← सूक्तं ३.५१ ऋग्वेदः - मण्डल ३
सूक्तं ३.५२
गाथिनो विश्वामित्रः
सूक्तं ३.५३ →
दे. इन्द्रः। त्रिष्टुप्, १-४ गायत्री, ६ जगती


धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ।
इन्द्र प्रातर्जुषस्व नः ॥१॥
पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च ।
तुभ्यं हव्यानि सिस्रते ॥२॥
पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
वधूयुरिव योषणाम् ॥३॥
पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः ।
इन्द्र क्रतुर्हि ते बृहन् ॥४॥
माध्यंदिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् ।
प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे ॥५॥
तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः ।
ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥६॥
पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः ।
अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥७॥
प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् ।
दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥८॥


सायणभाष्यम्

‘ धानावन्तम् ' इत्यष्टर्चं चतुर्दशं सूक्तं वैश्वामित्रमैन्द्रम् । अत्रेयमनुक्रमणिका-’ धानावन्तमष्टौ पूर्वार्धं गायत्रं षष्ठी जगती ' इति । आदितश्चतस्रो गायत्र्यः तृतीये धानाः' इति षष्ठी जगती शिष्टास्त्रिष्टुभः । सूक्तविनियोगो लिङ्गादवगन्तव्यः । प्रातःसवनीयपुरोडाशस्यानुवाक्या ‘ धानावन्तम् इत्याद्या । सूत्रितं च-’ धानावन्तं करम्भिणमिति प्रातःसवनेऽनुवाक्या' (आश्व. श्रौ. ५.४) इति ॥


धा॒नावं॑तं करं॒भिण॑मपू॒पवं॑तमु॒क्थिनं॑ ।

इंद्र॑ प्रा॒तर्जु॑षस्व नः ॥१

धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ।

इन्द्र॑ । प्रा॒तः । जु॒ष॒स्व॒ । नः॒ ॥१

धानाऽवन्तम् । करम्भिणम् । अपूपऽवन्तम् । उक्थिनम् ।

इन्द्र । प्रातः । जुषस्व । नः ॥१

हे “इन्द्र “धानावन्तम् । धाना भृष्टयवाः । तद्वन्तं "करम्भिणम् । करम्भो दधिमिश्राः सक्तवः। तद्वन्तम् “अपूपवन्तं सवनीयपुरोडाशोपेतम् “उक्थिनं शस्त्रिणं “नः अस्मदीयमिमं सोमं “प्रातः प्रातःसवने "जुषस्व सेवस्व ॥ प्रातः । स्वरादिषु अन्तोदात्तत्वेन पठितत्वादन्तोदात्तः ॥


पु॒रो॒ळाशं॑ पच॒त्यं॑ जु॒षस्वें॒द्रा गु॑रस्व च ।

तुभ्यं॑ ह॒व्यानि॑ सिस्रते ॥२

पु॒रो॒ळाश॑म् । प॒च॒त्य॑म् । जु॒षस्व॑ । इ॒न्द्र॒ । आ । गु॒र॒स्व॒ । च॒ ।

तुभ्य॑म् । ह॒व्यानि॑ । सि॒स्र॒ते॒ ॥२

पुरोळाशम् । पचत्यम् । जुषस्व । इन्द्र । आ । गुरस्व । च ।

तुभ्यम् । हव्यानि । सिस्रते ॥२

हे “इन्द्र “पचत्यं पचने साधुं “पुरोडाशम् । पुरो दाशन्त एनमिति पुरोडाशो हविः। “जुषस्व । किंच “आ “गुरस्व । पुरोडाशभक्षणार्थमुद्यमं कुरु । "हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि “तुभ्यं त्वदर्थ “सिस्रते आहवनीयं गच्छन्ति । तानि सेवस्वेति भावः ॥ पचत्यम् । पचतशब्दात् तत्र साधुः' इति यत्प्रत्ययान्तस्य पदस्य द्व्यच्त्वाभावात् अत्र ‘ यतोऽनावः' इत्यस्य प्राप्तिर्नास्ति । तित्स्वरितः । गुरस्व ।' गुरी उद्यमने '। शविकरणी । निघातः । सिस्रते । ‘ सृ गतौ । छन्दसि जुहोत्यादिः । व्यत्ययेनात्मनेपदम् ॥


पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।

व॒धू॒युरि॑व॒ योष॑णां ॥३

पु॒रो॒ळाश॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ ।

व॒धू॒युःऽइ॑व । योष॑णाम् ॥३

पुरोळाशम् । च । नः । घसः । जोषयासे । गिरः । च । नः ।

वधूयुःऽइव । योषणाम् ॥३

हे इन्द्र “नः अस्मत्संबन्धिनं “पुरोडाशं “घसः भक्षय “च । “नः अस्मदीयाः स्तुतिलक्षणाः “गिरश्च' “जोषयासे सेवस्व' । तत्र दृष्टान्तः । “वधूयुरिव “योषणाम् । यथा वधूयुः स्त्रीकामो योषणां भजनीयां युवतिं सेवते तद्वत् ॥ घसः । ‘ घस्लृ अदने ' इत्यस्य लेट्यडागमे रूपम् । ‘ चवायोगे प्रथमा ' इति न निघातः । जोषयासे । ‘ जुषी प्रीतिसेवनयोः' इत्यस्य ण्यन्तस्य लेट्याडागमे रूपम् । आगमस्यानुदात्तत्वे णिच्स्वरः । पादादित्वादनिघातः । वधूयुरिव । ‘सुप आत्मनः क्यच्'।' क्याच्छन्दसि ' इत्युप्रत्ययः । प्रत्ययस्वरः । योषणाम् । ‘ युष भजने ' इति सौत्रो धातुः । ‘ कृत्यल्युटो बहुलम्' इति ल्युट् । लित्स्वरः ॥


पु॒रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः ।

इंद्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ॥४

पु॒रो॒ळाश॑म् । स॒न॒ऽश्रु॒त॒ । प्रा॒तः॒ऽसा॒वे । जु॒ष॒स्व॒ । नः॒ ।

इन्द्र॑ । क्रतुः॑ । हि । ते॒ । बृ॒हन् ॥४

पुरोळाशम् । सनऽश्रुत । प्रातःऽसावे । जुषस्व । नः ।

इन्द्र । क्रतुः । हि । ते । बृहन् ॥४

हे “सनश्रुत पुराणतया प्रसिद्ध हे “इन्द्र “नः अस्मत्संबन्धिनमिमं “पुरोडाशं “प्रातःसावे । सूयतेऽत्र सोम इति सावः । तस्मिन् प्रातःसवने "जुषस्व । यतः “ते तव "क्रतुः कर्म “बृहन् महत् “हि ॥ प्रातःसावे ।' षुञ् अभिषवे' । कर्मणि घञ् । प्रादिसमासः । थाथादिस्वरेणान्तोदात्तः ॥


माध्यदिनसवने, सवनीयपुरोडाशस्य माध्यंदिनस्य सवनस्य धानाः' इत्यनुवाक्या। सूत्रितं च -- माध्यंदिनस्य सवनस्य धाना इति माध्यंदिने ' (आश्व. श्रौ. ५. ४ ) इति ॥

माध्यं॑दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिंद्र कृष्वे॒ह चारुं॑ ।

प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा॑ण॒ उप॑ गी॒र्भिरीट्टे॑ ॥५

माध्य॑न्दिनस्य । सव॑नस्य । धा॒नाः । पु॒रो॒ळाश॑म् । इ॒न्द्र॒ । कृ॒ष्व॒ । इ॒ह । चारु॑म् ।

प्र । यत् । स्तो॒ता । ज॒रि॒ता । तूर्णि॑ऽअर्थः । वृ॒ष॒ऽयमा॑णः । उप॑ । गीः॒ऽभिः । ईट्टे॑ ॥५

