रामायणम्/अयोध्याकाण्डम्/सर्गः ८
< रामायणम् | अयोध्याकाण्डम्
← सर्गः ७ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ९ → |
रामायणम्/अयोध्याकाण्डम् |
---|
मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत्। उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥२-८-१॥ हर्षं किमिदमस्थाने कृतवत्यसि बालिशे । शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥२-८-२॥ मनसा प्रहसामि त्वां देवि दुःखार्धिता सती । यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत् ॥२-८-३॥ शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् । अरेः सपत्नीपुत्रस्य वृद्धिं मृत्युमिवागताम् ॥२-८-४॥ भरतादेव रामस्य राज्यसाधारणाद्भयम् । तद्विचिन्त्य विषण्णास्मि भय भीताद्धि जायते ॥२-८-५॥ लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः । शत्रुघ्नश्चापि भरतं काकुत्थ्सं लक्ष्मणो यथा ॥२-८-६॥ प्रत्यासन्नक्रमेणापि भरतस्तैव भामिनि । राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः ॥२-८-७॥ विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः । भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥२-८-८॥ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते । यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥२-८-९॥ प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् । उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥२-८-१०॥ एवम् चेत्त्वं सहास्माभिस्तस्याः प्रेष्य भविष्यसि । पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ॥२-८-११॥ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः । अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥२-८-१२॥ तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः । रामस्यैव गुणान् देवी कैकेयि प्रशशंस ह ॥२-८-१३॥ धर्मज्ञो गुरुभिर्दान्तः कृतज्ञ सत्यवाक्चुचि । रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥२-८-१४॥ भ्रात्R^ऊन्भऋत्यांश्च दीर्घायुः पितृवत्पालयिष्यति । संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥२-८-१५॥ भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् । पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥२-८-१६॥ सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे । भविष्यति च क्ल्याणे किमर्थं परितप्यसे ॥२-८-१७॥ यथा ने भरतो मान्यस्तथा भूयोऽपि राघावः । कौसल्यातोऽरिक्तं च सो हि शुश्रूषते हि माम् ॥२-८-१८॥ राज्यं यदि हि रामस्य भरतस्यापि तत्तदा । मन्यते हि यथात्मानं तथा भ्रात्R^ऊंश्च राघवः ॥२-८-१९॥ कैकेयीवचनं श्रुत्वा मन्थरा भृशदुःखिता । दीर्घमुष्णं निःश्वस्य कैकेयीमिदमब्रवीत् ॥२-८-२०॥ अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे । शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥२-८-२१॥ भविता राघवो राजा राघवस्यानु यः सुतः । राजवंशात्तु कैकेयि भरतः परिहास्यते ॥२-८-२२॥ न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि । स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥२-८-२३॥ तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः । स्थापयन्त्यनवद्याङ्गि गुणवत्स्वतरेष्वपि ॥२-८-२४॥ असावत्यन्तनिर्भग्न स्तवपुत्रो भविष्यति । अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥२-८-२५॥ साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे । सपत्निवृद्दौ या मे त्वं प्रदेयं दातुमिच्चिसि ॥२-८-२६॥ ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् । देशान्तरं वासयिता लोकान्तरमथापि व ॥२-८-२७॥ बाल एव हि मातुल्यं भरतो नायितस्त्वया । सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥२-८-२८॥ भरतस्यानुवशगः शत्रुघ्नोऽपि समं गतः । लक्ष्मणो हि यथा रामं तथासौ भरतं गतः ॥२-८-२९॥ श्रूयते हि द्रुमः कश्चिच्चेत्तव्यो वनजीविभिः । सन्निकर्षादिषीकाभिर्मो चितः परमाद्भयात् ॥२-८-३०॥ गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः । अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥२-८-३१॥ तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति । रामस्तु भरते पापं कुर्यादिति न सं शयः ॥२-८-३२॥ तस्माद्राजगृहादेव वनं गच्छतु ते सुतः । एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥२-८-३३॥ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति । यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥२-८-३४॥ स ते सुखोचितो बालो रामस्य सहजो रिपुः । समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥२-८-३५॥ अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् । प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥२-८-३६॥ दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया । राममाता सपत्नी ते कथं वैरं न शातयेत् ॥२-८-३७॥ यदा हि रामः पृथिवीमवाप्स्यति । प्रभूतरत्नाकरशैलपत्तनाम् । तदा गमिष्यस्यशुभं पराभवं । सहैव दीना भरतेन भामिनि ॥२-८-३८॥ यदा हि रामः पृथिवीमवाप्स्यति । ध्रुवं प्रणष्टो भरतो भविष्यति । अतो हि संचिन्तय राज्यमात्मजे । पर्स्य चैवाद्य विवासकारणम् ॥२-८-३९॥ ॥ इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्यकान्डे अष्ठमः सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टमः सर्गः ॥२-८॥स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।