1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

मोहिन्युवाच ।।
ब्रूहि मे मुनिशार्दूल यत्पृच्छामि पुरातनम् ।।
यथा ताः प्रतिमाः पूर्वमिंद्रद्युम्नेन निर्मिताः ।। ५३-१ ।।

केन चैव प्रकारेण तुष्टस्तस्मै स माधवः ।।
तत्सर्वं वद मे विप्र श्रोतुं कौतूहलं मम ।। ५३-२ ।।

वसुरुवाच ।।
श्रृणुष्व चारुनयने पुराणं वेदसंमितम् ।।
कथयामि पुरावृत्तं प्रतिमानां च संभवम् ।। ५३-३ ।।

प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते ।।
चिंता तस्य बभूवाथ प्रतिमार्थमहर्निशम् ।। ५३-४ ।।

केनोपायेन देवेशं सर्वलोकविभावनम् ।।
सर्गस्थित्यंतकर्त्तारं पश्यामि पुरुषोत्तमम् ।। ५३-५ ।।

चिंताविष्टो नरेन्द्रस्तु नैवं शेते दिवानिशम् ।।
न भुंक्ते विविधान्भोगान्न च स्नानं प्रसाधनम् ।। ५३-६ ।।

शैलजा दारुजा वापि धातुजा वा महीतले ।।
विष्णोर्योग्यास्तु प्रतिमाः सर्वलक्षणलक्षिताः ।। ५३-७ ।।

एतैरेव त्रयाणां तु दयितं यत्सुरार्चिताम् ।।
स्थापिते प्रीतिमभ्येति इति चिंतापरोऽभवत् ।। ५३-८ ।।

पंचरात्रविधानेन संपूज्य पुरुषोत्तमम् ।।
चिंताविष्टो महीपालः संस्तोतुमुपचक्रमे ।। ५३-९ ।।

इंद्रद्युम्न उवाच ।।
वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण ।।
त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ।। ५३-१० ।।

निर्मलांशुकसंकाश नमस्ते पुरुषोत्तम ।।
संकर्षण नमस्तेऽस्तु त्राहि मां धरणीधर ।। ५३-११ ।।

नमस्ते हेमगर्भाय नमस्ते मकरध्वज ।।
रतिकांत नमस्तुभ्यं त्राहि मां शंबरांतक ।। ५३-१२ ।।

नमस्ते मेघसंकाश नमस्ते भक्तवत्सल ।।
अनिरुद्ध्‌ नमस्तेऽस्तु त्राहि मां वरदो भव ।। ५३-१३ ।।

नमस्ते विबुधावास नमस्ते विबुधप्रिय ।।
नारायण नमस्तेऽस्तु त्राहि मां शरणागतम् । ५३-१४ ।।

नमस्ते बलिनां श्रेष्ठं नमस्ते लांगलायुध ।।
नमस्ते विबुधश्रष्ठ नमस्ते कमलोद्भव ।। ५३-१५ ।।

चतुर्मुख जगद्धातस्त्राहि मां प्रपितामह ।।
नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित ।। ५३-१६ ।।

त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ।।
प्रलयानलसंकाश नमस्ते दितिजांतक ।। ५३-१७ ।।

नरसिंह महावीर्य त्राहि मां दीप्तलोचन ।।
यथा रसातलाजाच्चोर्वी जले मग्नोद्धृता पुरा ।। ५३-१८ ।।

तथा महावराह त्वं त्राहि मां दुःखसागरात् ।।
तवाङ्गमूर्तयः कृष्ण वरदाः संस्तुता मया ।। ५३-१९ ।।

त्वं चेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ।।
अंगानि तव देवेश गरुडाद्यास्तथा प्रभो ।। ५३-२० ।।

दिक्पालाः सायुधाश्चैव वासवाद्या स्तथाच्युत ।।
ये चान्ये तव देवेश भेदाः प्रोक्ता मनीषिभिः ।। ५३-२१ ।।

तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ।।
ये वार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः ।। ५३-२२ ।।

प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ।।
भेदास्ते कीर्तिता ये तु हरे संकर्षणादयः ।। ५३-२३ ।।

