1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसिष्ठ उवाच ।।
ततस्तु मोहिनी भूपश्रुत्वा माहात्म्यमुत्तमम् ।।
गंगायाः पापनाशिन्याः पुनः प्राह पुरोहितम् ।। ४४-१ ।।

मोहिन्युवाच ।।
त्वया चानुगृहीतास्मि भगवन्ननुकंपया ।।
यदुक्तं पुण्यमाख्यानं गंगायाः पापशोधनम् ।। ४४-२ ।।

गयातीर्थं तु विख्यातं कथं लोके द्विजोत्तम ।।
तदहं श्रोतुमिच्छामि कृपां कृत्वाधुना वद ।। ४४-३ ।।

वसुरुवाच ।।
पितृतीर्थं गयानाम सर्वतीर्थवरं स्मृतम् ।।
यत्रास्ते देवदेवेशः स्वयमेव पितामहः ।। ४४-४ ।।

यत्रैषा पितृभिर्गीता गाथा योगमभीप्सुभिः ।।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।। ४४-५ ।।

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।।
सारात्सारतरं देवि गयामाहात्म्यमुत्तमम् ।। ४४-६ ।।

प्रवक्ष्यामि समासेन भुक्तिमुक्तिप्रदं श्रृणु ।।
गयासुरोऽभवत्पूर्वं वीर्यवान्परमः स च ।। ४४-७ ।।

तपश्चक्रे महाघोरं सर्वभूतोपतापनम् ।।
तत्तपस्तापिता देवास्तद्वधार्थं हरिं गताः ।। ४४-८ ।।

शरणं हरिरूचे तान्भवितव्यं शिवात्मभिः ।।
पातितस्य महान्देहे तथेत्यूचुः सुरा हरिम् ।। ४४-९ ।।

कदाचिच्छिवपूजार्थं क्षीराब्धेः कमलानि च ।।
आनीय निकटे देशे शयनं चाकरोद्धरेः ।। ४४-१० ।।

विष्णुमायाविमूढोऽसौ गदया विष्णुना हतः ।।
ततो गदाधरो विष्णुर्गयायां मुक्तिदः स्मृतः ।। ४४-११ ।।

तस्य देहे लिंग रूपी स्थितः शुद्धः पितामहः ।।
विष्णुवाहार्थमर्यादां पुण्यक्षेत्रं भविष्यति ।। ४४-१२ ।।

यज्ञं श्राद्धं पिंडदानं स्नानादि कुरुते नरः ।।
स स्वर्गे ब्रह्मलोकं वा गच्छेन्न नरकं नरः ।। ४४-१३ ।।

गयातीर्थं परं ज्ञात्वा योगं चक्रे पितामहः ।।
ब्राह्मणान्पूजयामास ऋषींश्च समुपागतान् ।। ४४-१४ ।।

नदीं सरस्वंतीं सृष्ट्वा स्थितो व्याप्तदिगंतरः ।।
भक्ष्यभोज्यफलादींश्च कामधेनूस्तथासृजत् ।। ४४-१५ ।।

पंचक्रोशं गयातीर्थं ब्राह्मणेभ्यो धनं ददौ ।।
धर्मयागे तु लोभाद्वै प्रतिगृह्य धनादिकम् ।। ४४-१६ ।।

स्थिता विप्रास्तदा शप्ता गयायां ब्रह्मणा ततः ।।
मा भूत्त्रिपुरुषी विद्या माभूत्त्रिपुरुषं धनम् ।। ४४-१७ ।।

युष्माकं स्याद्धि विरसा नदी पाषाणपर्वतः ।।
स तैंस्तु प्रार्थितो ब्रह्मा तीर्थानिकृतवान्प्रभुः ।। ४४-१८ ।।

लोकाः पुण्या गयायां वै श्राद्धेन ब्रह्मलोकगाः ।।
युष्मान्ये पूजयिष्यंति तैरहं पूजितः सदा ।। ४४-१९ ।।

ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ।।
वासः पुंसां कुरुक्षेत्रे मुक्तिरेषा चतुर्विधा ।। ४४-२० ।।

समुद्राः सरितः सर्वे वापीकूपह्नदास्तथा ।।
स्नातुकामा गयातीर्थं देवि यांति न संशयः ।। ४४-२१ ।।

ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ।।
पापं तत्संगजं सर्वं गयाश्राद्धिनश्यति ।। ४४-२२ ।।

असंस्कृता मृता ये च पशुभिः प्रहताश्च ये ।।
सर्पदष्टा गयाश्राद्धान्मुक्ताः स्वर्गं व्रजन्ति ते ।। ४४-२३ ।।

गयायां पिंडदानेन यत्फलं लभते नरः ।।
न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ।। ४४-२४ ।।

