रामायणम्/अयोध्याकाण्डम्/सर्गः ५४

← सर्गः ५३ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ५५ →
चतुःपञ्चाशः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥

ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् ।
विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-१॥

यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते ।
जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-२॥
ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् ।
अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-३॥

यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् ।
निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-४॥

प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् ।
अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-५॥

नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् ।
तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-६॥

दारूणि परिभिन्नानि वनजैः उपजीविभिः ।
भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-७॥

धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे ।
गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-८॥

रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः ।
गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-९॥

ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ ।
सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-१०॥

स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् ।
सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-११॥
हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः ।
रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-१२॥

न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः ।
पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-१३॥

भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा ।
माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-१४॥

पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः ।
अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-१५॥

पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् ।
धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-१६॥

तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।
उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-१७॥

नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।
तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-१८॥

मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः ।
रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-१९॥

प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् ।
भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-२०॥

चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् ।
श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-२१॥

अवकाशो विविक्तः अयम् महा नद्योह् समागमे ।
पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-२२॥

एवम् उक्तः तु वचनम् भरद्वाजेन राघवः ।
प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-२३॥

भगवन्न् इताअसन्नः पौर जानपदो जनः ।
सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-२४॥
आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः ।
अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-२५॥

एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् ।
रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-२६॥

एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः ।
राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-२७॥

दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि ।
महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-२८॥
गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः ।
चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-२९॥

यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते ।
कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-३०॥

ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् ।
तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-३१॥

प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् ।
इह वा वन वासाय वस राम मया सह ॥२-५४-३२॥

स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् ।
सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-३३॥

तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः ।
प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-३४॥

सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः ।
भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-३५॥

प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् ।
उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-३६॥

शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे ।
उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-३७॥

रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् ।
मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-३८॥

वासमौपयिकम् मन्ये तव राम महाबल ।
नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-३९॥
मयूरनादाभिरुतो गजराजनिषेवितः ।
गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-४०॥
पुण्यश्च रमणीयश्च बहुमूलफलायुतः ।

तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-४१॥
विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव ।

सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-४२॥
चरतः सीतया सार्धम् नन्दिष्यति मनस्तव ।

प्रहृष्ट कोयष्टिक कोकिल स्वनैः ।
र्विनादितम् तम् वसुधा धरम् शिवम् ।
मृगैः च मत्तैः बहुभिः च कुन्जरैः ।
सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-४३॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥२-५४॥

स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।