1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसुरुवाच ।।
एवं संपूज्य विधिवद्भक्त्या तं पुरुषोत्तमम् ।।
प्रणम्य शिरसा पश्चात्सागरं च प्रसादयेत् ।। ५८-१ ।।

"प्राणस्त्वं सर्वभूतानां विश्वस्मिन्सरितां पते ।।
तीर्थराज नमस्तेऽस्तु त्राहि मामच्युतप्रिय ।। ५८-२ ।।

स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे शुभे ।।
तीरे चाभ्यर्च्य विधिवन्नारायणमनामयम् ।। ५८-३ ।।

रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् ।।
शतानामश्वमेधानां फलं प्राप्नोति मानवः ।। ५८-४ ।।

सर्वपापिविनिर्मुक्तः सर्वदुःखविवर्जितः ।।
वृंदारकहरिः श्रीमाचूपयौवनगर्वितः ।। ५८-५ ।।

विमानेनार्कवर्णेन दिव्यगंधर्वनादिना ।।
कुलेकविंशतिं धृत्वा विष्णुलोकं च गच्छति ।। ५८-६ ।।

भुक्त्वा तत्र वरान्भोगाक्रीडित्वा च सुरैस्सह ।।
च्युतस्तस्मादिहायातो ब्राह्मणो ब्रह्मवित्तमः ।। ५८-७ ।।

यशस्वी मतिमाञ्छ्रीमान्सत्यवादी जितेंद्रियः ।।
वेदशास्त्रार्थविद्विप्रो भवेत्पश्चात्तु वैष्णवः ।। ५८-८ ।।

योगं च वैष्णवं प्राप्य ततो मोक्षमवाप्नुयात् ।।
ग्रहोपरागे संक्रांत्यामयने विषुवे तथा ।। ५८-९ ।।

युगादिषु च मन्वादौ व्यतीपाते दिनक्षये ।।
आषाढ्यां चैव कार्तिक्यां माध्यां वान्यशुभे तिथौ ।। ५८-१० ।।

ये त्वत्र दानं विप्रेभ्यः प्रयच्छंतिसुमेधसः ।।
फलं सहस्रगुणतमन्यतीर्थाल्लभंति ते ।। ५८-११ ।।

पितॄणां ये प्रयच्छंति पिंडं तत्र विधानतः ।।
अक्षयां पितरस्तेषां तृप्तिं संप्राप्नुवंति वै ।। ५८-१२ ।।

एवं स्नानफलं सम्यक् सागरस्य मयेरितम् ।।
दानस्य च फलं देवि पिंडदानस्य चैव हि ।। ५८-१३ ।।

धर्मार्थमोक्षफलदमायुः कीर्तियशस्करम् ।।
भुक्तिमुक्तिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम् ।। ५८-१४ ।।

सर्वपापाहरं पुण्यं सर्वकामफलप्रदम् ।।
नास्तिकाय न वक्तव्यं शठाय कृपणाय च ।। ५८-१५ ।।

तावद्गर्ज्जंति तीर्थानि माहात्म्यैः स्वैः पृथक् पृथक् ।।
यावन्न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजैः ।। ५८-१६ ।।

पुष्करादीनि तीर्थानि प्रयच्छंति स्वकं फलम् ।।
तीर्थराजः समुद्रस्तु सर्वतीर्थफलप्रदः ।। ५८-१७ ।।

भूतले यानि तीर्थानि सरितश्च सरांसि च ।।
विशंति सागरे तानि तेन वै श्रेष्ठतां गतः ।। ५८-१८ ।।

राजा समस्ततीर्थानां सागरः सरितां पतिः ।।
तस्मात्समस्ततीर्थेभ्यः श्रेष्ठोऽसौ सर्वकामदः ।। ५८-१९ ।।

तमो नाशं यथाभ्येति भास्करेऽभ्युदिते सति ।।
कोट्यो नवनवत्यस्तु यत्र तीर्थानि संति वै ।। ५८-२० ।।

तस्मात्स्नानं च दानं च होमं जप्यं सुरार्चनम् ।।
यत्किञ्चित्क्रियते तत्र तदक्षयमितीरितम् ।। ५९-२१ ।।

मोहिन्युवाच ।।
सर्वेषु तु समुद्रेषु क्षारोऽयं सरितां पतिः ।।
कथं जातो गुरो ब्रूहि सर्वज्ञोऽसि यतो द्विज ।। ५८-२२ ।।

वसुरुवाच ।।
श्रृणु वक्ष्यामि सुभगे क्षारत्वं चास्य वारिधेः ।।
यथा प्राप्तः पुरासीच्च मात्रास्य जगतामपि ।। ५८-२३ ।।

