← अध्यायः १२ विश्वक्सेनासंहिता
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →
विश्वक्सेनासंहिता अध्यायाः


त्रयोदशोऽध्याय:
विष्वक्सेन:---
मन्त्राणां प्रणवादीनां सर्वविद्याविधानकम् (कान्?)।
ऋषिछन्दादि(?)वक्ष्यामि सर्वमेव यथातथम् ।। 1 ।।
अन्तर्यामी मुनिश्छन्दो देवीगायत्रमेव च।
परमात्मामरो वर्ण: वेदाद्यास्वस्मितं स्मृत: ।। 2 ।।
विश्वामित्रमुनिर्विष्णु: देवता परमात्मन:।
परमात्मैव छन्दस्?तु वर्णस्तस्य सित: स्मृत: ।। 3 ।।
जामदग्न्यमुनिश्छन्दो वासुदेवश्च देवता।
अनुष्टुब् वासुदेवस्य सितवर्ण उदाहृत: ।। 4 ।।
छन्दोऽनुष्टुप् भरद्वाजो मुनि: संकर्षणो मत:।
संकर्षणस्य विद्याया रक्तो वर्ण इहोच्यते ।। 5 ।।
प्रद्युम्नस्य मुनिश्छन्दो गौतम: पङ्क्तिरेव च।
प्रद्युम्नो देवता वर्ण: कनकाभ इति स्मृ?त: ।। 6 ।।
अनिरुद्धस्य विद्याया मुनिश्छन्दोऽत्रिरेव च।
त्रिष्टुप् देवोऽनिरुद्धस्तु नीलजीमूतवर्णक: ।। 7 ।।
वसिष्ठो मत्स्यमन्त्रस्य छन्दस्तु जगती स्मृता।
वासुदेवस्तु देव: स्यात् नीलो वर्ण इहोच्यते ।। 8 ।।
कूर्मस्य काश्यपं विद्यान्मुनिं च्छन्दो विराजते।
देवो नारायण: श्याम: विद्याया वर्ण उच्यते ।। 9 ।।
अगस्त्यो वाराहविद्याया देवीगायत्रमुच्यते।
मुनिश्छन्दोऽमरो विष्णु: श्यामवर्णं निगद्यते ।। 10 ।।
नारदो नारसिंहस्य विद्यायास्तु हरि:(?) स्मृत:।
ऋषिश्छन्दो नृसिंहस्तु देवता सितवर्ण[क:?] ।। 11 ।।
...मने मंकणं विद्यात् ऋषिश्छन्दो मुनिस्तथा (?)।
मन्त्रेऽस्मिन् वामनं दैवं अञ्जनं वर्ण उच्यते ।। 12 ।।
भार्गवे भार्गवं विद्यात्...दैवस्तु कथ्यते।
मुनिं तु भार्गवं देवं पीताभो वर्ण उच्यते ।। 13 ।।
वाल्मीकीं रामविद्याया: नि[चृत्]गायत्रमुच्यते।
मुनिश्छन्दस्तु देवस्तु परमात्मा पयोनिभ: ।। 14 ।।
बृहस्पति: बलं(ले?) विद्यात् सुप्रतिष्ठामुनि: स्मृत:।
छन्दस्तु वायुदेवस्य देव: कनकवर्णक: ।। 15 ।।
भृगु: कृष्णस्य विद्याया मुनिश्छन्दस्तु दैवतम्।
परमात्मा प्रतिष्ठा तु रजतो वर्ण उच्यते ।। 16 ।।
कल्किविष्णोस्तु मुनी यो याज्ञवल्क्यो मुनि:स्मृत:।
छन्दो देवं तु गायत्रं विष्णोस्ताभ्रस्तु वर्णकम् ।। 17 ।।
शातातपो मुनि: पङ्क्तिश्छन्द: केशवदैवतम्।