अत्रैव श्रूयते देवि इतिहासः पुरातनः ।।
तं प्रवक्ष्यामि सुभगे श्रृणुष्वैकाग्रमानसा ।। ४४-२५ ।।

त्रेतायुगे वै नृपतिर्बभूव विशालनामा स पुरीं विशालाम् ।।
उवास धन्यो धृतिमानपुत्रः स्वयं विशालाधिपतिर्द्विजाग्र्यान् ।। ४४-२६ ।।

पप्रच्छ पुत्रार्थममित्रहंता तं ब्राह्मणाः प्रोचुरदीनसत्वाः ।।
राजन् पितॄंस्तर्पय पुत्रहेतोर्गत्वा गयायां विधिवत्तु पिंडैः ।। ४४-२७ ।।

ध्रुवं ततस्ते भविता तु वीर सहस्रदाता सकलक्षितीशः ।।
इतीरितो विप्रगणैः स दृष्टो राजा विशालाधिपतिः प्रयत्नात् ।। ४४-२८ ।।

समस्ततीर्थप्रवरां द्विजेन गयामियात्तद्गतमानसः सन् ।।
आगत्य तीर्थप्रवरं सुतार्थी गयाशिरो यागपरः पितॄणाम् ।। ४४-२९ ।।

पिंडप्रदानं विधिना प्रयच्छत्तावद्वियत्युत्त ममूर्तियुक्तान् ।।
पश्यन् स पुंसः सितरक्तकृष्णानुवाच राजा किमिदं भवंतः ।। ४४-३० ।।

समुंह्यते शंसत सर्वमेतत्कुतूहलं मे मनसि प्रवृत्तम् ।।

।। सित उवाच ।।
अहं सितस्ते जनकोऽस्मि राजन्नाम्ना च वर्णेन च कर्मणा च ।। ४४-३१ ।।

अयं च मे जनको रक्तवर्णो नृशंसकृद्ब्रह्महा पापकारी ।।
अतः परं श्रृणु प्रपितामहश्च कृष्णो नाम्ना कर्मणा वर्णतश्च ।। ४४-३२ ।।

एतेन कृष्णेन हता पुरा वै जन्मन्यनेका ऋषयः पुराणाः ।।
एतौ स्मृतौ द्वावपि पितृपुत्रौ अवीचिसंज्ञं नरकं प्रविष्टौ ।। ४४-३३ ।।

अतः परोऽयं जनकः परोऽस्य तत्कृष्णवक्त्रावपि दीर्घकालम् ।।
अहं च शुद्धेन निजेन कर्मणा शक्रासनं प्राप्य सुदुर्लभं तकत् ।। ४४-३४ ।।

त्वया पुनर्मंत्रविदा गयायां पिंडप्रदानेन बलादिमौ च ।।
मोक्षायितौ तीर्थवरप्रभावाद वीचिसंज्ञं नरकं गतौ तौ ।। ४४-३५ ।।

पितॄन् पितामहांश्चैव तथैव प्रपितामहान् ।।
प्रीणयामीति यत्तोयं त्वया दत्तमरिंदम ।। ४४-३६ ।।

तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम ।।
तीर्थप्रभावाद्गच्छामः पितृलोकं न संशयः ।। ४४-३७ ।।

तत्र पिंडप्रदानेन एतौ तव पितामहौ ।।
त्वद्गतावपि संसिद्धौ पापाद्विकृतलिंगकौ ।। ४४-३८ ।।

एतस्मात्कारणात्पुत्र अहमेतौ प्रगृह्य तु ।।
आगतोऽस्मि भवंतं वै द्रंष्टु यास्यामिसांप्रतम् ।। ४४-३९ ।।

तीर्थप्रभावाद्यत्नेन ब्रह्मघ्नस्यापि वै पितुः ।।
गयायां पिंडदानेन कुर्यादुद्धरणं सुतः ।। ४४-४० ।।

इत्येवमुक्त्वा तु पितासितोऽस्य सार्द्धं च ताभ्यां हि पितामहाभ्याम् ।।
जगाम सद्यो हि सुतं विशालं संयोज्य चाशीर्भिरपि स्वलोकम् ।। ४४-४१ ।।

सकृद्गयाभिगमनं सकृत्पिंडप्रपातनम् ।।
दुर्लभं किं पुनर्नित्यमस्मिन्नेव व्यवस्थितिः ।। ४४-४२ ।।

क्रियते पतितानां तु गते संवत्सरे क्वचित् ।।
देशकालप्रमाणत्वाद्गया कूपे स्वबंधुभिः ।। ४४-४३ ।।

