रामायणम्/अयोध्याकाण्डम्/सर्गः ४
< रामायणम् | अयोध्याकाण्डम्
← सर्गः ३ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ५ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्थः सर्गः ॥२-४॥
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः । मन्त्रयुत्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥२-४-१॥ श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः । रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥२-४-२॥ अथान्तर्गृहमासाद्य राजा दशरथस्तदा । सूतमामन्त्रयामास रामं पुनरिहानय ॥२-४-३॥ प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ । रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥२-४-४॥ द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः । श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥२-४-५॥ प्रवेश्य चैनं त्वरितं रामो वचन मब्रवीत् । यदागमनकृत्यं ते भूयस्तद्भ्रुह्यशेषतः ॥२-४-६॥ तमुवाच ततः सूतो राजा त्वां द्रष्टु मिच्छति । श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥२-४-७॥ इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः । प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥२-४-८॥ तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः । प्रवेश्यामास गृहं विवक्षुः प्रियमुत्तमम् ॥२-४-९॥ प्रविश्न्नेप च श्रीमान् राघवो भवनं पितुः । ददर्श पितरं दूरात् प्रणिपत्य कृताञ्ज्लिः ॥२-४-१०॥ प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः । प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥२-४-११॥ राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः । अन्न्वद्भिः क्रतुश्तैस्तथेष्टं भूरिदक्षिणैः ॥२-४-१२॥ जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि । दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥२-४-१३॥ अनुभूतानि चेष्टानि मया वीर सुखान्यपि । देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः ॥२-४-१४॥ न किञ्चिन्म कर्तव्यं तवान्यत्राभिषेचनात् । अतो युत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥२-४-१५॥ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् । अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥२-४-१६॥ अपि चाद्याशुभान् राम स्वप्ने प्श्यामि दारुणान् । सनिर्घाता दिवोल्का च परतीह महास्वना ॥२-४-१७॥ अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः । आवेदयन्ति दैवज्ञावः सूर्याङ्गारकराहुभिः ॥२-४-१८॥ प्रायेण हि निमित्तानामीदृशानां समुद्भवे । राजा हि मृत्युमाप्नोति घोरं वापदमृच्छति ॥२-४-१९॥ तद्यावदेव मे चेतो न विमुञ्चति राघव । तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥२-४-२०॥ अद्य चन्द्रोभ्युपगतः पुष्यात्पूर्वं पुनर्वसू । श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥२-४-२१॥ ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् । श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥२-४-२२॥ तस्मात्त्वयादप्रभृति निशेयं नियतात्मना । सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥२-४-२३॥ सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः । भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥२-४-२४॥ विप्रोषितश्च भरतो यावदेव पुरादितः । तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥२-४-२५॥ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः । ज्येष्ठनुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥२-४-२६॥ किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः । सतां च धर्मनित्यानां कृतशोभि च राघव ॥२-४-२७॥ इत्युक्तः सोओऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने । व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥२-४-२८॥ प्रविश्य चात्मनो वेश्म राज्ञोद्धिष्टेऽभिषेचने । तत्क्षणेन च निर्गम्य मातुर्न्तःपुरं ययौ ॥२-४-२९॥ तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् । वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥२-४-३०॥ प्रागेव चागता तत्र सुमित्रा लक्ष्मण स्तदा । सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥२-४-३१॥ तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा । सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥२-४-३२॥ श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् । प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥२-४-३३॥ तथा सनियमामेव सोऽभिगम्याभिवाद्य च । उवाच वचनं रामो हर्ष्यंस्तामिदं तदा ॥२-४-३४॥ अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि । भविता श्वोऽभिषेको मे यथा मि शासनं पितुः ॥२-४-३५॥ सीतया प्युपवस्तव्या रजनीयं मया सह । एवमृत्विगुपाध्यायैस्सह मामुक्तवान् पिता ॥२-४-३६॥ यानि यान्यत्र योग्यानि श्वो भाविन्यभिषेचने । तानि मे मङ्गLआन्यद्य वैदेह्याश्चैव कारय ॥२-४-३७॥ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् । हर्ष्बाष्पकलं वाक्यमिदं राम मभाषत ॥२-४-३८॥ वत्स राम चिरं जीव हतास्ते परिपन्थिनः । ज्ञातीन्मे त्वं श्रियायुक्तः सुमित्रायाश्च नन्दय ॥२-४-३९॥ कल्याणे बत न्क्षत्रे मयि जातोऽसि पुत्रक । येन त्वया दशरथो गुणैराराधितः पिता ॥२-४-४०॥ अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे । येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥२-४-४१॥ इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् । प्राञ्जलिं प्रह्वमासीनमभिवीख्स्य स्मयन्निव ॥२-४-४२॥ लक्ष्मणेमां माया सार्धं प्रशाधि त्वं वसुन्धराम् । द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥२-४-४३॥ सौमित्रे भुङ्क्ष्व भोगां स्त्वमिष्टान् राज्यफलानि च । जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥२-४-४४॥ इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च । अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेश्नम् ॥२-४-४५॥ ॥ इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्य कान्दे चतुर्थः सर्गः ॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुर्थः सर्गः ॥२-४॥