1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

ब्रह्मोवाच ।।
किमाश्चर्यं त्वया दृष्टं कथं वा खिद्यते भवान् ।।
सद्गुणेषु च संतापः स तापो मरणांतिकः ।। ६-१ ।।

यस्योच्चारणमात्रेण प्राप्यते परमं पदम् ।।
तमुपोष्य कथं सौरे न गच्छति नरस्त्विति ।। ६-२ ।।

एको हि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ।। ६-३ ।।

कुरुक्षेत्रेण किं तस्य किं काश्या विरजेन वा ।।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ।। ६-४ ।।

ब्राह्मणः श्वपचीं गच्छन् विशेषेण रजस्वलाम् ।।
अन्नमश्नन्सुरापक्वं मरणे यो हरिं स्मरेत् ।। ६-५ ।।

अभक्ष्यागम्ययोर्जातं विहाय पापसंचयम् ।।
स याति विष्णुसायुज्यं विमुक्तो भवबंधनैः ।। ६-६ ।।

यन्नामोच्चारणान्मोक्षः कथं न तदुपोषणे ।।
यस्मिन्संगीयते सोऽपि चिंत्यते पुरुषोत्तमः ।। ६-७ ।।

लीलया चोच्चरेद्देवं श्रृणुयाच्च जनार्दनम् ।।
गंगांभः पूतपुण्यत्वे स नरः समतां व्रजेत् ।। ६-८ ।।

अस्माकं जगतांनाथो जन्मदः पुरुषोत्तमः ।।
कथं शासति दुर्मेधास्तस्य वासरसेविनम् ।। ६-९ ।।

यस्त्वं न चूर्णितस्तैस्तु यस्त्वं बद्धो न तैर्दृढम् ।।
तदस्माकं कृतं मानं मे तत्त्वं नावबुध्यसे ।। ६-१० ।।

यो नियोगी न जानाति नृपभक्तान्वरान् क्षितौ ।।
कृत्स्नायासेन संयुक्तः स तैर्निग्राह्यते पुनः ।। ६-११ ।।

राजेष्टा न नियोक्तव्याः सापराधा नियोगिना ।।
स्वामिप्रसादात्सिद्धास्ते विनिन्युर्व्वै नियोगिनम् ।। ६-१२ ।।

एवं हि पापकर्तारः प्रणता ये जनार्दने ।।
कथं संयमिता तेषां बाल्याद्भास्करनंदन ।। ६-१३ ।।

शैवैर्भास्करभक्तैर्वा मद्भक्तैर्वा दिवाकरे ।।
करोमि तव साहाय्यं हरिभक्तैर्न भास्करे ।। ६-१४ ।।

सर्वेषामेव देवानामादिस्तुपुरुषोत्तमः ।। ६-१५ ।।

मधुसूदनभक्तानां निग्रहो नोपपद्यते ।।
व्याजेनापि कृता यैस्तु द्वादशी पक्षयोर्द्वयोः ।। ६-१६ ।।

तैः कृते अवमाने तु तव नाहं सहायवान् ।।
कृते सहाये तव सूर्यसूनो भवेदनीतिर्मम देहघातिनी ।
विपर्ययो ब्रह्मपदात्सुपुण्यात्कृतेव मार्गे सह विष्णुभक्तैः ।। ६-१७ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे ब्रह्मवाक्यं नाम षष्ठोऽध्यायः ।। ६ ।।