1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२

वसुरुवाच ।।
इत्थं स्तुतस्तदा तेन प्रसन्नो गरुडध्वजः ।।
ददौ तस्मै तु सुभगे सकलं मनसेप्सितम् ।। ५४-१ ।।

यः संपूज्य जगन्नाथं प्रत्यहं स्तौति मानवः ।।
स्तोत्रेणानेन मतिमान्समोक्षं लभते ध्रुवम् ।। ५४-२ ।।

त्रिसंध्यं यो जपेद्विद्वानिमं स्तोत्रवरं शुचिः ।।
धर्मं चार्थं च कामं च मोक्षं च लभते नरः ।। ५४-३ ।।

यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः ।।
स लोकं शाश्वतं विष्णोर्याति निर्द्ध्रूतकल्मषः ।। ५४-४ ।।

धन्यं पापहरं चेदं भुक्तिमुक्तिप्रदं शिवम् ।।
गुह्यं सुदुर्लभं पुण्यं न देयं यस्य कस्य चित् ।। ५४-५ ।।

न नास्तिकाय मूर्खाय न कृतघ्नाय मानिने ।।
न दुष्टमतये दद्यान्नाभक्ताय कदाचन ।। ५४-६ ।।

दातव्यं भक्तियुक्ताय गुणशीलान्विताय च ।।
विष्णुभक्ताय शांताय श्रद्धानुष्ठानशीलिने ।। ५४-७ ।।

इदं समस्ताघविनाशहेतु कारुण्यसंज्ञं सुखमोक्षदं च ।।
अशेषवांछाफलदं वरिष्ठ स्तोत्रं मयोक्तं पुरुषोत्तमस्य ।। ५४-८ ।।

ये तं सुसूक्ष्मं विमलांम्बराभं ध्यायंति नित्यं पुरुषं पुराणम् ।।
ते मुक्तिभाजः प्रविशंति विष्णुं मन्त्रैर्यथाज्यं हुतमध्वराग्नौ ।। ५४-९ ।।

एकः स देवो भवदुःखहंता परः परेषां न ततोऽस्ति चान्यः ।।
स्रष्टा स पाता सकलांतकर्ता विष्णुः समश्चाखिलसारभूतः ।। ५४-१० ।।

किं विद्यया किं सुगुणैश्च तेषां यज्ञैश्च दानैश्च तपोभिरुग्रैः ।।
येषां न भक्तिर्भवतीह कृष्णे जगद्गुरौ मोक्षसुखप्रदे च ।। ५४-११ ।।

लोके स धन्यः स शुचिः स विद्वान्स एव वक्ता स च धर्मशीलः ।।
ज्ञाता स दाता स च सत्यवक्ता यस्यास्ति भक्तिः पुरुषोत्तमाख्ये ।। ५४-१२ ।।

स्तुत्वैवं ब्रह्मतनयः प्रणम्य च सनातनम् ।।
वासुदेवं जगन्नाथं सर्वकामफलप्रदम् ।। ५४-१३ ।।

चिंताविष्टो महीपालः कुशानास्तीर्य भूतले ।।
वस्त्रं च तन्मना भूत्वा सुष्वाप धरणीतले ।। ५४-१४ ।।

कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः ।।
मम चिंताहरो देवः कदासाविति चिंतयन् ।। ५४-१५ ।।

सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्गुरुः ।।
आत्मानं दर्शयामास स्वप्ने तस्मै च चक्रधृक् ।। ५४-१६ ।।

स ददर्श च तं स्वप्नेदेवदेवं जगत्पतिम् ।।
शंखचक्रधरं शांतं गदापद्माग्रपाणिनम् ।। ५४-१७ ।।

शार्ङ्गवाणासियुक्तं च ज्वलत्तेजोग्रमंडलम् ।।
युगांतादित्यवर्णाभं नीलवैडूर्यसन्निभम् ।। ५४-१८ ।।

सुपर्णपृष्ठमासीनं षोडशार्द्धभुजं विभुम् ।।
स चासौ प्राब्रवीद्वीक्ष्य साधु राजन्महामते ।। ५४-१९ ।।

क्रतुनानेन दिव्येन तथा भक्त्या च श्रद्धया ।।
तुष्टोऽस्मि ते महीपाल वृथा किमनुशोचसि ।। ५४-२० ।।

