← सूक्तं ८.९ ऋग्वेदः - मण्डल ८
सूक्तं ८.१०
प्रगाथो (घौरः) काण्वः।
सूक्तं ८.११ →
दे. अश्विनौ । १ बृहती, २ मध्येज्योतिः (पिंगलमतेन – शंकुमती), ४ आस्तारपङ्क्तिः, ५-६ प्रगाथः (५ बृहती, ६ सतोबृहती)


यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः ।
यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥१॥
यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् ।
बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥२॥
त्या न्वश्विना हुवे सुदंससा गृभे कृता ।
ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम् ॥३॥
ययोरधि प्र यज्ञा असूरे सन्ति सूरयः ।
ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥४॥
यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू ।
यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम् ॥५॥
यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु ।
यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥६॥

सायणभाष्यम्

‘यत्स्थः' इति षडृचं पञ्चमं सूक्तं कण्वपुत्रस्य प्रगाथस्यार्षमाश्विनम् । आद्या बृहती । द्वितीया मध्येज्योतिस्त्रिष्टुप् ‘यतोऽष्टकस्ततो ज्योतिः' (अनु. ९. ८) इत्युक्तलक्षणसद्भावात् । तृतीयानुष्टुप चतुर्थी आस्तारपङ्क्तिः । ‘अन्त्यौ चेदास्तारपङ्क्तिः ' (अनु. ८. ७) इति हि तल्लक्षणम् । पञ्चमी बृहती षष्ठी सतोबृहती। तथा चानुक्रान्तं यत्स्थः षट् प्रगाथोऽपश्यद्बृहती मध्येज्योतिरनुष्टुबास्तारपङ्क्तिः प्रगाथः' इति । प्रातरनुवाकाश्विने क्रतो बार्हते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्र्यते हि- द्युम्नी वां यत्स्थ इति बार्हतम्' (आश्व. श्रौ. ४. १५) इति ॥


यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः ।

यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥१

यत् । स्थः । दी॒र्घऽप्र॑सद्मनि । यत् । वा॒ । अ॒दः । रो॒च॒ने । दि॒वः ।

यत् । वा॒ । स॒मु॒द्रे । अधि॑ । आऽकृ॑ते । गृ॒हे । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥१

यत् । स्थः । दीर्घऽप्रसद्मनि । यत् । वा । अदः । रोचने । दिवः ।

यत् । वा । समुद्रे । अधि । आऽकृते । गृहे । अतः । आ । यातम् । अश्विना ॥१

हे अश्विनौ "दीर्घप्रसद्मनि । प्रसीदन्ति एषु देवा इति प्रसद्मानो यज्ञगृहाः। दीर्घा आयताः प्रसद्मानो यस्मिन् तस्मिँल्लोके “यत् यदि “स्थः भवथः वर्तेथे । “यद्वा यदि वा "अदः अमुष्मिन् “दिवः द्युलोकस्य संबन्धिनि “रोचने रोचमाने स्थाने भवथः । “यद्वा यदि वा समुद्रे अन्तरिक्षे । समुद्द्रवन्त्यस्मादाप इति समुद्रमन्तरिक्षम् । तस्मिन् । “आकृते निर्मिते “गृहे अधिवसथः । “अतः त्रितयादपि स्थानात् हे अश्विनौ “आ "यातम् आगच्छतम् ॥


यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतं ।

बृह॒स्पतिं॒ विश्वां॑दे॒वाँ अ॒हं हु॑व॒ इंद्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥२

यत् । वा॒ । य॒ज्ञम् । मन॑वे । स॒म्ऽमि॒मि॒क्षथुः॑ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ।

बृह॒स्पति॑म् । विश्वा॑न् । दे॒वान् । अ॒हम् । हु॒वे॒ । इन्द्रा॒विष्णू॒ इति॑ । अ॒श्विनौ॑ । आ॒शु॒ऽहेष॑सा ॥२

यत् । वा । यज्ञम् । मनवे । सम्ऽमिमिक्षथुः । एव । इत् । काण्वस्य । बोधतम् ।

बृहस्पतिम् । विश्वान् । देवान् । अहम् । हुवे । इन्द्राविष्णू इति । अश्विनौ । आशुऽहेषसा ॥२

हे अश्विनौ “यद्वा यथा वा येन वा प्रकारेण "मनवे प्रजापतये यजमानाय "यज्ञं "संमिमिक्षथुः संसिक्तवन्तौ युवां कृतवन्तौ "एवेत् एवमेव “काण्वस्य कण्वगोत्रस्य मम यज्ञं कर्तुं “बोधतम् अवगच्छतम् । अपि च "बृहस्पतिं बृहतां देवानां पतिं देवपुरोहितं “विश्वान् सर्वान् मित्रादीन् “देवान् च “इन्द्राविष्णू च "आशुहेषसा शीघ्राश्वौ । यद्वा । ‘हेषृ शब्दे'। शीघ्रं सर्वत्र शब्द्यमानौ स्तूयमानौ “अश्विनौ च "अहं “हुवे आह्वये ॥