पुरा सृष्टिक्रमे जाताः समुद्राः सप्त मोहिनि ।।
राधिका गर्भसंभूता दिव्यदेहाः पृथग्विधाः ।। ५८-२४ ।।

एकदा राधिकानाथः कांतया सह संगतः ।।
आस्ते वृन्दावने साक्षाद्गोपगोपीगवांपतिः ।। ५८-२५ ।।

रासमंडलमध्ये तु सुदीप्ते मणिमण्डपे ।।
सुस्निग्धया समायुक्तः श्रृंगारे कांतया तया ।। ५८-२६ ।।

ते सप्त सागरा बालाः स्तन्यपानकृतक्षणाः ।।
ततस्ते सर्वतो दृष्ट्वा मातरं तां जगत्प्रसूम् ।। ५८-२७ ।।

क्षुधार्ताश्च रुदंतस्तु आसेदुर्मणिमंडपम् ।।
तत्र जग्मुस्तु ते सर्वे स्तन्यपान कृतेक्षणाः ।। ५८-२८ ।।

सर्वे निवारिताश्चापि द्वारस्थैर्वल्लवीगणैः ।।
विविशुश्च भृशं क्रुद्धा बालकास्ते स्तनार्थिनः ।। ५८-२९ ।।

उपेक्षिता गोपिकाभिर्मातुरुत्संगवर्तिनः ।।
ततस्तु प्ररुदन्तो वै ते गत्वा मणिमंडपम् ।। ५८-३० ।।

उच्चैः प्रचुक्रुशुद्रेवि मातः क्वासीतिवादिनः ।।
यदा नाह्वयते माता बालकांस्तान्स्तनार्थिनः ।। ५८-३१ ।।

तदा कनिष्ठः सर्वेषां विवेशायं रतिस्थलम् ।।
तं दृष्ट्वा स्वसुतं राधा मुग्धं श्रृंगारभंगदम् ।। ५८-३२ ।।

शशाप क्षुभिता भद्रे भूर्लोकं यात मा चिरम् ।।
यतः श्रृंगारभंगं तु मम कर्तुं समुद्यताः ।। ५८-३३ ।।

ततो यूयं भुवं गत्वा स्थास्यथैकाकिनः सुताः ।।
तच्छ्रुत्वा वचनं मातुर्जगद्धात्र्या विरंचिजे ।। ५८-३४ ।।

अत्युच्चै रुरुदुः सर्वे वियोगभयकातराः ।।
ततः प्रसन्नो भगवाञ्छ्रीकृष्णः प्रणतार्तिहा ।। ५८-३५ ।।

मा भैष्ट पुत्रास्तिष्ठामि समीपे भवतामहम् ।।
द्रवरूपा भवंतस्तु पृथग्रूपचराः सदा ।। ५८-३६ ।।

वर्तध्वं क्षारतां यातु कनिष्ठोऽभ्यंतरे स्थितः ।।
एवमुक्त्वा जगन्नाथो बालकान्विससर्ज ह ।। ५८-३७ ।।

तेषां तु सांत्वनोर्थाय समीपस्थः सदाभवत् ।।
यः प्रविष्टो रतिगृहं स क्षारोदो बभूव ह ।।
अन्ये तु द्रवरूपा वै क्षीरोदाद्याः पृथक् स्थिताः ।। ५८-३८ ।।

मोहिन्युवाच ।।
का राधा भवता प्रोक्ता गुरो लोकप्रसूः सती ।।
तस्यास्तत्वं समाख्याहि श्रोतुं कौतूहलं मम ।। ५८-३९ ।।

पुराणेषु रहस्यं तु राधामाधववर्णनम् ।।
यतः सर्वं भवान्वेत्ति याथातथ्येन सुव्रत ।। ५८-४० ।।

वसिष्ठ उवाच ।।
तच्छ्रुत्वा मोहिनीवाक्यं भूपते स वसुर्महान् ।।
अतीव भक्तो गोविंदे निमग्रहृदयोऽभवत् ।। ५८-४१ ।।

पुलकांकितसर्वांगः प्रहृष्टहृदयो मुदा ।।
उवाच मोहमापन्नो मोहिनीं द्विजसत्तमः ।। ५८-४२ ।।

वसुरुवाच ।।
श्रृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ।।
सुगोप्यं कृष्णचरितं ब्रह्मैकत्वविधायकम् ।। ५८-४३ ।।

प्रकृतेः पुरुषस्यापि नियंतारं विधेर्विधिम् ।।
संहर्तारं च संहर्तुर्भगवंतं नतोऽस्म्यहम् ।। ५८-४४ ।।

देवि सर्वेऽवतारास्तु ब्रह्मणः कृष्णरूपिणः ।।
अवतारी स्वयं कृष्णः सगुणो निर्गुणः स्वयम् ।। ५८-४५ ।।