यदत्र प्रतिमा राजन्राजपूज्या सनातनी ।।
यथा तां प्राप्नुया भूप तदुपायं ब्रवीमि ते ।। ५४-२१ ।।

गतायामद्य शर्वर्यां निर्मले भास्करोदये ।।
सागरस्य जलस्यांते नानाद्रुमविभूषिते ।। ५४-२२ ।।

जलं तथैव वेलायां दृश्यते यत्र वै महत् ।।
लव?णस्योदधे राजंस्तरंगैः समभिप्लुतम् ।। ५४-२३ ।।

कूलालंबी महावृक्षः स्थितः स्थलजलेषु च ।।
वेलाभिर्हन्यमानश्च न चासौ कंपते ध्रुवः ।। ५४-२४ ।।

हस्तेन पुर्शुमादाय ऊर्मेरंतस्ततो व्रज ।।
एकाकी विहरन्राजन्यं त्वं पश्यसि पादपम् ।। ५४-२५ ।।

इदं चिह्नं समालोक्य च्छेदयत्वमशंकितः ।।
शात्यमानं तु तं वृक्षं प्रांशुमद्भुतदर्शनम् ।। ५४-२६ ।।

दृष्ट्वा तेनैव संचिंत्य तदा भूपाल दर्शनम् ।।
कुरु तत्प्रतिमां दिव्यां जहिचिंतां विमोहिनीम् ।। ५४-२७ ।।

एवमुक्त्वा महाभागो जगामादर्शनं हरिः ।।
स चापि स्वप्नमालक्ष्य परं विस्मयमागतः ।। ५४-२८ ।।

तां निशां समुदीक्षन्स ततस्तद्गतमानसः ।।
व्याहरन्वैष्णवान्मन्त्रान्सूक्तं चैव तदात्मकम् ।। ५४-२९ ।।

प्रभातायां रजन्यां तु तद्गतोऽनन्यमानसः ।।
स स्नात्वा सागरे सम्यग्यथावद्विधिना ततः ।। ५४-३० ।।

दत्वा दानं तु विप्रेभ्यो ग्रामांश्च नगराणि च ।।
कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ।। ५४-३१ ।।

न रथो न पदातिश्च न गजो न च सारथिः ।।
एकाकी स महावेलां प्रविवेश महीपतिः ।। ५४-३२ ।।

तं ददर्श महावृक्षं तेजस्वंतं महाद्रुमम् ।।
महांतकं महारोहं पुण्यं विफलमेव च ।। ५४-३३ ।।

महोत्सवं महाकायं प्रसुप्तं च जलांतिके ।।
सांद्रमांजिष्ठवर्णाभं नाम जातिविवर्जितम् ।। ५४-३४ ।।

नरनाथस्तथा विष्णोर्द्रुमं दृष्ट्वा मुदान्वितः ।।
पर्शुना शातयामास शितेन च दृढेन च ।। ५४-३५ ।।

द्वैधीभूता मतिस्तत्र बभूवेंद्रसखस्य च ।।
निरीक्षमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ।। ५४-३६ ।।

विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ ।।
आजग्मतुर्महात्मानौ तथा तुल्याग्रजन्मनौ ।। ५४-३७ ।।

ज्वलमानौ सुतेजोभिर्दिव्यस्रग्गंधलेपनौ ।।
अथ तौ तं समासाद्य नृपमिंद्रिसखं तदा ।। ५४-३८ ।।

तावब्रूतां महाराज त्वं किमत्र करिष्यसि ।।
किमयं ते महाबाहो शातितश्च वनस्पतिः ।। ५४-३९ ।।

असहायो महादुर्गे निर्जने गहने वने ।।
महासिंधुतटे चैव शातितो वै महाद्रुमः ।। ५४-४० ।।

तयोः श्रुत्वा वचः सुभ्रु स तु राजा मुदान्वितः ।।
बभाषे वचनान्याभ्यां मृदूनि मधुराणि च ।। ५४-४१ ।।

दृष्ट्वा तौ ब्राह्मणौ तत्र चंद्रसूर्याविवागतौ ।।
नमस्कृत्य जगन्नाथाववाङ्मुखमवस्थितः ।। ५४-४२ ।।

