← अध्यायः ७ विश्वक्सेनासंहिता
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →
विश्वक्सेनासंहिता अध्यायाः


अष्टमोऽध्याय:
क्षीराब्धेरुत्तरे पारे तपस्यन्तं हिरण्यमयम्।
नारदो वाहिनीनाथं विष्णोर्लीलाचले मुनि: ।। 1 ।।
दृष्ट्वा प्रणम्य संपूज्य विष्णुभक्तिबलात्कृत:।
पप्रच्छ भगवान् भक्तेरिव मूर्तिमवस्थितम् ।। 2 ।।
पूर्वं तु परमात्मादिमूर्तीनां लक्षणं तथा।
मन्त्राणां लक्षणं चैव छन्दांसि च ऋषींस्तथा ।। 3 ।।
एवमादीनि चान्यानि सद्मादीनि यथाक्रमम्।
वक्तुमर्हसि सेनाप यद्यनुग्रहभागहम् ।। 4 ।।
विष्वक्सेन:---
श्रृणु देवमुनिश्रेष्ठ यत् प्रष्टु(पृष्ट?)मखिलं त्वया।
वक्ष्याम्यहमशेषेण क्रमादवहितो भव ।। 5 ।।
श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत्।
प्रमाणमिदमेवैकमागमेष्वप्यवस्थितम् ।। 6 ।।
आयुरारोग्यदं नॄणां कीर्तिश्रीपुत्र(ष्टि?)वधनम्।
पापक्षयं महापुण्यं योगसाधनमेव च ।। 7 ।।
तस्मात्तत्रोत्तरं भागं नित्यमृद्धिशुभप्रदम्।
आद्येष्टकाविधानादि सर्वकामप्रदं सदा ।। 8 ।।
अथात:संप्रवक्ष्यामि इष्टकालक्ष्णं परम्।
कर्षणं च गवां वासं(सो?)भूमिशुद्धिस्तथैव च ।। 9 ।।
पूर्वमेव मया प्रोक्तं(क्ता:)तन्त्रेऽस्मिन् पूर्वभागके।
अङ्कुरार्पणपूर्वं तु पूर्वरात्रेऽधिवासयेत् ।। 10 ।।
पूर्ववन्मण्डपं कृत्वा गोमयेनानुलेपयेत्।
अष्टद्रोणसमायुक्तं शालिभि:समलंकृतम् ।। 11 ।।
साधिता: पूर्वरात्रे तु चतस्र: प्रथमेष्टका:।
शिलामया मृण्मया वा कुर्याल्लक्षणसंयुता: ।। 12 ।।
शिला दो?षविनिर्मुक्?ता: विस्तारद्विगुणायता:।
सुविस्तारेष्टका: प्रोक्ता: षट्पञ्चचतुरङ्गुला: ।। 13 ।।
उत्तमादिक्रमादेता: विस्तारद्विगुणायता:।
विस्तारार्धधनं प्रोक्तं इष्टकास्तु प्रमाणत: ।। 14 ।।
पञ्चगव्येन संप्रोक्ष्य परिस्तीर्य कुशैस्तथा।
पुण्याहं वाचयित्वा तु प्रोक्षयेच्च कुशाम्भसा ।। 15 ।।
हैमै: कौतुकसूत्रं तु बन्धयेन्मूलविद्यया।
वस्त्रै: प्रत्येकमाच्छाद्य तदग्रे स्थापयेद्बुध: ।। 16 ।।
कलशान् स्थापयेत् पश्चात् सवस्त्रान् सापिधानकान्।
मध्युकुम्भं च सुदृढं पञ्चरत्नसमन्वितम् ।। 17 ।।
मूलमन्त्रेण कुम्भं तु साधयेत् साधकोत्तम:।
विद्येश्वरसमायुक्तान् पूरयेत् कलशान् क्रमात् ।। 18 ।।
वाराहं नारसिंहं च श्रीधरं हयशीर्षकम्।
जामदग्न्यं च रामं च वामनं वासुदेवकम् ।। 19 ।।
एवं विद्येश्वरान् प्रोक्तान् क्रमात् कुम्भेषु पूजयेत्।
वाराहे मुक्तकं न्यस्य नारसिंहे प्रवालकम् ।। 20 ।।
मरकतं श्रीधरे न्यस्य वैडूर्यं हयशीर्षके।