स एव रामः कृष्णश्च वस्तुतो गुणतः पृथक् ।।
सर्वे प्राकृतिका लोका गोलोको निर्गुणः स्वयम् ।। ५८-४६ ।।

गावस्तेजोंऽशवो भद्रे वेदविद्भिर्निरूपिताः ।।
ब्रह्मविष्णुशिवाद्यास्तु प्राकृता गुणनिर्मिताः ।। ५८-४७ ।।

तत्तेजः सर्वदा देवि निर्गुणं गुणकृन्मतम् ।।
गुणास्तदंशवो भद्रे सर्वे व्याकृतरूपिणः ।। ५८-४८ ।।

व्याकृतोत्पादका ज्ञेया रजः सत्त्वतमोभिधाः ।।
अव्याकृतस्य पुंसो हि गुणा विज्ञापकाः शुभे ।। ५८-४९ ।।

देहभूताः स्मृतास्तस्य तच्छक्तिः प्रकृतिर्मता ।।
प्रधानप्रकृतिं प्राहुः कार्यकारणरूपिणीम् ।। ५८-५० ।।

साक्षिणं पुरुषं प्राहुर्निर्गुणं तु सनातनम् ।।
पुरुषो वीर्यमाधत्त प्रकृत्यां च ततो गुणाः ।। ५८-५१ ।।

सत्त्वाद्या ह्यभवंस्तेभ्यो महत्तत्वं समुद्गतम् ।।
पुरुषस्येच्छया तत्तु व्याकृतं समभूदहम् ।। ५८-५२ ।।

तत्त्रिधा समभूद्भद्रे द्रव्यज्ञानक्रियात्मकम् ।।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।। ५८-५३ ।।

वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।। ५८-५४ ।।

दिग्वातार्कप्रचेतोश्विब्रंह्मेंद्रोपेंद्रमित्रकाः ।।
तैजसानींद्रियाण्याहुर्ज्ञानकर्ममयानि च ।। ५८-५५ ।।

श्रोत्रत्वग्घ्राणदृग्जिह्वाविज्ञानेंद्रियरूपकाः ।।
कर्मेंद्रियाणि सुभगे वाग्वोर्मेढ्रांघ्रिपायवः ।। ५८-५६ ।।

शब्दस्तु तामसाज्जज्ञे तस्मादाकाश एव च ।।
आकाशादभवत्स्पर्शस्तस्माद्वायुरभूत्सति ।। ५८-५७ ।।

वायोरभूत्ततो रूपं तस्मात्तेजो व्यजायत ।।
तेजसस्तु रसस्तस्मादापः समभवन्सति ।। ५८-५८ ।।

अद्भ्यो गंधः समुत्पन्नो गंधात्क्षितिरजायत ।।
चराचरस्य निष्ठा तु भूमावेव प्रदृश्यते ।। ५८-५९ ।।

आकाशादिषु तत्वेषु एकद्वित्रिचतुर्गुणाः ।।
भूमौ पंच गुणाः प्रोक्ता विशेषस्तु ततः क्षितेः ।। ५८-६० ।।

कालमायांशलिंगेभ्य एतेभ्योंऽडमचेतनम् ।।
समभूच्चेतनं जातं दरेण विशता सति ।। ५८-६१ ।।

तस्मादंडाद्विराड् जज्ञे सोऽशयिष्ट जलांतरे ।।
मुखादीन्यस्य जातानि विराजोऽवयवा अपि ।। ५८-६२ ।।

वचनादेश्च सिद्ध्यर्थं सलिलस्थस्य भामिनि ।।
तस्य नाभ्यामभूत्पद्मं सहस्रार्कोरुदीधितिः ।। ५८-६३ ।।

तस्मिन्स्वयंभूः समभूल्लोकानां प्रपितामहः ।।
तेन तप्त्वा तपस्तीव्रं पुंसोऽनुज्ञामवाप्य च ।। ५८-६४ ।।

लोकाश्च लोकपालाश्च कल्पिता ब्रह्मणा सति ।।
कट्यादिभिरधः सप्त सप्तोर्द्धं जघनादिभिः ।। ५८-६५ ।।

चतुर्दशभिरेभिस्तु लोकैर्ब्रह्मांडमीरितम् ।।
तस्मिन्ससर्ज भूतानि स्थावराणि चराणि च ।। ५८-६६ ।।

ब्रह्मणो मनसो जाताश्वत्वारः सनकादयः ।।
देहाद्भावादयो देवि यैरिदं वर्द्धितं जगत् ।। ५८-६७ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तममाहात्म्ये ब्रह्माण्डोत्पत्तिवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायाः ।। ५८ ।।