प्रेतराजोऽथ वणिजं कंचित्प्राह स्वमुक्तये ।।
गयातीर्थं तु दृष्ट्वा त्वं स्नात्वा शौचसमन्वितः ।। ४४-४४ ।।

मम नाम सम्रुद्दिश्य पिंडनिर्वपणं कुरु ।।
तत्र पिंडप्रदानेन प्रेतभावादहं सुखम् ।। ४४-४५ ।।

मुक्तस्तु सर्वदादॄणां प्राप्स्यामि शुभलोकताम् ।।
इत्येवमुक्त्वा वणिज प्रेतराजोऽनुगैः सह ।। ४४-४६ ।।

स्वनामानि यथान्यायं सम्यगाख्यातवान्रहः ।।
उपार्जियित्वा प्रययौ गयाशीर्षमनुत्तमम् ।। ४४-४७ ।।

पांशुनिर्वपण चक्रे प्रेतानामनुपूर्वशः ।।
तकार वसुदानं च पितॄन्कृत्वा पुरःसरान् ।। ४४-४८ ।।

आत्मनोऽसौ महाबुद्धिर्विधानापि तिलैर्विना ।।
पिंडनिर्वपणं चक्रे तथा न्यानपि गोत्रजन् ।। ४४-४९ ।।

एवं दत्ते तु वै पिंडे वणिजा प्रेतभावतः ।।
विमुक्ता द्विजतां प्राप्य ब्रह्मलोकं ततो गताः ।। ४४-५० ।।

पायसं खङ्गमांसं च पुत्रैर्दत्तं पितृक्षयं ।।
कृष्णो लोहस्तथा छाग आनंत्याय प्रकल्पते ।। ४४-५१ ।।

गयायामक्षयं श्राद्धं जपहोमतपांसि च ।।
पितृक्षये हि तत्पुत्रैः कृतमानंत्यतां व्रजेत् ।। ४४-५२ ।।

कांक्षंति पितरः पुत्रान्नरकस्य भयार्द्दिताः ।।
गयां यास्यति यः पुत्रः सोऽस्मान्संतारयिष्यति ।। ४४-५३ ।।

गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्तथा ।।
गयाशीर्थेऽक्षयवटे पितॄणां दत्तमक्षयम् ।। ४४-५४ ।।

ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च ।।
दृष्ट्वैतानि पितॄंश्चार्च्य वंश्यान्विंशतिमुद्धरेत् ।। ४४-५५ ।।

महाकल्पकृतं पापं गयां प्राप्य विनश्यति ।।
गवि गृध्रवटे चैव श्राद्धं दत्तं महाफलम् ।। ४४-५६ ।।

मतंगस्य पदं तत्र दृश्यते सर्वमानुषैः ।।
ख्यापितं धर्मसर्वस्वं लोकस्यैव निदर्शनात् ।। ४४-५७ ।।

तत्पंकजवनं पुण्यं पुण्यवद्भिर्निषेवितम् ।।
यस्मिन्पांडुर्विशत्येव तीर्थं सर्वनिदर्शनम् ।। ४४-५८ ।।

तृतीयां तथा पादे निक्षीरायाश्च मण्डले ।।
महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम् ।। ४४-५९ ।।

मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ।।
बहुवर्षशतं तप्तं तपस्तीर्थेषु दुष्करम् ।। ४४-६० ।।

अल्पेनाप्यत्र कालेन नरो धर्मपुरायणः ।।
पाप्मनमुत्सृजन्याशु जीर्णांत्वचमिवोरगः ।। ४४-६१ ।।

नाम्ना कनकनंदेति तीर्थं तत्रैव विश्रुतम् ।।
उदीच्यां मुण्डपृष्ठस्य ब्रह्मर्षिगणसेवितम् ।। ४४-६२ ।।

तत्र स्नात्वा दिवं यांति स्वशरीरेण मानवः ।।
दत्तं तत्र सदा श्राद्धमक्षयं समुदाहृतम् ।। ४४-६३ ।।

स्नात्वा दिनत्रयं तत्र निःक्षीरायां सुलोचने ।।
मानसे सरसि स्नात्वा श्राद्धं तत्र समाचरेत् ।। ४४-६४ ।।

उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ।।
यस्तत्र निर्वपेच्छ्राद्धं यथाशक्ति यथाबलम् ।। ४४-६५ ।।

कामान्संलभते दिव्यान्मोक्षोपायांश्च कृत्स्नाशः ।।
ततो ब्रह्मसिरो गच्छेद्ब्रह्मवश्योभितम् ।। ४४-६६ ।।

ब्रह्मलोकमवाप्नोति प्रभातामेव शर्वरीम् ।।
ब्रह्मणा तत्र सरसि यूपः पुण्यः प्रकल्पितः ।। ४४-६७ ।।

