रामायणम्/अयोध्याकाण्डम्/सर्गः ११
< रामायणम् | अयोध्याकाण्डम्(अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः १० | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः १२ → |
रामायणम्/अयोध्याकाण्डम् |
---|
तं मन्मथशरैर्विद्धं कामवेगवशानुगम् । उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥२-११-१॥ नास्मि विप्रकृता देव केन चिन्नावमानिता । अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥२-११-२॥ प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तु मिच्छसि । अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥२-११-३॥ तामुवाच महातेजाः कैकेयीमीषदुत्स्मैतः । कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥२-११-४॥ अवलिप्ते न जानासि त्वत्तः प्रियतरो मम । मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥२-११-५॥ तेनाजय्येन मुख्येन राघवेण महात्मना । शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥२-११-६॥ यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् । तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-७॥ आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् । तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-८॥ भद्रे हृदयमप्येतदन्नुमृश्योद्धरस्व मे । एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥२-११-९॥ बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि । करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥२-११-१०॥ सा तदर्थमना देवी तमभिप्रायमागतम् । निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥२-११-११॥ तेन वाक्येन संहृष्टा तमभिप्रायमागतम् । व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥२-११-१२॥ यथा क्रमेण शपसि वरं मम ददासि च । तच्छृण्वन्तु त्रयस्त्रींशद्देवाः साग्निपुरोगमाः ॥२-११-१३॥ चन्द्रादित्यौ नभशैव ग्रहा रात्र्यहनी दिशः । जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥२-११-१४॥ निशाचराणि भूतानि गृहेषु गृहदेवताः । यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥२-११-१५॥ सत्य्सन्धो महातेजाधर्मज्ञः सुसमाहितः । वरं मम ददात्येष तन्मे शृण्वन्तु देवताअः ॥२-११-१६॥ इति देवी महेष्वासं परिगृह्यभिशस्य च । ततः परमुवाचेदं वरदं काममोहितम् ॥२-११-१७॥ स्मर राज्न् पुरा वृत्तं तस्मिन् दैवासुरे रणे । तत्र चाच्यावयच्छत्रुस्तव जीवतमन्तरा ॥२-११-१८॥ तत्र चापि मया देव यत्त्वं समभिरक्षितः । जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥२-११-१९॥ तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् । तथैव पृथिवीपाल सकाशे सत्यसंगर ॥२-११-२०॥ तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् । अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥२-११-२१॥ वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः । प्रच्स्कन्द विनाशाय पाशं वृग इवात्मनः ॥२-११-२२॥ ततः परमुवाचेदं वरदं काममोहितम् । वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥२-११-२३॥ तौ तावदहम्द्यैव वक्ष्यामि शृणु मे वचः । अभिषेकसमारम्भओ राघवस्योपकल्पितः ॥२-११-२४॥ अनेनैवाभिषे केण भरतो मेऽभिषिच्यताम् । यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥२-११-२५॥ तदा दैवासुरे युद्धे तस्य कालोऽय मागतः । नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥२-११-२६॥ चीराजिनजटाधारी रामो भवतु तापसः । भरतो भजतामद्य यौवराज्यमकण्टकम् ॥२-११-२७॥ एष मे परमः कामो दत्तमेव वरं वृणे । अद्यचैव हि पश्येयं प्रयान्तं राघवं वन्म् ॥२-११-२८॥ स राजराजो भव स्त्यसंगरः । कुलं च शीलं च हि रक्ष जन्म च । परत्र वासे हि वद्न्त्यनुत्तमं । तपोधनाः सत्यवचो हितं नृणाम् ॥२-११-२९॥ ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे ११थ् सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकादशः सर्गः ॥२-११॥