त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता ।

ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्यं॑ ॥३

त्या । नु । अ॒श्विना॑ । हु॒वे॒ । सु॒ऽदंस॑सा । गृ॒भे । कृ॒ता ।

ययोः॑ । अस्ति॑ । प्र । नः॒ । स॒ख्यम् । दे॒वेषु॑ । अधि॑ । आप्य॑म् ॥३

त्या । नु । अश्विना । हुवे । सुऽदंससा । गृभे । कृता ।

ययोः । अस्ति । प्र । नः । सख्यम् । देवेषु । अधि । आप्यम् ॥३

"त्या त्यौ पूर्वोक्तगुणावश्विनौ “नु क्षिप्रम् अहम् “हुवे आह्वयामि । कीदृशौ । “सुदंससा शोभनकर्माणौ “गृभे ग्रहे ग्रहणायास्माभिर्दत्तानां हविषां स्वीकरणायास्मभ्यं धनदानाय वा “कृता कृतौ प्रादुर्भूतौ “देवेषु मध्ये । अधिः सप्तम्यर्थानुवादी । "ययोः अश्विनोः "आप्यम् आप्तव्यं “नः अस्माकं “सख्यं सखित्वं “प्र “अस्ति प्रभवति उत्कर्षेण वर्तते तौ हुव इत्यन्वयः ।।


ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे संति॑ सू॒रयः॑ ।

ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥४

ययोः॑ । अधि॑ । प्र । य॒ज्ञाः । अ॒सू॒रे । सन्ति॑ । सू॒रयः॑ ।

ता । य॒ज्ञस्य॑ । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसा । स्व॒धाभिः॑ । या । पिब॑तः । सो॒म्यम् । मधु॑ ॥४

ययोः । अधि । प्र । यज्ञाः । असूरे । सन्ति । सूरयः ।

ता । यज्ञस्य । अध्वरस्य । प्रऽचेतसा । स्वधाभिः । या । पिबतः । सोम्यम् । मधु ॥४

"ययोः अश्विनोः “अधि उपरि "यज्ञाः ज्योतिष्टोमादयः सर्वे यागाः “प्र “सन्ति प्रभवन्ति । छिन्नस्य यज्ञशिरसोऽश्विभ्यां संधानात् । तथा च यज्ञस्य शिरोऽच्छिद्यत' इत्युपक्रम्य तैत्तिरीयकं -- ’तावेतद्यज्ञशिरः प्रत्यधत्तां यदाश्विनो गृह्यते यज्ञस्य निष्कृत्यै ' ( तै. सं. ६. ४. ९. १ ) इति । “असूरे स्तोतृरहितेऽपि देशे ययोश्च “सूरयः स्तोतारः सन्ति तावश्विनौ “अध्वरस्य हिंसाप्रत्यवायरहितस्य “यज्ञस्य ज्योतिष्टोमादेः “प्रचेतसा प्रकृष्टं ज्ञातारौ “स्वधाभिः बलहेतुभिः स्तुतिभिराह्वयामीति शेषः । “या यावश्विनौ “सोम्यं सोममयं “मधु मधुरं सोमरसं “पिबतः ।।


यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू ।

यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तं ॥५

यत् । अ॒द्य । अ॒श्वि॒नौ॒ । अपा॑क् । यत् । प्राक् । स्थः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

यत् । द्रु॒ह्यवि॑ । अन॑वि । तु॒र्वशे॑ । यदौ॑ । हु॒वे । वा॒म् । अथ॑ । मा॒ । आ । ग॒त॒म् ॥५

यत् । अद्य । अश्विनौ । अपाक् । यत् । प्राक् । स्थः । वाजिनीवसू इति वाजिनीऽवसू ।

यत् । द्रुह्यवि । अनवि । तुर्वशे । यदौ । हुवे । वाम् । अथ । मा । आ । गतम् ॥५

हे “अश्विनौ “अद्य इदानीं “यत् यदि “अपाक् प्रतीच्यां दिशि “स्थः भवथः वर्तेथे । हे “वाजिनीवसू अन्नवद्धनौ “यत् यदि “प्राक् प्राच्यां दिशि स्थः भवथः। “यत् यदि वा द्रुह्युप्रभृतिषु चतुर्षु स्तोतृषु संनिहितौ भवथः । एवं सर्वत्र संनिहितौ “वां युवां “हुवे अहमाह्वयामि । “अथ अनन्तरमेव “मा माम् “आ “गतम् आगच्छतम् ॥


यदं॒तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ ।

यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥६

यत् । अ॒न्तरि॑क्षे । पत॑थः । पु॒रु॒ऽभु॒जा॒ । यत् । वा॒ । इ॒मे इति॑ । रोद॑सी॒ इति॑ । अनु॑ ।

यत् । वा॒ । स्व॒धाभिः॑ । अ॒धि॒ऽतिष्ठ॑थः । रथ॑म् । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥६

यत् । अन्तरिक्षे । पतथः । पुरुऽभुजा । यत् । वा । इमे इति । रोदसी इति । अनु ।

यत् । वा । स्वधाभिः । अधिऽतिष्ठथः । रथम् । अतः । आ । यातम् । अश्विना ॥६

हे पुरुभुजा बहूनां पालयितारौ बहुलहविषो भोक्तारौ वा "यत् यदि “अन्तरिक्षे “पतथः गच्छथः । “यद्वा यदि वा “इमे “रोदसी द्यावापृथिव्यौ अनुलक्ष्य गच्छथः । “यद्वा यदि वा “स्वधाभिः आत्मीयैस्तेजोभिर्बलैर्वा सार्धं “रथम् “अधितिष्ठथः रथे उपविशथः। ‘अधिशीङ्स्थासाम्' इत्याधारस्य कर्मसंज्ञा । “अतः सर्वस्मात् स्थानात् हे अश्विनौ “आ "यातम् आगच्छतम् ॥ ॥३४॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१०&oldid=213817" इत्यस्माद् प्रतिप्राप्तम्