इन्द्रनीलं न्य सेद्रामे माणिक्यं वामनैऋते ।। 21 ।।
वामने पुष्यरागं च शङ्खं वै वासुदेवके।
एषामलाभे सौवर्णं तदलाभे तु मौक्तिकम् ।। 22 ।।
सकूर्चं साधयेद्विद्वान् सर्वालंकारशोभितम्।
प्रभाते पूजयित्वाथ स्थपतिं तक्षकै: सह ।। 23 ।।
स्थापको मन्त्रयोग्यस्तु स्थपति: कर्मयोग्यक:।
साधकश्चेष्टकास्तत्र स्नापयेन्मूलविद्यया ।। 24 ।।
ततो गन्धादिनाभ्यर्च्य दैवज्ञं पूजयेत्तत:।
आचार्यं पूजयेत्तत्र हेमवस्त्राङ्गुलीयकै: ।। 25 ।।
तक्षकं पूजयित्वाथ इष्टकाधानमारभेत्।
द्वारस्य दक्षिणे पार्श्वे स्थानमेतत् प्रचक्षते ।। 26 ।।
सुमुहूर्ते न्यसे?द्विद्वान् इष्टका: परित: क्रमात्।
विन्यसेच्च चतुर्दिक्षु वासुदेवादिविद्यया ।। 27 ।।
पश्चाच्छिल्पिनमलंकृत्य वस्त्रहेमाङ्गुलीयकै:।
तेनैव सह संस्थाप्य इष्टकाश्च चतुर्दिशि ।। 28 ।।
तेषां मध्ये तथा गर्ते पूरयेदुदकेन तु।
शुभं वै दक्षिणावर्तं वामावर्तमशोभनम् ।। 29 ।।
वामावर्ते तथा कुर्यात् मूलेन शतमाहुती:।
तदैव नवरत्नानि विन्यसेदनुपूर्वश: ।। 30 ।।
वज्रमौक्तिकवैडूर्यशङ्खस्फटिकपुष्यकम्।
चन्द्रकान्तं महानीलं माणिक्यं च क्रमान्न्यसेत् ।। 31 ।।
गजदन्तेऽथवा शङ्खे वल्मीके कर्कटालये।
वृषशृङ्गे ह्रदे नद्यां नीर्थे वै पर्वते तथा ।। 32 ।।
समुद्रे च मृदं गृह्य पूरयेदवटं तथा।
पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत् ।। 33 ।।
एतद्विमाने प्रथमे सर्वमेतदतन्द्रित:।
*मण्डपे रत्नहीनं स्यात् रत्नहीनं तु वप्रके*(?)।। 34 ।।
एवं कृतं*चेन्मेधावी*(?)सर्वसंपत् समृद्धिदम्।
यद्येवं न कृतं चेत्तत् पिशाचादि समाविशेत् ।। 35 ।।
कर्तु: कारयितुश्चापि महान् दोषो भविष्यति।
तस्मात् सर्वप्रयत्नेन विधानोक्तं समाचरेत् ।। 36 ।।
य: पूर्वमारभेत् कर्म तक्षकै: स्थापकै: सह।
यजमानुमत्या च कर्षणादि महामुने ।। 37 ।।
जीर्णस्योद्धरणं वापि चित्रादिकमथापि वा।
तेनैव कारयेद्विद्वान् नान्येन तु कदाचन ।। 38 ।।
तैक्ष्ण(तक्ष्णा?)मानादि निर्वृत्तं* तक्ष्णैव पुनरुद्धृतम्*(?)।
तक्षणै(तक्षके?)नैव कार्यं स्यादिति शास्त्रस्य निश्चय: ।। 39 ।।
तस्मात् सर्वप्रयत्नेन स्थापकैस्तक्षकैर्न्यसेत्।
मोहाद्वा यदि वा लोभात् स्थापकात्तक्षकादृते ।। 40 ।।
य: कारयीत कुर्याद्वा राजराष्ट्रं विनाशयेत्।
एवं परीक्ष्य बहुधा मतिमान् साधकोत्तम: ।। 41 ।।
प्रशान्तमानसो भूत्वा कुर्वीताद्येष्टकाविधिम्।
प्रथमेष्टकावसाने तु प्रासादं चारभेत् क्रमात् ।। 42 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
प्रथमेष्टकाविधिर्नामाष्टमोऽध्याय: