← सूक्तं ८.११ ऋग्वेदः - मण्डल ८
सूक्तं ८.१२
पर्वतः काण्वः।
सूक्तं ८.१३ →
दे. इन्द्रः । उष्णिक्, ३३ शंकुमती (पिंगलमतेन )


य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
येना हंसि न्यत्रिणं तमीमहे ॥१॥
येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
येना समुद्रमाविथा तमीमहे ॥२॥
येन सिन्धुं महीरपो रथाँ इव प्रचोदयः ।
पन्थामृतस्य यातवे तमीमहे ॥३॥
इमं स्तोममभिष्टये घृतं न पूतमद्रिवः ।
येना नु सद्य ओजसा ववक्षिथ ॥४॥
इमं जुषस्व गिर्वणः समुद्र इव पिन्वते ।
इन्द्र विश्वाभिरूतिभिर्ववक्षिथ ॥५॥
यो नो देवः परावतः सखित्वनाय मामहे ।
दिवो न वृष्टिं प्रथयन्ववक्षिथ ॥६॥
ववक्षुरस्य केतवो उत वज्रो गभस्त्योः ।
यत्सूर्यो न रोदसी अवर्धयत् ॥७॥
यदि प्रवृद्ध सत्पते सहस्रं महिषाँ अघः ।
आदित्त इन्द्रियं महि प्र वावृधे ॥८॥
इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति ।
अग्निर्वनेव सासहिः प्र वावृधे ॥९॥
इयं त ऋत्वियावती धीतिरेति नवीयसी ।
सपर्यन्ती पुरुप्रिया मिमीत इत् ॥१०॥
गर्भो यज्ञस्य देवयुः क्रतुं पुनीत आनुषक् ।
स्तोमैरिन्द्रस्य वावृधे मिमीत इत् ॥११॥
सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये ।
प्राची वाशीव सुन्वते मिमीत इत् ॥१२॥
यं विप्रा उक्थवाहसोऽभिप्रमन्दुरायवः ।
घृतं न पिप्य आसन्यृतस्य यत् ॥१३॥
उत स्वराजे अदिति स्तोममिन्द्राय जीजनत् ।
पुरुप्रशस्तमूतय ऋतस्य यत् ॥१४॥
अभि वह्नय ऊतयेऽनूषत प्रशस्तये ।
न देव विव्रता हरी ऋतस्य यत् ॥१५॥
यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥१६॥
यद्वा शक्र परावति समुद्रे अधि मन्दसे ।
अस्माकमित्सुते रणा समिन्दुभिः ॥१७॥
यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।
उक्थे वा यस्य रण्यसि समिन्दुभिः ॥१८॥
देवंदेवं वोऽवस इन्द्रमिन्द्रं गृणीषणि ।
अधा यज्ञाय तुर्वणे व्यानशुः ॥१९॥
यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम् ।
होत्राभिरिन्द्रं वावृधुर्व्यानशुः ॥२०॥
महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।
विश्वा वसूनि दाशुषे व्यानशुः ॥२१॥
इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः ।
इन्द्रं वाणीरनूषता समोजसे ॥२२॥
महान्तं महिना वयं स्तोमेभिर्हवनश्रुतम् ।
अर्कैरभि प्र णोनुमः समोजसे ॥२३॥
न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् ।
अमादिदस्य तित्विषे समोजसः ॥२४॥
यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः ।
आदित्ते हर्यता हरी ववक्षतुः ॥२५॥
यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः ।
आदित्ते हर्यता हरी ववक्षतुः ॥२६॥
यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे ।
आदित्ते हर्यता हरी ववक्षतुः ॥२७॥
यदा ते हर्यता हरी वावृधाते दिवेदिवे ।
आदित्ते विश्वा भुवनानि येमिरे ॥२८॥
यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे ।
आदित्ते विश्वा भुवनानि येमिरे ॥२९॥
यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः ।
आदित्ते विश्वा भुवनानि येमिरे ॥३०॥
इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः ।
जामिं पदेव पिप्रतीं प्राध्वरे ॥३१॥
यदस्य धामनि प्रिये समीचीनासो अस्वरन् ।
नाभा यज्ञस्य दोहना प्राध्वरे ॥३२॥
सुवीर्यं स्वश्व्यं सुगव्यमिन्द्र दद्धि नः ।
होतेव पूर्वचित्तये प्राध्वरे ॥३३॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

इत्थं पञ्चमाष्टकं व्याख्यायेदानीमृषिच्छन्दोदेवताविनियोगप्रदर्शनपुरःसरं षष्ठस्य प्रथमोऽध्यायो व्याख्यातुमारभ्यते । अष्टममण्डलस्य द्वितीयेऽनुवाके षट् सूक्तानि जातानि । “य इन्द्र' इति त्रयस्त्रिंशदृचं सप्तमं सूक्तं कृण्वगोत्रस्य पर्वताख्यस्यार्षमौष्णिहमैन्द्रम् । तथा चानुक्रान्तं- य इन्द्र त्रयस्त्रिंशत्पर्वत औष्णिहं तु' इति । महाव्रते निष्केवल्य औष्णिहतृचाशीताविदमादिके द्वे सूक्ते । तथैव पञ्चमारण्यके सूत्र्यते –' औष्णिही तृचाशीतिर्य इन्द्र सोमपातम इति सूक्ते ' (ऐ. आ. ५. २. ५) इति । दशमेऽहनि निष्केवल्य आदितः पडृचः शंसनीयाः । सूत्र्यते हि -- य इन्द्र सोमपातम इति षळुष्णिहः' (आश्व. श्रौ. ८. १२) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्रह्मशस्त्र आद्यस्तृचो वैकल्पिकोऽनुरूपः । सूत्रितं च -- य इन्द्र सोमपातम एन्द्र नो गधि ' ( आश्व. श्रौ. ७. ८) इति । तृतीये पर्यायेऽच्छावाकशस्त्रेऽप्ययमेव तृचोऽनुरूपः । सूत्रितं च– इन्द्रः सुतेषु सोमेषु य इन्द्र सोमपातमः' (आश्व. श्रौ. ६. ४) इति ॥


