1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

राजोवाच ।।
कीर्तिर्नश्यतु मे पुत्र ह्यनृती वा भवाम्यहम् ।।
गतो वा नरकं घोरं कथं भोक्ष्ये हरेर्दिने ।। २६-१ ।।

ब्रह्मणो निलयं यातु देवीयं मोहिनी सुत ।।
भूयो भूयो वदति मां दुर्मेधाश्च सुबालिशा ।। २६-२ ।।

नापरं कामये राज्यं वसुधां वसु किंचन ।।
मुक्त्वैवं वासरे विष्णोर्भोजनं पापनाशने ।। २६-३ ।।

यद्यहं कुत्सितां योनिं व्रजेयं क्रिमिसंज्ञिताम् ।।
तथापि नैव कर्ताहं भोजनं हरिवासरे ।। २६-४ ।।

एषा गुरुतरा भूत्वा लोकानां शिक्षयान्विता ।।
दुंदुभी कुर्वती नादं सा कथं वितथा भवेत् ।। २६-५ ।।

अभक्ष्यभक्षणं कृत्वा अगम्यागमनं तथा ।।
अपेयं चैव पीत्वा तु किं जीवेच्छरदः शतम् ।। २६-६ ।।

असत्यं वापि कृत्वाहं त्यक्तराज्यनयः क्षितौ ।।
धिक्कृतोऽपि जनैः सर्वैर्न भोक्ष्ये हरिवासरे ।। २६-७ ।।

वियोगे चपलापांग्या यदि चेन्मरणं मम ।।
तच्चापि वरमेवात्र न भोक्ष्ये हरिवासरे ।। २६-८ ।।

कथं हर्षमहं कर्ता मार्तंडतनयस्य वै ।।
व्रजद्भिर्मनुजैर्मार्गे निरयस्यातिदुःखितैः ।। २६-९ ।।

यास्तु शून्याः कृतास्तात मया नरकपंक्तयः ।।
जनैः पूर्णा भविष्यंति मयि भुक्ते तु ताः सुत ।। २६-१० ।।

मास्म सीमन्तिनी पुत्र कुक्षौ संधारयेत्सुतम् ।।
समर्थो यस्तु शत्रूणां हर्षं संजनयेद्भुवि ।। २६-११ ।।

भोजनं वासरे विष्णोरेतदेव हियाचते ।।
तन्न दास्यामि मोहिन्या याचितोऽपि सुरासुरैः ।। २६-१२ ।।

पिबेद्विषं विशेद्वह्निं निपतेत्पर्वताग्रतः ।।
आकाशभासा स्वशिरश्छिंद्यादेव वरासिना ।। २६-१३ ।।

न भोक्ष्यते हरिदिने राजा रुक्मांगदः क्षितौ ।।
रुक्मांगदेति मन्नाम प्रसिद्धं भुवनत्रये ।। २६-१४ ।।

एकादश्युपवासेन तन्मया संचितं यशः ।।
स कथं भोजनं कृत्वा नाशये स्वकृतं यशः ।। २६-१५ ।।

म्रियते यदि वा गच्छति निपतति नश्येच्च खंडशो वापि ।।
विरमति तदपि न चेतो मामकमिति मोहिनीहेतोः ।। २६-१६ ।।

परित्यजाम्येष निजं हि जीवितं लोकैः समेतः सहदारभृत्यैः ।।
न त्वेव कुर्यां मधुसूदनस्य दिने सुपुण्येऽन्ननिषेवणं हि ।। २६-१७ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते षड्वविंशोऽध्यायः ।। २६ ।।