केशवस्य तु विद्याया रीतिका वर्ण उच्यते ।। 18 ।।
नारायणस्य मन्त्रस्य देवीगायत्रमुच्यते।
अन्तर्यामिन: स्वात्मा वर्णे मरकतो भवेत् ।। 19 ।।
माधवस्य तु संवर्तो माधवो देवता स्मृत:।
मुनिश्छन्दस्तु जगती वर्ण: स्फटिकसंनिभ: ।। 20 ।।
गोविन्दस्य मुनिर्व्यासो विराट्छन्दश्च दैवतम्।
गोविन्द एव वर्णस्तु वज्रसंनिभ उच्यते ।। 21 ।।
मुनि: सनत्कुमार: स्याद्विष्णुमन्त्रस्य देवता।
विष्णुरेव विराट्छन्द: पद्मरागस्तु वर्णक: ।। 22 ।।
मधुसूदनविद्याया मुनिर्दक्षस्तु दैवतम्।
मधुसूदनस्त्वनुष्ठुप्छन्दो वर्ण: प्रवालक: ।। 23 ।।
त्रिविक्रमस्य माणिक्यं(?) संवर्तो मुनिरुच्यते।
छन्दस्तु बृहती वर्णं(?) देवता तु त्रिविक्रम: ।। 24 ।।
पराशरो वामनस्य मुनि: त्रिष्टुबिति स्मृतम्।
छन्दस्तु वामनो देवो मुक्ताभो वर्ण उच्यते ।। 25 ।।
श्रीधरस्य मुनि: कण्व: छन्दस्तूष्णिगि[ती?]ष्यते।
देवता श्रीधरस्तज्ज्ञै: वर्णो वैडूर्यसंनिभ: ।। 26 ।।
अङ्गिरास्तु हृषीकेशे मुनिश्च जगती स्मृता।
छन्द: कौकिशि(?)नीलाभो हृषीकेशस्तु दैवतम् ।। 27 ।।
पद्मनाभस्य तु मुनि: वैशम्पायन उच्यते।
छन्द: त्रिष्टुबिति ज्ञेयं वर्णो राजतसंनिभ: ।। 28 ।।
शुकश्च ब्रह्मविद्याया बृहती मुनिरुच्यते।
छन्दो ब्रह्माधिदैवं तु वर्ण इन्दुसमप्रभ: ।। 29 ।।
दामोदरस्य विद्याया मार्कण्डेयो मुनिर्भवेत्।
अनुष्टुप् पद्मसंकाशो वर्णो दामोदरोऽमर: ।। 30 ।।
विश्वरूपस्य वर्णस्तु च्यवनो रविसंनिभ:।
तिसृगायत्रिक(?)च्छन्दो वासुदेवोऽमरो मुनि: ।। 31 ।।
यज्ञमूर्ते: पुलस्त्य: स्यात् तिस्र: च्छन्दोऽधिदैवतम्।
पीतवर्णस्तु विद्याया मुनि: संकर्षण: स्मृत: ।। 32 ।।
ऐतरेयो मुनिर्वेदमूर्तेश्छन्दो विराट् स्मृतम्।
शातकुम्भनिभो वर्ण: प्रद्युम्नोऽमर उच्यते ।। 33 ।।
पिप्पलादो मुनिर्मुद्राविद्यायाश्छन्द उच्यते।
प्रतिष्ठा अग्निवर्ण: स्यादनिरुद्धोऽधिदैवतम् ।। 34 ।।
ऋषिर्दक्षो विराट्छन्द: कमला देवता स्मृता।
वर्णो दीपनिभ: पद्मविद्याया मुनिसत्तम ।। 35 ।।
कण्वस्तु पुष्टिविद्याया: छन्दो गायत्रमिष्?यते।
देवता पुष्टिरुक्ता स्यात् मुनिर्वर्ण: सित: स्मृत: ।। 36 ।।
मेधामन्त्रस्य संवर्तमुनि: त्रिष्टुबुदीरितम्।
छन्दो मेधाधिदेवं तु शङ्खवर्ण इहोच्यते ।। 37 ।।
