रामायणम्/अयोध्याकाण्डम्/सर्गः ५९

← सर्गः ५८ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ६० →
एकोनषष्ठितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-५९॥

मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।
उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२-५९-१॥

उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् ।
प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२-५९-२॥

गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् ।
आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥२-५९-३॥

विषये ते महा राज माम व्यसन कर्शिताः ।
अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥२-५९-४॥

उपतप्तोदका नद्यः पल्वलानि सराम्सि च ।
परिष्कुपलाशानि वनान्युपवनानि च ॥२-५९-५॥

न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।
राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥२-५९-६॥

लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः ।
सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥२-५९-७॥

जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।
न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥२-५९-८॥

अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।
न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥२-५९-९॥

प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति ।
नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः ॥२-५९-१०॥

देव राजरथम् दृष्ट्वा विना राममिहागतम् ।
दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥२-५९-११॥

हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् ।
हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥२-५९-१२॥

आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः ।
अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२-५९-१३॥

न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च ।
अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥२-५९-१४॥

अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा ।
आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥२-५९-१५॥
निरानन्दा महा राज राम प्रव्राजन आतुला ।
कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥२-५९-१६॥

सूतस्य वचनम् श्रुत्वा वाचा परम दीनया ।
बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२-५९-१७॥

कैकेय्या विनियुक्तेन पाप अभिजन भावया ।
मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥२-५९-१८॥

न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः ।
मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥२-५९-१९॥

भवितव्यतया नूनम् इदम् वा व्यसनम् महत् ।
कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥२-५९-२०॥

सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् ।
त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२-५९-२१॥

यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् ।
न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२-५९-२२॥

अथवा अपि महा बाहुर् गतः दूरम् भविष्यति ।
माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२-५९-२३॥

वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः ।
यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥२-५९-२४॥

लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् ।
रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥२-५९-२५॥

अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् ।
इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् ॥२-५९-२६॥

हा राम राम अनुज हा हा वैदेहि तपस्विनी ।
न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२-५९-२७॥

स तेन राजा दुःखेन भृशमर्पितचेतनः ।
अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥२-५९-२८॥

रामशोकमहाभोगः सीताविरहपारगः ।
श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥२-५९-२९॥
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।
प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥२-५९-३०॥
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।
वरवेलो नृशम्साया रामप्रव्राजनायतः ॥२-५९-३१॥
यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना ।
दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥२-५९-३२॥

अशोभनम् यो अहम् इह अद्य राघवम् ।
दिदृक्षमाणो न लभे सलक्ष्मणम्इति इव राजा विलपन् महा यहाशःपपात तूर्णम् शयने स मूर्चितः ॥२-५९-३३॥

इति विलपति पार्थिवे प्रनष्टे ।
करुणतरम् द्विगुणम् च राम हेतोः ।
वचनम् अनुनिशम्य तस्य देवी ।
भयम् अगमत् पुनर् एव राम माता ॥२-५९-३४॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-५९॥

स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।