य इ॑न्द्र सोम॒पात॑मो॒ मद॑ः शविष्ठ॒ चेत॑ति ।

येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥१

यः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति ।

येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥१

यः । इन्द्र । सोमऽपातमः । मदः । शविष्ठ । चेतति ।

येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥१

हे “इन्द्र “यः त्वं “सोमपातमः अतिशयेन सोमस्य पाता । हे “शविष्ठ बलवत्तम । शव इति बलनाम । तस्माद्विनन्तादातिशायनिक इष्ठन् । ' विन्मतोलुक् ' । टिलोपः। हे ईदृशेन्द्र तस्य तव सोमपानजनितो यः “मदः “चेतति सम्यग्जानाति वृत्रवधादीनि कार्याणि कर्तुम् । य इत्यस्य चेततीत्यनेनापि संबन्धात् यद्वृत्तान्नित्यम् ' इति तिङ् न निहन्यते । अथवैतदेवं वाक्यम् । हे बलवत्तमेन्द्र सोमपातमः सोमस्य पातृतमो यस्त्वं मदः सोमैर्मादयितव्यस्तर्पणीयः संश्चेतति । पुरुषव्यत्ययः । चेतसि सम्यग्जानासि ।' मदोऽनुपसर्गे ' इति मदेः कर्मण्यप् । “येन सोमपानजनितेन मदेन “अत्रिणम् अत्तारं राक्षसादिकं “नि "हंसि निहिनस्सि निकृष्टां हिंसां प्रापयसि “तं मदं तादृङ्मदोपेतं त्वां वा “ईमहे । याञ्चाकर्मायम् । याचामहे । यद्वा । ई गतौ । देवादिकः । छान्दसो विकरणस्य लुक् । ईयामहे उपगच्छामः । स्तुतिभिः संभजामह इत्यर्थः ॥


येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम् ।

येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥२

यः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति ।

येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥२

यः । इन्द्र । सोमऽपातमः । मदः । शविष्ठ । चेतति ।

येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥२

हे इन्द्र “येन सोमपानजनितेन मदेन “दशग्वम् । ये दशभिर्मासैः सत्त्रासनं परिसमाप्य निरगमन् ते दशग्वा अङ्गिरसः। तेषामन्यतमम् “अधिगुम् अधृतगमनमनिवारितगतिमेतत्संज्ञं चर्षिं “वेपयन्तं तमांसि वर्जयन्तं “स्वर्णरं सर्वस्य नेतारं सूर्यं च "आविथ वृत्रादेर्दस्योरपनयनेन ररक्षिथ । "येन च मदेन “समुद्रम् उदधिमन्तरिक्षं वा आविथ ररक्षिथ। "तं त्वदीयं मदं तद्वन्तं त्वां वा "ईमहे थाचामहे । मदे हि सति हृष्टः सन्निन्द्रो बहु धनं प्रयच्छति । अतस्तत्कारणस्य मदस्य याञ्चोपपन्ना ॥


येन॒ सिन्धुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दय॑ः ।

पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥३

येन॑ । सिन्धु॑म् । म॒हीः । अ॒पः । रथा॑न्ऽइव । प्र॒ऽचो॒दयः॑ ।

पन्था॑म् । ऋ॒तस्य॑ । यात॑वे । तम् । ई॒म॒हे॒ ॥३

येन । सिन्धुम् । महीः । अपः । रथान्ऽइव । प्रऽचोदयः ।

पन्थाम् । ऋतस्य । यातवे । तम् । ईमहे ॥३

हे इन्द्र “महीः महतीः “अपः वृष्ट्युदकानि “सिन्धुं स्यन्दनशीलां नदीं समुद्रं वा प्रति “येन सोमपानजन्येन मदेन “प्रचोदयः प्रेरयसि । तत्र दृष्टान्तः । “रथानिव । यथा रथिनो रथान् स्वाभिलषितदेशगमनाय प्रेरयन्ति तद्वत् । “ऋतस्य यज्ञस्य “पन्थां पन्थानं मार्गं "यातवे यातुं प्राप्तुं “तं मदम् “ईमहे याचामहे ॥


इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः ।

येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥४

इ॒मम् । स्तोम॑म् । अ॒भिष्ट॑ये । घृ॒तम् । न । पू॒तम् । अ॒द्रि॒ऽवः॒ ।

येन॑ । नु । स॒द्यः । ओज॑सा । व॒वक्षि॑थ ॥४

इमम् । स्तोमम् । अभिष्टये । घृतम् । न । पूतम् । अद्रिऽवः ।

येन । नु । सद्यः । ओजसा । ववक्षिथ ॥४

हे “अद्रिवः वज्रवन्निन्द्र “घृतं “न घृतमिव मन्त्रपूतमाज्यमिव “पूतं शुद्धम् “इमम् अस्मदीयं “स्तोमं स्तोत्रं बुध्यस्वेति शेषः । किमर्थम् । “अभिष्टये अभिप्राप्त्यै । इष्टस्य धनादेरस्माकं लाभायेत्यर्थः । “येन स्तोत्रेण स्तूयमानः सन् “ओजसा आत्मीयेन बलेन “सद्यः तदानीमेव स्तुतिसमय एव “नु क्षिप्रं “ववक्षिथ अस्मान् वहसि अभिलषितं प्रापयसि इमं स्तोममित्यन्वयः ॥


इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते ।

इन्द्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ ॥५

इ॒मम् । जु॒ष॒स्व॒ । गि॒र्व॒णः॒ । स॒मु॒द्रःऽइ॑व । पि॒न्व॒ते॒ ।

इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । व॒वक्षि॑थ ॥५

इमम् । जुषस्व । गिर्वणः । समुद्रःऽइव । पिन्वते ।

इन्द्र । विश्वाभिः । ऊतिऽभिः । ववक्षिथ ॥५

हे “गिर्वणः गिरां स्तुतीनां संभक्तः यद्वा स्तुतिभिः संभजनीयेन्द्र “इमं स्तोमं मया क्रियमाणं “जुषस्व सेवस्व । स च स्तोमः “समुद्रइव समुद्रो यथा चन्द्रोदयं प्राप्य “पिन्वते वर्धते। अभिधेयस्येन्द्रगुणगणस्याधिक्येन तत्प्रतिपादिका स्तुतिरपि विस्तृता भवतीत्यर्थः ॥ पूर्वस्यामृचि ववक्षिथेत्यनेन युक्तो येनेति शब्दोऽत्रापि सामर्थ्यात्तेन संबध्यते । अत एवास्य ‘तिङ्ङतिङः' इति निघाताभावः ।। हे “इन्द्र येन स्तोमेन हेतुना “विश्वाभिः व्याप्ताभिः “ऊतिभिः रक्षाभिः “ववक्षिथ वहसि श्रेयांस्यस्मान् प्रापयसि ॥ वहेः सनन्ताल्लिटि ‘ °अमन्त्रे ' इति निषेधादामभावे थलि लिटि रूपमेतत् ॥ ॥ १ ॥


यो नो॑ दे॒वः प॑रा॒वत॑ः सखित्व॒नाय॑ माम॒हे ।

दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥६

यः । नः॒ । दे॒वः । प॒रा॒ऽवतः॑ । स॒खि॒ऽत्व॒नाय॑ । म॒म॒हे ।

दि॒वः । न । वृ॒ष्टिम् । प्र॒थय॑न् । व॒वक्षि॑थ ॥६

यः । नः । देवः । पराऽवतः । सखिऽत्वनाय । ममहे ।

दिवः । न । वृष्टिम् । प्रथयन् । ववक्षिथ ॥६

“यः "देवः दानादिगुणयुक्त इन्द्रः “परावतः परावताद्दूरात् द्युलोकादागत्य “नः अस्माकं “सखित्वनाय सखित्वाय “मामहे धनानि प्रददौ । मंहतेर्दानकर्मण एतद्रूपम् । यद्वा । अस्माभिः पूज्यते । ‘मह पूजायाम् ' । अस्माच्छान्दसः कर्मणि लिट् । उत्तरार्धर्चः प्रत्यक्षकृतः । हे इन्द्र “दिवो “न “वृष्टिं दिवः सकाशाद्वृष्टिमिव “प्रथयन् अस्मदीयानि धनानि विस्तारयन् यस्त्वं “ववक्षिथ अस्मान् वोढुमिच्छसि तादृशं त्वां स्तौमीति शेषः ।।


व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः ।

यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥७

व॒व॒क्षुः । अ॒स्य॒ । के॒तवः॑ । उ॒त । वज्रः॑ । गभ॑स्त्योः ।

यत् । सूर्यः॑ । न । रोद॑सी॒ इति॑ । अव॑र्धयत् ॥७

ववक्षुः । अस्य । केतवः । उत । वज्रः । गभस्त्योः ।

यत् । सूर्यः । न । रोदसी इति । अवर्धयत् ॥७

“अस्य इन्द्रस्य “केतवः प्रज्ञानान्यस्मत्स्तुतिविषयाणि । यद्वा । रथे उत्क्षिप्ताः पताकाः केतवः । “ववक्षुः अवहन् । अस्माञ्छ्रेयांसि प्रापयन् । “उत अपि च "गभस्त्योः । बाहुनामैतत् । इन्द्रस्य हस्तयोरवस्थितः “वज्रः च अवहत् । “यत् यदायमिन्द्रः “सूर्यो “न सर्वस्य प्रेरक आदित्य इव “रोदसी द्यावापृथिव्यौ वृष्ट्यादिप्रदानेन “अवर्धयत् तदानीमित्यर्थः ॥


यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघ॑ः ।

आदित्त॑ इन्द्रि॒यं महि॒ प्र वा॑वृधे ॥८

यदि॑ । प्र॒ऽवृ॒द्ध॒ । स॒त्ऽप॒ते॒ । स॒हस्र॑म् । म॒हि॒षान् । अघः॑ ।

आत् । इत् । ते॒ । इ॒न्द्रि॒यम् । महि॑ । प्र । व॒वृ॒धे॒ ॥८

यदि । प्रऽवृद्ध । सत्ऽपते । सहस्रम् । महिषान् । अघः ।

आत् । इत् । ते । इन्द्रियम् । महि । प्र । ववृधे ॥८

हे “प्रवृद्ध प्रकर्षेण महन् हे “सत्पते सतामनुष्ठातॄणां पालयितरिन्द्र “सहस्रं सहस्रसंख्याकान् “महिषान् । महन्नामैतत् । महतोऽसुरान् वृत्रादीन् “यदि यदा “अघः अवधीः । हन्तेश्छान्दसमेतद्रूपम् । यद्वा ।' घस्लृ अदने ' । लुङि सिपि ' मन्त्रे घस ' इति च्लेर्लुक् । “आदित् अनन्तरमेव हे इन्द्र “ते तव “इन्द्रियं वीर्यं “महि महद्बहुलं सत् “प्र “वावृधे प्रकर्षेण वर्धते ।।


इन्द्र॒ः सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति ।

अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥९

इन्द्रः॑ । सूर्य॑स्य । र॒श्मिऽभिः॑ । नि । अ॒र्श॒सा॒नम् । ओ॒ष॒ति॒ ।

अ॒ग्निः । वना॑ऽइव । स॒स॒हिः । प्र । व॒वृ॒धे॒ ॥९

इन्द्रः । सूर्यस्य । रश्मिऽभिः । नि । अर्शसानम् । ओषति ।

अग्निः । वनाऽइव । ससहिः । प्र । ववृधे ॥९

अयम् “इन्द्रः “सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य “रश्मिभिः किरणैः करणभूतैः “अर्शसानम् ॥ ‘ अर्त्तेर्गुणः शुद् च' (उ. सू. २. २४५) इति ‘ऋ गतौ ' इत्यस्मादसानच्प्रत्ययः शुडागमश्च । अत्र केवलोऽप्यर्तिराङ्पूर्वार्थो द्रष्टव्यः । आङ्पूर्वश्च बाधने वर्तते । यथा “आर्तिमार्तोः ' (श. बा. १३. १. २. ४ ) इति ॥ अर्शसानं बाधमानं सन्देहादिकमसुरं “नि “ओषति नितरां दहति । ‘ उष दाहे'। तत्र दृष्टान्तः । “अग्निर्वनेव । यथा वनारण्यानि दावानलो भस्मसात् करोति तद्वत् । एवं “सासहिः शत्रूणामभिभवनशील इन्द्रः “प्र “वावृधे प्रकर्षेण वर्धते ॥


इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी ।

स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥१०

इ॒यम् । ते॒ । ऋ॒त्विय॑ऽवती । धी॒तिः । ए॒ति॒ । नवी॑यसी ।

स॒प॒र्यन्ती॑ । पु॒रु॒ऽप्रि॒या । मिमी॑ते । इत् ॥१०

इयम् । ते । ऋत्वियऽवती । धीतिः । एति । नवीयसी ।

सपर्यन्ती । पुरुऽप्रिया । मिमीते । इत् ॥१०

हे इन्द्र “ते त्वाम् “इयं पुरोवर्तिनी मया क्रियमाणा “धीतिः स्तुतिः “एति गच्छति । कीदृशी । “ऋत्वियावती । ऋतौ वसन्तादिकालेऽनुष्ठेयं यज्ञकर्म ऋत्वियम् । तद्वती "नवीयसी अतिशयेनाभिनवा स्तुतिः । “सपर्यन्ती पूजयन्ती “पुरुप्रिया पुरु बहुलं प्रीणयित्री सती “मिमीत “इत् इन्द्रगतान् गुणान् परिच्छिनत्त्येव । माहात्म्यं प्रख्यापयत्येव सेयमित्यन्वयः । अनुमीयमानेन वच्छब्देन च योगान्मिमीत इत्यस्य निघाताभावः । यद्वा। सपर्यन्ती पुरुप्रियेतीदमप्येतीत्यनेन संबन्धनीयम् । अतः पूर्वपदस्य भिन्नवाक्यस्थत्वात् ‘ समानवाक्ये युष्मदस्मदादेशा वक्तव्याः' इति वचनात्तदपेक्षया निघाताभावे सति ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ॥ २ ॥


गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् ।

स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी॑त॒ इत् ॥११

गर्भः॑ । य॒ज्ञस्य॑ । दे॒व॒ऽयुः । क्रतु॑म् । पु॒नी॒ते॒ । आ॒नु॒षक् ।

स्तोमैः॑ । इन्द्र॑स्य । व॒वृ॒धे॒ । मिमी॑ते । इत् ॥११

गर्भः । यज्ञस्य । देवऽयुः । क्रतुम् । पुनीते । आनुषक् ।

स्तोमैः । इन्द्रस्य । ववृधे । मिमीते । इत् ॥११

“यज्ञस्य यष्टव्यस्येन्द्रस्य "गर्भः गरिता स्तोता। 'गॄ शब्दे'। 'अर्तिगॄभ्यां भन्' । यद्वा । यजेर्भाव एव नङ्प्रत्ययः । यागस्य गर्भो ग्रहीतानुष्ठाता “देवयुः देवं दानादिगुणयुक्तमिन्द्रमात्मन इच्छन् "आनुषक् अनुषक्तमानुपूर्व्येण संततं यथा भवति तथा “क्रतुं प्रज्ञापकं सोमं “पुनीते दशापवित्रेण शोधयति । इन्द्रपानार्थमिति शेषः । यद्वा । यज्ञस्य गर्भो दीक्षितः । पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति ' (ऐ. ब्रा. १. ३) इत्यादि ब्राह्मणम् । स देवकामः क्रतुं ज्योतिष्टोमादिकमानुषक् । आनुपूर्व्यनामैतत् । यदाह यास्कः- ‘ आनुषगति नामानुपूर्व्यस्य' (निरु. ६. १४) इति । स स्तोता “इन्द्रस्य । कर्मणि षष्ठी । इन्द्रविषयैः “स्तोमैः स्तोत्रैः “ववृधे वर्धते । यद्वा । वृधिना प्रयोज्यव्यापारवाचिना प्रयोजकव्यापारो लक्ष्यते । स्तोमैः स्तोत्रैस्तमिन्द्रं वर्धयति । स च स्तोमैः “मिमीत “इत् इन्द्रस्य गुणजातं परिच्छिनत्त्येव । अनुगतार्थो भवतीत्यर्थः ॥


स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्र॒ः सोम॑स्य पी॒तये॑ ।

प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥१२

स॒निः । मि॒त्रस्य॑ । प॒प्र॒थे॒ । इन्द्रः॑ । सोम॑स्य । पी॒तये॑ ।

प्राची॑ । वाशी॑ऽइव । सु॒न्व॒ते । मिमी॑ते । इत् ॥१२

सनिः । मित्रस्य । पप्रथे । इन्द्रः । सोमस्य । पीतये ।

प्राची । वाशीऽइव । सुन्वते । मिमीते । इत् ॥१२

“मित्रस्य मित्रभूतस्य स्तोतुः “सनिः धनस्य दाता “इन्द्रः “सोमस्य “पीतये पानाय “पप्रथे प्रथितो विस्तीर्णशरीरो बभूव । यथा पीतो बहुलः सोमः उदरेऽन्तर्भवति तथा प्रवृद्धशरीरो बभूवेत्यर्थः । तत्र प्रथमे दृष्टान्तः । “प्राची प्राञ्चन्ती प्रकर्षेण स्तुत्यगुणगणं प्राप्नुवती “वाशीव । वाङ्नामैतत् । स्तुतिरूपा वाक् “सुन्वते । ‘षष्ठ्यर्थे चतुर्थी वक्तव्या' इति चतुर्थी । सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य संबन्धिनी यथा स्तुत्यगुणबाहुल्येन विस्तीर्णा भवति तथेन्द्रः पप्रथ इत्यर्थः । प्रथिता च सा “मिमीत “इत् इन्द्रमाहात्म्यं यथावत् परिच्छिनत्त्येव ॥


यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यव॑ः ।

घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥१३

यम् । विप्राः॑ । उ॒क्थऽवा॑हसः । अ॒भि॒ऽप्र॒म॒न्दुः । आ॒यवः॑ ।

घृ॒तम् । न । पि॒प्ये॒ । आ॒सनि॑ । ऋ॒तस्य॑ । यत् ॥१३

यम् । विप्राः । उक्थऽवाहसः । अभिऽप्रमन्दुः । आयवः ।

घृतम् । न । पिप्ये । आसनि । ऋतस्य । यत् ॥१३

“विप्राः मेधाविनः “उक्थवाहसः उक्थानां शस्त्राणां वोढारः प्रापयितारः “आयवः मनुष्याः “यम् इन्द्रम् “अभिप्रमन्दुः अभि प्रकर्षेण मादयन्ति ।। मदेर्व्यत्ययेन परस्मैपदम् । ‘ द्विर्वचनप्रकरणे छन्दसि वा ' ( का. ६. १. ८. १) इति वचनात् द्विर्वचनाभावः ।। तस्येन्द्रस्य “आसनि आस्ये । ‘ पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः । “घृतं “न घृतमिव शुद्धं “पिप्ये सेचनेन वर्धये । प्यायतेश्छान्दसो लिट् । लिड्यङोश्च' इति पीभावः । किं तत् । हविः। “ऋतस्य यज्ञस्य संबन्धि “यत् सोमलक्षणं हविरस्ति तदित्यर्थः ।।


उ॒त स्व॒राजे॒ अदि॑ति॒ः स्तोम॒मिन्द्रा॑य जीजनत् ।

पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥१४

उ॒त । स्व॒ऽराजे॑ । अदि॑तिः । स्तोम॑म् । इन्द्रा॑य । जी॒ज॒न॒त् ।

पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ । ऋ॒तस्य॑ । यत् ॥१४

उत । स्वऽराजे । अदितिः । स्तोमम् । इन्द्राय । जीजनत् ।

पुरुऽप्रशस्तम् । ऊतये । ऋतस्य । यत् ॥१४

“उत अपि च "अदितिः अदीना देवमाता अखण्डनीयस्तोता वा “स्वराजे स्वयमेव राजमानाय “इन्द्राय पुरुप्रशस्तं बहुलमुत्कृष्टं यद्वा पुरुभिर्बहुभिः प्रशंसितव्यं “स्तोमं स्तोत्रं “जीजनत् अजीजनत् अजनयत् । किमर्थम् । “ऊतये रक्षणार्थम् । “यत् स्तोत्रम् “ऋतस्य यज्ञस्य सत्यस्य वा संबन्धि भवति तं स्तोममित्यन्वयः ॥


अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये ।

न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥१५

अ॒भि । वह्न॑यः । ऊ॒तये॑ । अनू॑षत । प्रऽश॑स्तये ।

न । दे॒व॒ । विऽव्र॑ता । हरी॒ इति॑ । ऋ॒तस्य॑ । यत् ॥१५

अभि । वह्नयः । ऊतये । अनूषत । प्रऽशस्तये ।

न । देव । विऽव्रता । हरी इति । ऋतस्य । यत् ॥१५

“वह्नयः वोढार ऋत्विजः “ऊतये रक्षणार्थं “प्रशस्तये प्रशस्त्यर्थं च "अभि “अनूषत इन्द्रमम्यष्टुवन् । 'नू स्तुतौ ' । कुटादिः । हे “देव दानादिगुणयुक्तेन्द्र । “न इति संप्रत्यर्थे । संप्रति “विव्रता विविधकर्माणौ “हरी त्वदीयावश्वौ “ऋतस्य यज्ञस्य सत्यस्य वा संबन्धि “यत् स्तोत्रं हविर्वा विद्यते तदभिलक्ष्य त्वां वहत इति शेषः । ॥ ३ ॥


यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये ।

यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ॥१६

यत् । सोम॑म् । इ॒न्द्र॒ । विष्ण॑वि । यत् । वा॒ । घ॒ । त्रि॒ते । आ॒प्त्ये ।

यत् । वा॒ । म॒रुत्ऽसु॑ । मन्द॑से । सम् । इन्दु॑ऽभिः ॥१६

यत् । सोमम् । इन्द्र । विष्णवि । यत् । वा । घ । त्रिते । आप्त्ये ।

यत् । वा । मरुत्ऽसु । मन्दसे । सम् । इन्दुऽभिः ॥१६

हे “इन्द्र “विष्णवि विष्णौ पानार्थमागते सत्यन्यदीये यागे “सोमं “यत् यदि तेन विष्णुना सार्धं पिबसि । “यद्वा यदि च “आप्त्ये अपां पुत्रे “त्रिते एतत्संज्ञे राजर्षौ यजमाने सोमं पिबसि । “घ इति पूरणः । “यद्वा यदि च “मरुत्सु च सोमपानायागतेष्वन्यदीये यज्ञे “मन्दसे माद्यसि । तथाप्यस्मदीयैरेव "इन्दुभिः सोम “सं सम्यक् माद्य ।।


यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से ।

अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ॥१७

यत् । वा॒ । श॒क्र॒ । प॒रा॒ऽवति॑ । स॒मु॒द्रे । अधि॑ । मन्द॑से ।

अ॒स्माक॑म् । इत् । सु॒ते । र॒ण॒ । सम् । इन्दु॑ऽभिः ॥१७

यत् । वा । शक्र । पराऽवति । समुद्रे । अधि । मन्दसे ।

अस्माकम् । इत् । सुते । रण । सम् । इन्दुऽभिः ॥१७

हे “शक्र शक्तेन्द्र “परावति परागते दूरदेशे “समुद्रे समुन्दनशीले सोमे । “अधि सप्तम्यर्थानुवादी । “यद्वा यदि वा “मन्दसे माद्यसि तथापि “अस्माकमित् अस्माकमेव सोमे अभिषुते सति “इन्दुभिः सोमरसैः “सं “रण सम्यग्रमस्व ।।


यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते ।

उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥१८

यत् । वा॒ । असि॑ । सु॒न्व॒तः । वृ॒धः । यज॑मानस्य । स॒त्ऽप॒ते॒ ।

उ॒क्थे । वा॒ । यस्य॑ । रण्य॑सि । सम् । इन्दु॑ऽभिः ॥१८

यत् । वा । असि । सुन्वतः । वृधः । यजमानस्य । सत्ऽपते ।

उक्थे । वा । यस्य । रण्यसि । सम् । इन्दुऽभिः ॥१८

हे “सत्यते सतां पालयितरिन्द्र “सुन्वतः सोमाभिषवं कुर्वतः “यजमानस्य “यद्वा यदि वा “वृधः “असि वर्धयिता भवसि । वृधेरन्तर्णीतण्यर्थादिगुपधलक्षणः कः । “यस्य च यजमानस्य “उक्थे शस्त्रे “वा शंसिते सति “रण्यसि रमसे । एवमपि "इन्दुभिः अस्मदीयैरेव सोमैः सम्यग्रमस्व॥


दे॒वंदे॑वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ ।

अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥१९

दे॒वम्ऽदे॑वम् । वः॒ । अव॑से । इन्द्र॑म्ऽइन्द्रम् । गृ॒णी॒षणि॑ ।

अध॑ । य॒ज्ञाय॑ । तु॒र्वणे॑ । वि । आ॒न॒शुः॒ ॥१९

देवम्ऽदेवम् । वः । अवसे । इन्द्रम्ऽइन्द्रम् । गृणीषणि ।

अध । यज्ञाय । तुर्वणे । वि । आनशुः ॥१९

हे ऋत्विग्यजमानाः “वः युष्माकम् “अवसे रक्षणाय “देवंदेवम् “इन्द्रमिन्द्रं दानादिगुणयुक्तम् । इन्द्रो बहुषु देशेषु युगपत्प्रवृत्तेषु यागेषु तत्र तत्र हविःस्वीकरणीय बहूनि शरीराण्याददानः स्वयमेकोऽप्यनेकः संस्तत्र तत्र संनिधत्ते । तथा च निगमान्तरम्-- ‘ इन्द्रो मायाभिः पुरुरूप ईयते । ऋ. सं. ६, ४७, १८) इति । तदपेक्षयेयं वीप्सा । बहु विभज्य वर्तमानं सर्वं तमिन्द्रं “गृणीषणि अहं स्तौमि । गृणातेर्लिङि छान्दसमेतद्रूपम् । यद्वा । कारकमेवैतत् । गृणीषणि स्तवनेच्छायां सत्याम् । “अध अनन्तरं सर्वमिन्र्द्रं मदीयाः स्तुतयः “व्यानशुः व्याप्नुवन्ति । किमर्थम् । “तुर्वणे तूर्णं संभजनाय “यज्ञाय यागार्थम् । यद्वा । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी। यज्ञं यष्टव्यं तुर्वणे शत्रूणां हिंसितारं तूर्णसंभजनं वा ।।


य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मम् ।

होत्रा॑भि॒रिन्द्रं॑ वावृधु॒र्व्या॑नशुः ॥२०

य॒ज्ञेभिः॑ । य॒ज्ञऽवा॑हसम् । सोमे॑भिः । सो॒म॒ऽपात॑मम् ।

होत्रा॑भिः । इन्द्र॑म् । व॒वृ॒धुः॒ । वि । आ॒न॒शुः॒ ॥२०

यज्ञेभिः । यज्ञऽवाहसम् । सोमेभिः । सोमऽपातमम् ।

होत्राभिः । इन्द्रम् । ववृधुः । वि । आनशुः ॥२०

“यज्ञेभिः यज्ञैर्यजनसाधनैर्हविर्भिः “यज्ञवाहसं यज्ञे वोढव्यं प्रापणीयं यज्ञैर्यागैर्यज्ञानां यजमानानां फलस्थ प्रापयितारं वा । अथवा यज्ञवाहसं यज्ञेन प्राप्यम् । न केवलमेकेन यज्ञेन अपि तु सर्वैरित्याह यज्ञेभिरिति । एवं “सोमेभिः सोमपातमं सर्वेषां सोमानां पातृतमम् “इन्द्रं “होत्राभिः स्तुतिभिः “वावृधुः स्तोतारो वर्धयन्ति । ताश्च क्रियमाणाः स्तुतयः “व्यानशुः तमिन्द्रं व्याप्नुवन्ति च । अश्नोतेर्व्यत्ययेन परस्मैपदम् । । ४ ।।


म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।

विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥२१

म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः ।

विश्वा॑ । वसू॑नि । दा॒शुषे॑ । वि । आ॒न॒शुः॒ ॥२१

महीः । अस्य । प्रऽनीतयः । पूर्वीः । उत । प्रऽशस्तयः ।

विश्वा । वसूनि । दाशुषे । वि । आनशुः ॥२१

“अस्य इन्द्रस्य “प्रणीतयः प्रणयनानि धनानां प्रकृष्टप्रापणानि “महीः महत्यो महान्ति भवन्ति । “उत अपि च अस्य “प्रशस्तयः प्रशंसनीयाः कीर्तयः “पूर्वीः बह्व्यः विस्तृततमा भवन्ति । ता उभयविधाः “दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय दातुं “विश्वा विश्वानि सर्वाणि “वसूनि धनानि “व्यानशुः व्याप्नुवन्ति ।।


इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे दे॒वासो॑ दधिरे पु॒रः ।

इन्द्रं॒ वाणी॑रनूषता॒ समोज॑से ॥२२

इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । दे॒वासः॑ । द॒धि॒रे॒ । पु॒रः ।

इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ । सम् । ओज॑से ॥२२

इन्द्रम् । वृत्राय । हन्तवे । देवासः । दधिरे । पुरः ।

इन्द्रम् । वाणीः । अनूषत । सम् । ओजसे ॥२२

“देवासः देवाः “वृत्राय “हन्तवे वृत्रमावरकमसुरं हन्तुम् । हन्तेस्तुमर्थे तवेन्प्रत्ययः । इमम् “इन्द्रं “पुरः “दधिरे पुरस्तात् स्वामित्वेनाधारयन् । “वाणीः वाण्यः स्तुतिरूपा वाचश्चेममेव “इन्द्रम् "अनूषत स्तुवन्ति । किमर्थम् । “सं समीचीनाय “ओजसे बलार्थम् । यथा वृत्रवधानुगुणमुत्कृष्टं बलमस्य जायते तथा स्तुवन्तीत्यर्थः ।।


म॒हान्तं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुत॑म् ।

अ॒र्कैर॒भि प्र णो॑नुम॒ः समोज॑से ॥२३

म॒हान्त॑म् । म॒हि॒ना । व॒यम् । स्तोमे॑भिः । ह॒व॒न॒ऽश्रुत॑म् ।

अ॒र्कैः । अ॒भि । प्र । नो॒नु॒मः॒ । सम् । ओज॑से ॥२३

महान्तम् । महिना । वयम् । स्तोमेभिः । हवनऽश्रुतम् ।

अर्कैः । अभि । प्र । नोनुमः । सम् । ओजसे ॥२३

"महिना महिम्ना “महान्तं सर्वेभ्योऽधिकं “हवनश्रुतं हवनस्याह्वानस्य श्रोतारमिन्द्रं “वयं “स्तोमेभिः स्तोमैस्त्रिवृत्पञ्चदशादिभिः “अर्कैः अर्चनसाधनैः शस्त्रैश्च “अभि “प्र “णोनुमः आभिमुख्येन प्रकर्षेण पुनःपुनः स्तुमः ॥


न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।

अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥२४

न । यम् । वि॒वि॒क्तः । रोद॑सी॒ इति॑ । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् ।

अमा॑त् । इत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । सम् । ओज॑सः ॥२४

न । यम् । विविक्तः । रोदसी इति । न । अन्तरिक्षाणि । वज्रिणम् ।

अमात् । इत् । अस्य । तित्विषे । सम् । ओजसः ॥२४

“यं “वज्रिणं वज्रवन्तमिन्द्रं “रोदसी द्यावापृथिव्यौ “न “विविक्तः न पृथक्कुरुतः स्वसमीपात् पृथक्कर्तुं न शक्नुतः । द्यावापृथिव्यौ व्याप्य य इन्द्रो वर्तत इत्यर्थः । ‘ विचिर् पृथग्भावे ' । अन्तरिक्षणि अन्तरा क्षान्तानि द्यावापृथिव्योर्वर्तमानानि गन्धर्वादीनां स्थानानि च यं “न पृथक्कुर्वन्ति । “अस्य इन्द्रस्य “अमादित् । अमति रुजति शत्रूननेनेत्यमो बलम् । बलादेव “तित्विषे सर्वं जगद्दीप्यते । किमर्थम् । “ओजसः बलस्य संगमाय । यद्वा। ओजःशब्दाद्विहितस्य विनो ‘ बहुलं छन्दसि' इति लुक् । ओजस्विनो बलवतोऽस्येन्द्रस्येति योज्यम् । समित्युपसर्गः तित्विष इत्यनेन संबध्यते ॥


षोडशिशस्त्रे ‘यदिन्द्र पृतनाज्ये ' इति तृचः । सूत्र्यते हि - यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्यौष्णिहबार्हतौ तृचौ ' (आश्व. श्रौ. ६. २ ) इति ।।

यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः ।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥२५

यत् । इ॒न्द्र॒ । पृ॒त॒नाज्ये॑ । दे॒वाः । त्वा॒ । द॒धि॒रे । पु॒रः ।

आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥२५

यत् । इन्द्र । पृतनाज्ये । देवाः । त्वा । दधिरे । पुरः ।

आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥२५

हे “इन्द्र “पृतनाज्ये । संग्रामनामैतत् । पृतनाः सेना अजन्ति गच्छन्त्यस्मिन्निति वा पृतना जीयतेऽत्रेति वा पृतनाज्यं संग्रामः । तत्र “त्वा त्वां “यत् यदा “देवाः “पुरः “दधिरे वृत्रहननाय पुरतोऽधारयन् “आदित् अनन्तरमेव “हर्यता हर्यतौ कान्तौ । “हर्य गतिकान्त्योः ' । 'भृमृदृशि' इत्यादिनौणादिकोऽतच्प्रत्ययः । ईदृशौ “हरी अश्वौ “ते त्वां “ववक्षतुः अवहताम् ॥ ॥ ५ ॥


य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः ।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥२६

य॒दा । वृ॒त्रम् । न॒दी॒ऽवृत॑म् । शव॑सा । व॒ज्रि॒न् । अव॑धीः ।

आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥२६

यदा । वृत्रम् । नदीऽवृतम् । शवसा । वज्रिन् । अवधीः ।

आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥२६

हे “वज्रिन् वज्रवन्निन्द्र “नदीवृतम् । नदनान्नद्य आपः । श्रूयते हि- अहावनदता हते तस्मादा नद्यो नाम स्थ ' (तै. सं. ५. ६. १. २) इति । ता आवृण्वन्तं “वृत्रम् अवर्षणशीलं मेघमसुरं वा “यदा यस्मिन् काले "शवसा बलेन “अवधीः अहिंसीः । शिष्टं समानम् ॥


य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे ।

आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥२७

य॒दा । ते॒ । विष्णुः॑ । ओज॑सा । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे ।

आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥२७

यदा । ते । विष्णुः । ओजसा । त्रीणि । पदा । विऽचक्रमे ।

आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥२७

हे इन्द्र “ते तवानुजः “विष्णुः व्यापनशीलो देवः “ओजसा बलेन “यदा यस्मिन् काले “त्रीणि पदानि पदत्रयरूपेण त्रीँल्लोकान् “विचक्रमे विक्रान्तवान् परिच्छिन्नवान् । गतमन्यत् ॥