मैत्रेयस्तु सरस्वत्या विद्याया जगती स्मृता।
छन्द: सरस्वती दैवं वर्णो गोक्षीरसंनिभ: ।। 38 ।।
काश्यपस्तु मुनिश्छन्द: त्रिष्टुब् दुर्गैव दैवतम्।
वर्णस्तु श्यामल:प्रोक्त: विघ्नेशस्य तत: श्रृणु ।। 39 ।।
गाणकस्तु मुनिश्छन्द: त्रिष्टुब् गणपति: स्मृत:।
देवता धवलो वर्ण: विद्याया गणपतेस्तथा ।। 40 ।।
आदित:(त्य:?)स्यादृषि: नीलो वर्ण: गायत्रमुच्यते।
सदाविष्णुस्तथा दैवं छन्दस्तु परमेष्ठिन: ।। 41 ।।
पुरुषस्य मुनि: सूत: श्वेतो वर्णश्च दैवतम्।
वासुदेवस्तथा छन्दो गायत्रमिति कथ्यते ।। 42 ।।
रविर्मुनि: स्याद्विश्वस्य तरुणार्कनिभस्तथा।
संकर्षणस्तथा दैवं उष्णिक् छन्दो निगद्यते ।। 43 ।।
निवृत्ते राजतो वर्ण: प्रद्युम्नोऽमर उच्यते।
मुनिस्तथानुमान् छन्दो गायत्रमिति पठ्यते ।। 44 ।।
मार्तण्ड: सर्वविद्याया मुनि: ना(नी?)रदवर्णक:।
उष्णिक् छन्दोऽनिरुद्धश्च देवतेत्यभिभाष्यते ।। 45 ।।
येषामनुक्तमन्त्रेऽस्मिन् ऋष्यादि मुनिसत्तम।
तेषां सामान्यतो विद्यात् ऋषिरादित्य एव च ।। 46 ।।
गायत्रमेव छन्द: स्यात् सदाविष्णुश्?च दैवतम्।
बीजानां बीजवर्णं च छन्दो दैवतमेव च ।। 47 ।।
मुनिं चाजानतार्चायां सा (चेत्?) कृताप्यकृता भवेत्।
तस्मात् क्रमेण विज्ञाय विद्यादीन् साधकोत्तम: ।। 48 ।।
यथोक्तमर्चयेन्नित्यं लब्धविद्य: शुचिर्मुने।
अन्यथार्चति यो मोहादघ(-द्धन?)नाशं कुलक्षयम् ।। 49 ।।
कुरुते नृपनाशं च नात्र कार्या विचारणा।
अत:क्लेशेन विज्ञाय मन्त्रादीनर्चयेद्बुध: ।। 50 ।।
विद्यानामतिगुह्यानां सर्वव्रतविवृद्धये।
अत:परं प्रवक्ष्यामि सूक्तस्य पुरुषस्य च ।। 51 ।।
अनुष्टुबस्य सूक्तस्य त्रिष्टुबन्तस्य(?)देवता।
छन्दो मुन्यादि संक्षेपाच्छृणु नारद सत्तम ।। 52 ।।
पुरुषो यो जगद्बीजं ऋषिर्नारायण: स्मृत:।
उक्तं हि समुदायस्य प्रत्यृचं श्रृणु नारद ।। 53 ।।
प्रथमस्य मुनिर्वासुदेवो उष्णिक् छन्द उच्यते।
परमात्मामरो वर्णं शुक्लमित्यभिधीयते ।। 54 ।।
संकर्षणो मुनिश्छन्दोऽनुष्टुप् देवोऽस्य मत्स्यक:।
द्वितीयस्य मुनिश्रेष्ठ वर्णो धूम्र उदाहृत: ।। 55 ।।
तृतीयो देवीगायत्रं छन्दो वर्ण:स्मृतोरुण:।
प्रद्युम्न ऋषिरित्याहु: देवता कूर्म उच्यते ।। 56 ।।
अतिरुद्धस्तुरीयस्य मुनिश्छन्दो विराडिति।