तव पूजार्थसंबद्धास्ततस्त्वयि समाश्रिताः ।।
न भेदस्तव देवेश विद्यते परमार्थतः ।। ५३-२४ ।।

विविधं तव यद्रूपं युक्तं तदुपचारतः ।।
अद्वैतं त्वां कथं द्वेतं वक्तुं शक्नोति मानवः ।। ५३-२५ ।।

एकस्त्वं हि हरे व्यापी चित्स्वभावो निरंजनः ।।
परमं तव यद्रूपं भावाभावविवर्जितम् ।। ५३-२६ ।।

निर्लेपं निर्मलं सूक्ष्मं कूटस्थमचलं ध्रुवम् ।।
सर्वोपाधिविनिर्मुक्तं सत्तामात्रं व्यवस्थितम् ।। ५३-२७ ।।

तद्देवोऽपि न जानाति कथं जानाम्यहं प्रभो ।।
अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम् ।। ५३-२८ ।।

शंखचक्रगदापाणिं मुकुटांगदधारिणम् ।।
श्रीवत्सवक्षसा युक्तं वनमालाविभूषितम् ।। ५३-२९ ।।

तदर्चयंति विबुधा ये चान्ये त्वत्समाश्रयाः ।।
देव सर्वसुरश्रेष्ठ भक्तानामभयप्रद ।। ५३-३० ।।

त्राहि मां चारुपद्माक्ष मग्नं विषयसागरे ।।
नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे ।। ५३-३१ ।।

त्वामृते कमलाकांत प्रसीद मधुसूदन ।।
जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः ।। ५३-३२ ।।

हर्षशोकान्वितो मृढः कर्मपाशैः सुयंत्रितः ।।
पतितोऽहं महारौद्रे घोरे संसारसागरे ।। ५३-३३ ।।

विषयोदकदुष्पारे रागद्वेषसमाकुले ।।
इंद्रियांवर्तगभीरे तृष्णाशोकोर्मिसंकुले ।। ५३-३४ ।।

निराश्रये निरालम्बे निःसारेऽत्यंतचंचले ।।
मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो ।। ५३-३५ ।।

नानाजातिसहस्रेषु जायमानः पुनः पुनः ।।
मया जन्मान्यनेकानि सहस्राण्ययुतानि च ।। ५३-३६ ।।

विविधान्यनुभूतानि संसारेऽस्मिञ्जनार्दन ।।
वेदाः सांगा मयाधीताः शास्त्राणि विवधानि च ।। ५३-३७ ।।

इतिहासपुराणानि तथा शिल्पान्यनेकशः ।।
असंतोषाश्च संतोषाः संचया बहवो व्ययाः ।। ५३-३८ ।।

मया प्राप्ता जगन्नाथ क्षयवृद्ध्युदये तराः ।।
भार्यामित्रस्वबंधूनां वियोगाः संगमास्तथा ।। ५३-३९ ।।

पितरो विविधा दृष्टा मातरश्च तथा मया ।।
दुःखानि चानुभूतानि मया सौख्यान्यनेकशः ।। ५३-४० ।।

प्राप्ताश्च बांधवा स्वसृभ्रातरो ज्ञातयस्तथा ।।
मयोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छिले ।। ५३-४१ ।।

गर्भवासे महादुःखमनुभूतं तथा प्रभो ।।
दुःखानि यान्यनेकानि बाल्ये यौवनगर्विते ।। ५३-४२ ।।

वार्द्धक्ये च हृषीकेश तानि प्राप्तानि वै मया ।।
मरणे यानि दुःखानि गुप्तमार्गे यमालये ।। ५३-४३ ।।

मया तान्यनुभूतानि नरके यातनाकुले ।।
क्रिमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् ।। ५३-४४ ।।

महिषाणां गवां चैव तथान्येषां वनौकसाम् ।।
द्विजातीनां च सर्वेषां शूद्राणां चैव योनिषु ।। ५३-४५ ।।

धनिनां क्षत्रियाणां च दरिद्राणां तपस्विनाम् ।।
नृपभृत्यानां तथान्येषां च देहिनाम् ।। ५३-४६ ।।

गृहे तेषां समुत्पन्नो देव चाहं पुनः पुनः ।।
गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् ।। ५३-४७ ।।

दरिद्रत्वं स्वामित्वं च तथा गतः ।।
हता मया हतश्चान्चैर्हतं मे घातिता मया ।। ५३-४८ ।।

दत्तं मेऽन्यैरथान्येभ्यो मया दत्तमनेकशः ।।
पितृमातृसुहृद्वर्गकलत्राणां कृतेन च ।। ५३-४९ ।।

अहं हृष्टोऽसकृद्दैन्यैश्चाश्रुधौताननो गतः ।।
देवतिर्यङ्मनुष्येषु चरेषु स्थावरेषु च ।। ५३-५० ।।

न विद्यते च तत्स्थानं यत्राहं न गतः प्रभो ।।
कदा मे नरके वासः कदा स्वर्गे जगत्पते ।। ५३-५१ ।।

कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च ।।
जलयंत्रे तथा चक्रे कदाऽवटनिबंधने ।। ५३-५२ ।।

पातितोऽधस्तथोर्द्ध्वं च कदा मध्ये स्थितस्त्वहम् ।।
तथा चाहं सुरश्रेष्ठ कर्म्मवल्लीं समाश्रितः ।। ५३-५३ ।।

एवं संसारचक्रेऽस्मिन्भैरवे लोमहर्षणे ।।
भ्रमामि सुचिरं कालं नांतं पश्यामि कर्हिचित् ।। ५३-५४ ।।

न जाने किं करोम्येष हरे व्याकुलितेंद्रियः ।।
शोकतृष्णाभिभूतश्च कांदिशीको विचेतनः ।। ५३-५५ ।।

इदानीं त्वामहं देव विकलः शरणं गतः ।।
त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे ।। ५३-५६ ।।

कृपां कुरु जगन्नाथ भक्तोऽहं यदिमन्यसे ।।
त्वामृते नास्ति मे बंधुर्योऽसौ चिंतां करिष्यति ।। ५३-५७ ।।

देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित् ।।
जीविते मरण चैव योगक्षेमे तथा प्रभो ।। ५३-५८ ।।

ये तु त्वां विधिवद्देव नार्चयंति नराधमाः ।।
सुगतिस्तु कथं तेषां भवेत्संसारबंधनात् ।। ५३-५९ ।।

किं तेषां कुलशीलेन विद्यया जीवितेन च ।।
येषां न जायते भक्तिर्जगद्धातरि केशवे ।। ५३-६० ।।

प्रकृतिं त्वासुरीं प्राप्य ये त्वां निंदंति मोहिताः ।।
पतंति नरके घोरे जायमानाः पुनःपुनः ।। ५३-६१ ।।

न तेषां निष्कृतिस्तस्माद्विद्यते नरकार्णवात् ।।
ये दूषयंति दुर्वृत्तास्ते देव पुरुषाधमाः ।। ५३-६२ ।।

यत्र यत्र भवेज्जन्म मम कर्मनिबंधनात् ।।
तत्र तत्र हरे भक्तिस्त्वयि स्तादक्षता सदा ।। ५३-६३ ।।

आराध्य त्वां परं दैत्या नराश्चान्येऽपि संगताः ।।
अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् ।। ५३-६४ ।।

न शक्नुवंति ब्रह्माद्याः स्तोतुं त्वां प्रकृतेः परम् ।।
यथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो ।। ५३-६५ ।।

तत्क्षमस्वापराधान्मे यदि तेऽस्ति दया मयि ।।
कृतापराधेऽपि हरे क्षमां कुर्वंति साधवः ।। ५३-६६ ।।

तस्मात्प्रसीद देवेश भक्त्या स्नेहं समाश्रितः ।।
स्तुतोऽसि यन्मया देव भक्तिभावेन चेतसा ।। ५३-६७ ।।

सांगं भवतु तत्सर्वं वासुदेव नमोऽस्तु ते ।। ५३-६८ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये त्रिपञ्चाशत्तमोऽध्यायः ।। ५३ ।।