयात्।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंह्रितायां [हेतिराजलक्षणविधिर्नाम]
द्वात्रिशोऽध्याय:।