देवतास्य तु वाराहो नीलो वर्ण उदाहृत: ।। 57 ।।
पञ्चमस्य मुनिश्छन्द: उष्णिक् केशव उच्यते।
देवता नरसिंहस्तु वर्णो गोक्षीरसंनिभ: ।। 58 ।।
नारायणो ऋषिश्छन्दो निचृत्गायत्र उच्यते।
देवता मान(-ध?)वो विद्यात् षष्ठस्यैव तु धूम्रक: ।। 59 ।।
सप्तमस्य मुनिर्वर्ण: माधवोऽस्?य सित:स्मृत:।
रामं तद्दैवतं विद्यात् उष्णिक् छन्द उदाहृत: ।। 60 ।।
गोविन्दश्चाष्टमस्यैव ऋषिश्छन्दोष्णिगेव(?) च।
दैवं दाशरथी रामो वर्ण: कालाग्निसंनिभ: ।। 61 ।।
नवमस्य मुनिर्विष्ण1: बलरामोऽस्य दैवतम्।
गायत्रीछन्दसो(?)वर्ण: गोक्षीराकृतिरुच्यते ।। 62 ।।
मधुसूदनो मुनि:स्याद्देवीगायत्र उच्यते।
दशमस्याधिदैवं तत् (तु?) कल्किरग्निनिभो भवेत् ।। 63 ।।
त्रिविक्रमो मुनिश्छन्दो विराडग्निनिभो भवेत्।
दैवतं विश्वरूपोऽयं एकान्तं दशमस्य तु ।। 64 ।।
द्वादशस्य मुनिं विद्यात् वामनं वह्निसंनिभम्।
विराट् छन्?दोऽमरो यज्ञमूर्तिस्तु परिपठ्यते ।। 65 ।।
त्रयोदशस्योष्णिक् छन्द: श्रीधरो मुनिरेव च।
वैकुण्ठो दैवतं वर्ण: तप्तहाटकसंनिभ: ।। 66 ।।
चतुर्दशस्य गायत्री देवीपूर्वाञ्जनाकृति:।
हृषीकेशो मुनिर्देवो महाविष्णुरिति स्मृत: ।। 67 ।।
पञ्चोत्तरदश्?ास्यैव पद्मनाभो मुनि: स्मृत:।
वेदमूर्त्यधिदैवं तु उष्णिक्छन्दो सित: स्मृत: ।। 68 ।।
षोडशस्य ऋषिश्चैव दामोदर इति स्मृत:।
हयग्रीवो महर्षिश्च *छन्दोऽग्निर्देवसंनिभ:*(?) ।। 69 ।।
एवं पुरुषसूक्तस्य ऋष्यादि परिकीर्तितम्।
ऋचां ऋषिं च वर्णं च दैवतं छन्द एव च ।। 70 ।।
अज्ञानादर्चयेन्मोहात् सुकृतोऽप्यकृतो भवेत्।
तस्मात्सर्वप्रयत्नेन ऋष्यादीन् ज्ञापयेत् क्रमात् ।। 71 ।।
अथर्वणस्य सूक्तस्य *सृष्ट्यादिप्रतिपादकम्*।
नारायण ऋषिश्छन्दो देवीगायत्रमेव च ।। 72 ।।
परमात्मामरोवर्ण: शुक्ल इत्यभिधीयते।
येषामनुक्तमन्त्रेऽस्मिन् ऋष्यादि मुनिसत्तम ।। 73 ।।
तेषां सामान्यतो विद्यात् ऋषिर्नारायण: स्मृत:।
गायत्रमेव छन्द: स्यात् परमात्माधिदैवतम् ।। 74 ।।
पीतो वर्ण ऋचां चैवमेतद्गुह्यं मयोदितम्।
ऋचामेवमुनक्तानां ऋष्यादि परिकीर्तितम् ।। 75 ।।
संक्षेपात् कथितं गुह्यं साधकानां हिताय वै।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [मन्त्राणां ऋषिछन्द-
देवतादिकथनं नाम] त्रयोदशोऽध्याय:।।