यूपं प्रदक्षिणीकृत्य वाजपेयफलं लभेत् ।।
ततो गच्छेत्तु सुभगे धेनुकं लोकविश्रुतम् ।। ४४-६८ ।।

एकरात्रोषितो यत्र प्रयच्छेत्तिधेनुकाम् ।।
सर्वपापविनिर्मुक्तः सोमलोकं व्रजेद्ध्रुवम् ।। ४४-६९ ।।

तत्र चिह्नं महाभागे अद्यापि महदद्भुतम् ।।
कपिला सह वत्सेन पर्वते विचरत्युत ।। ४४-७० ।।

पदानि तत्र दृश्यंते सवत्सायाश्च मोहिनि ।।
सवत्सायाः प्रदृष्येषु पदेषु नरपुंगवैः ।। ४४-७१ ।।

यत्किंचिदशुभं कर्म तेषां तन्निश्यति क्षणात् ।।
ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः ।। ४४-७२ ।।

स्नायीत भास्मना तत्र अभिगम्य वृषध्वजम् ।।
ब्राह्मणानां भवेद्देवि व्रतं द्वादशवार्षिकम् ।। ४४-७३ ।।

इतरेषां तु वर्णानां सर्व पापं प्रणश्यति ।।
उद्यंतं च ततो गच्छेत्पर्वंतं गीतनादितम् ।। ४४-७४ ।।

सावित्र्यास्तु पदं यत्र दृश्यते पुण्यदं महत् ।।
तत्र संध्यामुपासीत ब्राह्मणः शंसितव्रतः ।। ४४-७५ ।।

उपासिता भवेत्संध्या तेन द्वादशवार्षिकी ।।
योनिद्वारं च तत्रैव विद्यते विधिनंदिनि ।। ४४-७६ ।।

तत्राधिगम्य मुच्येत पुरुषो योनिसंकटात् ।।
शुक्लकृष्णावुभौ पक्षौ गयायां यो वसेन्नृपः ।। ४४-७७ ।।

पुनात्यासप्तमं चैव कुलान्यत्र न संशयः ।।
ततो गच्छेच्च सुभगे धर्मपृष्ठं महाफलम् ।। ४४-७८ ।।

यत्र धर्मः स्थितः साक्षात्पितृलोकस्य पालकः ।।
अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् ।। ४४-७९ ।।

ततो गच्छेत मनुजो ब्रह्मणस्तीर्थमुत्तमम् ।।
तत्राधिगम्य ब्रह्माणं राजसूयफलं लभेत् ।। ४४-८० ।।

फल्गुतीर्थं च विख्यातं बहुमुलफलान्वितम् ।।
कौशिकी च नदी यत्र श्राद्धं तत्राक्षयं स्मृतम् ।। ४४-८१ ।।

ततो महीधरं गच्छेद्धर्मज्ञेनाभिरक्षितम् ।।
राजर्षिणा पुण्यकृता गयेनानुपभुज्यते ।। ४४-८२ ।।

सरो गयशिरो यत्र पुण्या चैव महानदी ।।
ऋषिजुष्टं महापुण्यं तीर्थं ब्रह्मसरोवरम् ।। ४४-८३ ।।

अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति ।।
उवास सततं यत्र धर्मराजः सनातनः ।। ४४-८४ ।।

सर्वासां सरितां यत्र समुद्भेदो हि दृश्यते ।।
यत्र संनिहितो नित्य महादेवः पिनाकधृक् ।। ४४-८५ ।।

यत्राक्षयो वटो नाम वर्तते लोकविश्रुतः ।।
गयेन यजमानेन तत्रेष्टं क्रतुना पुरा ।। ४४-८६ ।।

आस्थिता तु सरिच्छ्रेष्ठा गययज्ञेषु रक्षिता ।।
मंडपृष्ठं गयां चैव रैवतं देवपर्वतम् ।। ४४-८७ ।।

तृतीयं क्रौंचपादं च दृष्ट्वा पापात्प्रमुच्यते ।।
शिवनद्यां शिवकरं गयायां च गदाधरम् ।। ४४-८८ ।।

सर्वत्र परमात्मानं दृष्ट्वा मुच्येदघव्रजात् ।।
वाराणस्यां विशालाक्षी प्रयागे ललिता तथा ।। ४४-८९ ।।

गयायां मंगला नाम कृतशौचे तु सैंहिका ।।
यद्ददाति गयास्थस्तत्सर्वमानंत्यमश्नुते ।। ४४-९० ।।

नंदंति पितरस्तस्य सुप्रकृष्टेन कर्मणा ।।
यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिणः ।। ४४-९१ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गयामाहात्म्यं नाम चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।