देव देवमनाद्यंतममेयं जगतः पतिम् ।।
आराधितुं वै प्रतिमां करोमीति मतिर्मम ।। ५४-४३ ।।

अहं स देवदेवेन परमेण महात्मना ।।
स्वप्नाते च समुद्दिष्टो भवद्भ्यां श्रावितो मया ।। ५४-४४ ।।

यज्ञस्तद्वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च ।।
प्रहस्य तस्मै विश्वेशस्तुष्टो वचनमब्रवीत् ।। ५४-४५ ।।

साधु साधु महीपाल यदेतन्मन उत्तमम् ।।
संसारसागरे घोरे कंदलीदलसन्निभे ।। ५४-४६ ।।

निःसारे दुःखबहुले कामक्रोधसमाकुले ।।
इंद्रियावर्तकलिले दुस्तरे लोमहर्षणे ।। ५४-४७ ।।

नानाव्याधिशतावर्ते चलबुद्‌बुदसन्निभे ।।
यतस्ते मतिरुत्पन्ना विष्णोराराधनाय वै ।। ५४-४८ ।।

धन्यस्त्वं नृपशार्दूल गुणैः सर्वैरलंकृतः ।।
सप्रजा धरणी धन्या सशैलवनपत्तना ।। ५४-४९ ।।

सपुरग्रामनगरा चतुर्वणैरलंकृता ।।
यत्र त्वं नृपशार्दूल प्रजापालयिता प्रभुः ।। ५४-५० ।।

एह्येहि त्वं महाभाग द्रुमेऽस्मिन्सुखशीतले ।।
आवाभ्यां सह तिष्ठ त्वं कथाभिर्द्धर्मसंश्रितः ।। ५४-५१ ।।

अयं तव सहायार्थमागतः शिल्पिनां वरः ।।
विश्वकर्मसमः साक्षान्निपुणः सर्वकर्मसु ।। ५४-५२ ।।

मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज ।
श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः ।। ५४-५३ ।।

सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ।।
तस्थौ स नृपतिश्रेष्ठो वृक्षच्छायां सुशीतलाम् ।। ५४-५४ ।।

ततस्तस्मै स विश्वात्मा तदाकारां तदाकृतिम् ।।
शिल्पिमुख्याय विधिजे कुरुष्वेत्यभ्यभाषत ।। ५४-५५ ।।

कृष्णरूपं परं शांतं पद्मपत्रायतेक्षणम् ।।
श्रीवत्सकौस्तुभधरं शंखचक्रगदाधरम् ।। ५४-५६ ।।

गौरं गोक्षीरवर्णाभे द्वितीयं स्वस्तिकांकितम् ।।
लांगलास्त्रधरं देवमनंताख्यं महाबलम् ।। ५४-५७ ।।

देवदानवगंधर्वयक्षविद्याधरोरगैः ।।
न विज्ञातो हि तस्यांतस्तेनानंत इति स्मृतः ।। ५४-५८ ।।

भगिनीं वासुदेवस्य रुक्मवर्णां सुशोभनाम् ।।
तृतीयां वै सुभद्रां च सर्वलक्षणलक्षिताम् ।। ५४-५९ ।।

श्रुत्वैतद्वचनं तस्य विश्वकर्मा सुकर्मकृत् ।।
तत्क्षणात्कारयामास प्रतिमाः शुभलक्षणाः ।। ५४-६० ।।

कुण्डलाभ्यां विचित्राभ्यां कर्णाभ्यां सुविराजिताः ।।
चक्रलांगलविन्यासहताभ्यां भानुसंमताः ।। ५४-६१ ।।

प्रथमं शुक्लवर्णानां शारदेंदुसमप्रभम् ।।
सुरक्ताक्षं महाकायं फटाविकटमस्तकम् ।। ५४-६२ ।।

नीलांबरधरं चोग्रं बलमद्भुतकुंडलम् ।।
महाहलधरं दिव्यं महामुसलधारिणम् ।। ५४-६३ ।।

द्वितीयं पुंडरीकाक्षं नीलजीमृतसन्निभम् ।।
अतसीपुष्पसंकाशं पद्मपत्रायतेक्षणम् ।। ५४-६४ ।।

श्रीवत्सवक्षसं भ्राजत्पीतवाससमच्युतम् ।।
चक्रकम्बुकरं दिव्यं सर्वपापहरं हरिम् ।। ५४-६५ ।।

तृतीयां स्वर्णवर्णाभां पद्मपत्रायतेक्षणाम् ।।
विचित्रवस्त्रसंछन्नां हारकेयूरभूषिताम् ।। ५४-६६ ।।

विचित्राभरणोपेतां रत्नमालावलंबिताम् ।।
पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ।। ५४-६७ ।।

स तु राजाद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः ।।
दिव्यवस्त्रयुगाच्छन्ना नानारत्नैरलंकृताः ।। ५४-६८ ।।

सर्वलक्षणसंपन्नाः प्रतिमाः सुमनोहराः ।।
विस्मयं परमं गत्वा इदं वचनमब्रवीत् ।। ५४-६९ ।।

किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ ।।
द्वावप्यद्भुतकर्माणौ देववृत्तौ त्वमानुषौ ।। ५४-७० ।।

देवौ वा मानुषौ वापि यक्षविद्याधरौ वरौ ।।
किंवा ब्रह्महृषीकेशौ वसुरुद्रावुताश्विनौ ।। ५४-७१ ।।

न वेद्मि सत्यवद्भावौ मायरूपेण संस्थितौ ।।
युवां गतोऽस्मि शरणमात्मानं वदतं मम ।। ५४-७२ ।।

द्विज उवाच ।।
नाहं देवो न यक्षो वा न दैत्यो न च देवराट् ।।
न ब्रह्मा न च रुद्रोऽहं विद्धि मां पुरुषोत्तमम् ।। ५४-७३ ।।

आर्तिघ्नं सर्वलोकानामनंतबलपौरुषम् ।।
अर्चनीयो हि भूतानामंतो यस्य न विद्यते ।। ५४-७४ ।।

पठ्यते सर्वशास्त्रेषु वेदांतेषु निगद्यते ।।
यदुक्त ध्यानगम्यं च वासुदेवेति योगिभिः ।। ५४-७५ ।।

अहमेव स्वयं ब्रह्मा अहं विष्णुः शिवो ह्यहम् ।।
इद्रोऽहं देवराजश्च जगत्संयमनो यमः ।। ५४-७६ ।।

पृथिव्यादीनि भूतानि त्रेताग्निर्हुतभुग्यथा ।।
वरुणोऽपांपतिश्चाह धरित्री च महीधराः ।। ५४-७७ ।।

यत्किंचिद्वाङ्मयं लोके जगत्स्थावरजंगमम् ।।
विश्वरूपं च मां विद्धि मत्तोऽन्यन्नास्ति किचन ।। ५४-७८ ।।

प्रीतोऽहं ते नृपश्रेष्ठ वरं वरय सुव्रत ।।
यदिष्टं तत्प्रयच्छामि हृदि यत्ते व्यवस्थितम् ।। ५४-७९ ।।

मद्दर्शनमपुण्यानां स्वप्नांतेऽपि न जायते ।।
त्वं पुनर्द्दढभक्तित्वात्प्रत्यक्षं दृष्टवानसि ।। ५४-८० ।।

श्रुत्वैवं वासुदेवस्य वचनं तस्य मोहिनि ।।
रोमांचिततनुर्भूत्वा इदं स्तोत्रं जगौ नृपः ।। ५४-८१ ।।

राजोवाच ।।
श्रियःकांत नमस्तेऽस्तु श्रीपते पीतवाससे ।।
श्रीदश्रीश श्रीनिवास नमस्ते श्रीनिकेतन ।। ५४-८२ ।।

आद्यं पुरुषमीशानं सर्वेशं सर्वशं सर्वतोमुखम् ।।
निष्कलं परमं देवं प्रणतोऽस्मि सनादनम् ।। ५४-८३ ।।

शब्दातीतं गुणातीतं भावाभावविवर्जितम् ।।
निर्लेपं निर्गुणं सूक्ष्मं सर्वज्ञं सर्वभावनम् ।। ५४-८४ ।।

शंशचक्रधरं देवं गदामुसलधारिणम् ।।
नमस्ये वरदं देवं नीलोत्पलदलच्छविम् ।। ५४-८५ ।।

नागपर्यंकशयनं क्षीरोदार्णववासिनम् ।।
नमस्येऽहं हृषीकेशं सर्वपापहरं हरिम् ।। ५४-८६ ।।

पुनस्त्वां देवदेवेश नमस्ये वरदं विभुम् ।।
सर्वलोकेश्वरं विष्णुं मोक्षकारणमव्ययम् ।। ५४-८७ ।।

एवं स्तुत्वा तु तं देवं प्रणिपत्य कृतांजलिः ।।
उवाच प्रणतो भूत्वा निपत्य वसुधातले ।। ५४-८८ ।।

प्रीतोऽसि यदि मे नाथ वृणोमि वरमुत्तमम् ।।
देवाः सुराः सगंधर्वा यक्षरक्षोमहोरगाः ।। ५४-८९ ।।

सिद्धविद्याधराः साध्याः किन्नरा गुह्यकास्तथा ।।
ऋषयो ये महाभागा नानाशास्त्रविशारदाः ।। ५४-९० ।।

प्रव्रज्यायोगयुक्ताश्च वेदतत्‌त्वानुचिंतकाः ।।
मोक्षमार्गविदो येऽन्ये ध्यांयति परमं पदम् ।। ५४-९१ ।।

निर्मलं निर्गुणं शांतं यत्पश्यंति मनीषिणः ।।
तत्पदं गंतुमिच्छामि प्रसादात्ते सुदुर्लभम् ।। ५४-९२ ।।

श्रीभगवानुवाच ।।
सर्वं भवतु भद्रं ते यथेष्टं सर्वमाप्नुहि ।।
भविष्यति यथाकामं मत्प्रसादान्न संशयः ।। ५४-९३ ।।

दश वर्षसहस्राणि तथा नव शतानि च ।।
अविच्छिन्नं महाराज्यं कुरु त्वं नृपसत्तम ।। ५४-९४ ।।

प्रपद्य परमं दिव्यं दुर्लभं यत्सुरासुरैः ।।
पूर्णं मनोरथं शांतं गुह्यमव्यक्तमव्ययम् ।। ५४-९५ ।।

परात्परतरं सूक्ष्मं निर्लेपं निर्गुण ध्रुवम् ।।
चिंताशोकविनिर्मुक्तं क्रियाकारणवर्जितम् ।। ५४-९६ ।।

तदहं दर्शयिष्यामि विज्ञेयाख्यं परं पदम् ।।
संप्राप्य परमानंदं प्राप्स्यसे परमां गतिम् ।। ५४-९७ ।।

कीर्तिश्च तव राजेंद्र भवत्वत्र महीतले ।।
यावद्धरा नभो यावद्यावच्चंद्रार्कतारकाः ।। ५४-९८ ।।

यावत्समुद्राः सप्तैव यावन्मेर्व्वादिपर्वताः ।।
तिष्ठंति दिवि देवाश्च यावत्सर्वत्र चाव्ययाः ।। ५४-९९ ।।

इंद्रद्युस्मसरो नाम तीर्थँ यज्ञाज्यसंभवम् ।।
यत्र स्नात्वा सकृल्लोकः शक्रलोकमवाप्स्यति ।। ५४-१०० ।।

दापयिष्यति यः पिंडं तटेऽस्मिन्नंबुधेः शुभे ।।
कुसैकविंशमुद्धृत्य शक्रलोकं गमिष्यति ।। ५४-१०१ ।।

पूज्यमानोऽप्सरोभिश्च गधवैर्गीतनिः स्वनैः ।।
विमानेन चरेत्तत्र यावदिंद्राश्चतुर्दशा ।। ५४-१०२ ।।

सरसो दक्षिणे भागे नैर्ऋत्यां तु समाश्रिते ।।
न्यग्रोधोऽस्ति द्रुमस्तत्र तत्समीपे तु मंडपः ।। ५४-१०३ ।।

केतकीवनसंछन्नो नानापादपसंकुलः ।।
आषाढस्य सिते पक्षे पंचम्यां पितृदैवते ।। ५४-१०४ ।।

ऋक्षे नेष्यंति नस्तत्र नीत्वा सप्त दिनानि वै ।।
मंडपे स्थापयिष्यंति सुवेश्याभिः सुशोभनैः ।। ५४-१०५ ।।

क्रीडाविशेषबहुलैर्नृत्यगीतमनोहरैः ।।
चामरैः स्वर्णदंडैश्च व्यजनै रत्नभूषणैः ।। ५४-१०६ ।।

व्यंजयंत्यस्तदास्मभ्यं स्थास्यंति परमांगनाः ।।
ब्रह्मचारी यतिश्चैव स्नातकाश्च द्विजोत्तमाः ।। ५४-१०७ ।।

वानप्रस्था गृहस्थाश्च सिद्धाश्चान्ये च वै द्विजाः ।।
नानावर्णपदैः स्तोत्रैर्ऋग्यजुः सामनिःस्वनैः ।। ५४-१०८ ।।

करिष्यंति स्तुतिं राजन्रामकेशवयोः पुनः ।।
ततः स्तुत्वा च दृष्ट्व च संप्रणम्य च भक्तितः ।। ५४-१०९ ।।

नरो वर्षायुतं दिव्यं श्रीमद्धरिपुरे वसेत् ।।
पूज्यमानोऽप्सरोभिश्च गंधर्वैर्गीतनिःस्वनैः ।। ५४-११० ।।

हरेरनुचरस्तत्र क्रीडते केशवेन वै ।। ५४-१११ ।।

विमानेनार्कवर्णेन रत्नहारेण राजते ।।
सर्वे कामा महाभागे तिष्ठंति भवनोत्तमे ।। ५४-११२ ।।

तपःक्षयादिहागत्य मनुष्यो ब्राह्मणो भवेत् ।।
कोटीधनपतिः श्रीमांश्चतुर्वेदो भवेद्ध्रुवम् ।। ५४-११३ ।।

एवं तस्मै वरं दत्त्वा कृत्वा च समयं हरिः ।।
जगामादर्शनं भद्रे सहितो विश्वकर्मणा ।। ५४-११४ ।।

स तु राजा तदा हृष्टो रोमांचिततनूरुहः ।।
कृतकृत्यमिवात्मानं मेने संदर्शनाद्धरेः ।। ५४-११५ ।।

ततः कृष्णं च रामं च सुभद्रां च वरप्रदाम् ।।
रथैर्विमानसंकाशैर्मणिकांचनचित्रितैः ।। ५४-११६ ।।

संवाह्य तास्ततो राजा जयमंगलनिःस्वनैः ।।
आनया मास मतिमान्सामात्यः सपुरोहितः ।। ५४-११७ ।।

नानावादित्रनिर्घोषैर्नानावेदस्वनैः शुभैः ।।
संस्थाप्य च शुभे देशे पवित्रे सुमनोहरे ।। ५४-११८ ।।

ततः शुभे तिथौ स्वर्क्षे काले च शुभलक्षणे ।।
प्रतिष्ठां कारयामास सुमुहूर्ते द्विजैः सह ।। ५४-११९ ।।

यथोक्तेन विधानेन विधिदृष्टेन कर्मणा ।।
आचार्यानुमतेनैव सर्वं कृत्वा महीपतिः ।। ५४-१२० ।।

आचार्याय तदा दत्त्वा दक्षिणां विधिवत्प्रभुः ।।
ऋत्विग्भ्यः सविधानेन तथान्येभ्यो धनं ददौ ।। ५४-१२१ ।।

कृत्वा प्रतिष्ठां विधिवत्प्रासादे भवनोत्तमे ।।
स्थापयामास तान्सर्वान्विश्वकर्मविनिर्मितान् ।। ५४-१२२ ।।

ततः संपूज्य विधिना नानापुष्पैः सुगंधिभिः ।।
सुवर्णमणिमुक्ताद्यैर्नानावस्त्रैः सुशोभनैः ।। ५४-१२३ ।।

ददौ द्विजेभ्यो विषयान्पुराणि नगराणि च ।।
एवं बहुविधान्दत्त्वा राज्यं कृत्वा यथोचितम् ।। ५४-१२४ ।।

इष्ट्वा च विविधैर्यज्ञैर्दत्त्वा दानान्यनेकशः ।।
कृतकृत्यस्ततो राजा त्यक्तसर्वपरिग्रहः ।।
जगाम परमं स्थानं तद्विष्णोः परमं पदम् ।। ५४-१२५ ।।

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे श्रीपुरुषोत्तममाहात्म्ये चतुष्पंचाशत्तमोऽध्यायाः ।। ५४ ।।