माध्यन्दिनस्य । सवनस्य । धानाः । पुरोळाशम् । इन्द्र । कृष्व । इह । चारुम् ।

प्र । यत् । स्तोता । जरिता । तूर्णिऽअर्थः । वृषऽयमाणः । उप । गीःऽभिः । ईट्टे ॥५

हे "इन्द्र “माध्यंदिनस्य मध्यंदिने भवस्य "सवनस्य संबन्धिनीः “धानाः भृष्टयवान् “चारुं कमनीयं “पुरोडाशं च “इह कर्मणि आगत्य "कृष्व भक्षणेन संस्कुरु । “यत् यदा "जरिता भवत्परिचरणं कुर्वाणः “तूर्ण्यर्थः त्वां स्तोतुमितस्ततस्त्वरितगमनः अत एव “वृषायमाणः वृषेवाचरन् “स्तोता “गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः “उप समीपे “प्र “ईट्टे प्रकर्षेण स्तौति । तदा पुरोडाशादिहवींषि भक्षयेति भावः ॥ माध्यंदिनस्य । मध्यंदिनशब्दात् तत्र भवार्थे उत्सादित्वादञ् । ञित्वादाद्युदात्तः। चारुम् । ‘चर गतिभक्षणयोः'। ‘दॄसनिजनिचरिचटिरहिभ्यो ञुण्' इति ञुण् । णित्त्वादुपधादिवृद्धिः। ञित्वादाद्युदात्तः । तूर्ण्यर्थः । तूर्णिः । ञित्वरा संभ्रमे ' इत्यस्मात् ' वहिश्रि° ' इत्यादिना निप्रत्ययो निच्च । अर्थः । ‘ऋ गतौ । ‘उषिकुषिगार्तिभ्यस्थन् ' इति थन् । बहुव्रीहौ पूर्वपदस्वरः । वृषायमाणः । वृषेवाचरतीत्यर्थे ' कर्तुः क्यङ् सलोपश्च' इति क्यङ् । ‘अकृत्सार्वधातुकयोर्दीर्घः । ङित्त्वात् ‘अनुदात्तङितः' इत्यात्मनेपदम् । लट् । शानच् । तस्य लसार्वधातुकस्वरे धातुस्वरः । ईट्टे। ‘ईड स्तुतौ ' इत्यस्य लटि रूपम् । यद्योगादनिघातः ॥ ॥ १७ ॥


तृतीयसवने सवनीयपुरोडाशस्य तृतीये धानाः' इत्यनुवाक्या। सूत्रितं च- तृतीये धानाः सवने पुरुष्टुतेति तृतीयसवने ' ( आश्व. श्रौ. ५. ४ ) इति ॥

तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः ।

ऋ॒भु॒मंतं॒ वाज॑वंतं त्वा कवे॒ प्रय॑स्वंत॒ उप॑ शिक्षेम धी॒तिभिः॑ ॥६

तृ॒तीये॑ । धा॒नाः । सव॑ने । पु॒रु॒ऽस्तु॒त॒ । पु॒रो॒ळाश॑म् । आऽहु॑तम् । म॒म॒ह॒स्व॒ । नः॒ ।

ऋ॒भु॒ऽमन्त॑म् । वाज॑ऽवन्तम् । त्वा॒ । क॒वे॒ । प्रय॑स्वन्तः । उप॑ । शि॒क्षे॒म॒ । धी॒तिऽभिः॑ ॥६

तृतीये । धानाः । सवने । पुरुऽस्तुत । पुरोळाशम् । आऽहुतम् । ममहस्व । नः ।

ऋभुऽमन्तम् । वाजऽवन्तम् । त्वा । कवे । प्रयस्वन्तः । उप । शिक्षेम । धीतिऽभिः ॥६

हे "पुरुष्टुत पुरुभिर्बहुभिः स्तोतृभिः स्तुत हे इन्द्र “तृतीये "सवने "नः अस्मदीयान् “धानाः हुतान् भृष्टयवान् “आहुतं “पुरोळाशं च "मामहस्व भक्षणेन महय संभावय । हे "कवे इन्द्र "प्रयस्वन्तः संभृतहविष्का वयम् “ऋभुमन्तम् । ऋभवो ये केचन देवास्तद्वन्तं “वाजवन्तम् । वाजो नाम सुधन्वनः पुत्रस्तद्वन्तं “त्वा त्वां “धीतिभिः स्तुतिभिः “उप “शिक्षेम समीपे परिचरेम ॥ आहुतम् । जुहोतेः कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः स्वरः । मामहस्व । मह पूजायाम् ' इत्यस्य यङ्लुगन्तस्य लोटि व्यत्ययेनात्मनेपदम् । शपो लुगभावश्छान्दसः । शिक्षेम । शिक्षतेः आशीर्लिङि • लिङ्याशिष्यङ्' इत्यङ्प्रत्ययः । निघातः । धीतिभिः । ‘ हिष्ठवत्सरतिशत्थान्तानाम् । इत्यन्तोदात्तत्वम् ॥


पू॒ष॒ण्वते॑ ते चकृमा करं॒भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः ।

अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ॥७

पू॒ष॒ण्ऽवते॑ । ते॒ । च॒कृ॒म॒ । क॒र॒म्भम् । हरि॑ऽवते । हरि॑ऽअश्वाय । धा॒नाः ।

अ॒पू॒पम् । अ॒द्धि॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ॥७

पूषण्ऽवते । ते । चकृम । करम्भम् । हरिऽवते । हरिऽअश्वाय । धानाः ।

अपूपम् । अद्धि । सऽगणः । मरुत्ऽभिः । सोमम् । पिब । वृत्रऽहा । शूर । विद्वान् ॥७

हे इन्द्र “पूषण्वते । पूषा नाम कश्चिद्देवोऽदन्तकः । तद्वते “ते तुभ्यं “करम्भं दधिमिश्रं सक्तुं “चकृम भक्षणार्थं कुर्मः। तथा च श्रुतिः- पूषा प्रपिष्टभागोऽदन्तको हि' (तै. सं. २.६.८.५) इति । हरिवते । हरिनामकावश्वौ तद्वते "हर्यश्वाय हरितवर्णाश्वयुक्तायेन्द्राय तुभ्यं धानाः चकृम भक्षणार्थं कुर्मः। तथा च मन्त्रवर्णः-‘ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः' (ऋ. सं. ३.३५.३) इति । "मरुद्भिः “सगणः त्वम् “अपूपं पुरोडाशम् “अद्धि भक्षय । हे “शूर असहाय हे इन्द्र “वृत्रहा वृत्रस्य हन्ता “विद्वान् सर्वं जानानस्त्वं “सोमं “पिब ॥ पूषण्वते । पूषशब्दस्य मतुप् ।' अनो नुट्' इति नुडागमः । ‘ रषाभ्याम् ' इति णत्वम् । चकृम । करोतेश्छान्दसे वर्तमाने लिटि क्रादित्वात् इडभावः । निघातः । हरिवते । छन्दसीरः' इति मतुपो वत्वम् ॥


प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णां ।

दि॒वेदि॑वे स॒दृशी॑रिंद्र॒ तुभ्यं॒ वर्धं॑तु त्वा सोम॒पेया॑य धृष्णो ॥८

प्रति॑ । धा॒नाः । भ॒र॒त॒ । तूय॑म् । अ॒स्मै॒ । पु॒रो॒ळाश॑म् । वी॒रऽत॑माय । नृ॒णाम् ।

दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । इ॒न्द्र॒ । तुभ्य॑म् । वर्ध॑न्तु । त्वा॒ । सो॒म॒ऽपेया॑य । धृ॒ष्णो॒ इति॑ ॥८

प्रति । धानाः । भरत । तूयम् । अस्मै । पुरोळाशम् । वीरऽतमाय । नृणाम् ।

दिवेऽदिवे । सऽदृशीः । इन्द्र । तुभ्यम् । वर्धन्तु । त्वा । सोमऽपेयाय । धृष्णो इति ॥८

यजमानोऽध्वर्य्वादीन् प्रति ब्रूते । हे अध्वर्य्वादयः “अस्मै इन्द्राय “धानाः “तूयं क्षिप्रं “प्रति “भरत संपादयत । “नृणां “वीरतमाय अस्मै इन्द्राय “पुरोडाशं च संपादयत । अथ प्रत्यक्षकृतः। हे “धृष्णो शत्रूणामभिभवनशील हे “इन्द्र “सदृशीः एकविधाः स्तुतयः “तुभ्यं त्वदर्थं "दिवेदिवे प्रतिदिवसम् अस्माभिः क्रियन्ते । ताः स्तुतयः “सोमपेयाय सोमपानार्थं “त्वा त्वां “वर्धन्तु उत्साहेन प्रवृद्धं कुर्वन्तु ॥ सदृशीः ।' समानान्ययोश्च' इति कञ्प्रत्ययः । ‘टिड्ढाणञ्' इत्यादिना ङीप् ।' दृग्दृशवतुषु ' इति समानस्य सभावः ॥ ॥ १८ ॥


सम्पाद्यताम्

टिप्पणी

३.५२.१ धानावन्तं करम्भिणं इति

द्र. पौषम्

अथातः श्रवणाकर्म। श्रावण्यां पौर्णमास्याम्। स्थालीपाकं श्रपयित्वाऽक्षतधानाश्चैककपालम् पुरोडाशं धानानां भूयसीः पिष्ट्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति ।.....स्थालीपाकस्य जुहोति विष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यश्चेति । धानावन्तमिति धानानाम्। ....पारस्करगृह्यसूत्रम् २.१४.७

करम्भोपरि टिप्पणी

मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.५२&oldid=278716" इत्यस्माद् प्रतिप्राप्तम्