य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे ।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥२८

य॒दा । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒वृ॒धाते॒ इति॑ । दि॒वेऽदि॑वे ।

आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥२८

यदा । ते । हर्यता । हरी इति । ववृधाते इति । दिवेऽदिवे ।

आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥२८

हे इन्द्र त्वदीयौ “हर्यता हर्यतौ कान्तौ “हरी हरणशीलावश्वौ “दिवेदिवे प्रतिदिवसं “यदा यस्मिन् काले “वावृधाते प्रवृद्धौ बभूवतुः “आदित् अनन्तरमेव त्वया “विश्वा विश्वानि सर्वाणि “भुवनानि भूतजातानि “येमिरे नियम्यन्ते स्म ।


य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे ।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥२९

य॒दा । ते॒ । मारु॑तीः । विशः॑ । तुभ्य॑म् । इ॒न्द्र॒ । नि॒ऽये॒मि॒रे ।

आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥२९

यदा । ते । मारुतीः । विशः । तुभ्यम् । इन्द्र । निऽयेमिरे ।

आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥२९

हे “इन्द्र “तुभ्यं त्वदर्थं 'मारुतीः मारुत्यो मरुद्रूपाः “ते त्वदीयाः “विशः प्रजाः “यदा यस्मिन् काले “नियेमिरे नियच्छन्ति भूतजातानि । अन्यद्गतम् ॥


य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः ।

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥३०

य॒दा । सूर्य॑म् । अ॒मुम् । दि॒वि । शु॒क्रम् । ज्योतिः॑ । अधा॑रयः ।

आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥३०

यदा । सूर्यम् । अमुम् । दिवि । शुक्रम् । ज्योतिः । अधारयः ।

आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥३०

हे इन्द्र “अमुं विप्रकृष्टं “शुक्रं निर्मलं "ज्योतिः द्योतमानं “सूर्यं सर्वस्य प्रेरकं शोभनवीर्यं वादित्यं “दिवि द्युलोके जगतः प्रकाशनाय “यदा यस्मिन् काले “अधारयः धारितवानसि । समानमन्यत् ॥


इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभि॑ः ।

जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ॥३१

इ॒माम् । ते॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒तिम् । विप्रः॑ । इ॒य॒र्ति॒ । धी॒तिऽभिः॑ ।

जा॒मिम् । प॒दाऽइ॑व । पिप्र॑तीम् । प्र । अ॒ध्व॒रे ॥३१

इमाम् । ते । इन्द्र । सुऽस्तुतिम् । विप्रः । इयर्ति । धीतिऽभिः ।

जामिम् । पदाऽइव । पिप्रतीम् । प्र । अध्वरे ॥३१

हे “इन्द्र “विप्रः मेधावी स्तोता “अध्वरे यज्ञे “इमां पुरोवर्तिनीं “पिप्रतीं पूजयन्तीं प्रीणयन्ती वा सुष्टुतिं शोभनां स्तुतिं “धीतिभिः कर्मभिः परिचरणैः सार्धं “ते त्वां “प्र “इयर्ति प्रेरयति प्रगमयति । “जामिं "पदेव यथा बन्धुभूतं पुरुषमुत्कृष्टानि पदानि स्थानानि प्रापयति तद्वत् ॥


यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् ।

नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥३२

यत् । अ॒स्य॒ । धाम॑नि । प्रि॒ये । स॒म्ऽई॒ची॒नासः॑ । अस्व॑रन् ।

नाभा॑ । य॒ज्ञस्य॑ । दो॒हना॑ । प्र । अ॒ध्व॒रे ॥३२

यत् । अस्य । धामनि । प्रिये । सम्ऽईचीनासः । अस्वरन् ।

नाभा । यज्ञस्य । दोहना । प्र । अध्वरे ॥३२

“अध्वरे यज्ञे “अस्य इन्द्रस्य “धामनि स्थाने तेजसि वा “प्रिये प्रीणयितव्ये सति “समीचीनासः संगताः स्तोतारः “यत् यदा “प्र “अस्वरन् प्रकर्षेणास्तुवन् । ‘ स्वृ शब्दोपतापयोः'। अयाळिन्द्रस्य प्रिया धामानि ' (तै. ब्रा. ३. ५. ७. ६) इति हि निगमः । कस्मिन् देशे । “नाभा नाभौ पृथिव्या नाभिस्थानीये मध्ये “यज्ञस्य यजनसाधनस्य सोमस्य “दोहना दोहने दोहनाधिकरणेऽभिषवस्थाने । वेद्यामित्यर्थः । तदानीं धनं प्रदेहीत्युत्तरत्र संबन्धः ॥


सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिन्द्र दद्धि नः ।

होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ॥३३

सु॒ऽवीर्य॑म् । सु॒ऽअश्व्य॑म् । सु॒ऽगव्य॑म् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ ।

होता॑ऽइव । पू॒र्वऽचि॑त्तये । प्र । अ॒ध्व॒रे ॥३३

सुऽवीर्यम् । सुऽअश्व्यम् । सुऽगव्यम् । इन्द्र । दद्धि । नः ।

होताऽइव । पूर्वऽचित्तये । प्र । अध्वरे ॥३३

“सुवीर्यं शोभनवीर्योपेतं “स्वश्व्यं शोभनेनाश्वसंघेन च युक्तं “सुगव्यं शोभनगोसंघयुक्तं च धनं हे “इन्द्र “नः अस्मभ्यं दद्धि ददस्व । ‘दद दाने'। अनुदात्तेत् । व्यत्ययेन परस्मैपदम् । छान्दसः शपो लुक्। अहं च “अध्वरे यागे “होतेव यथा मानुषो होतर्त्विक् स्तौति एवमेव "पूर्वचित्तये पूर्वप्रज्ञानायान्येभ्यः स्तोतृभ्यः पूर्वमेवास्मत्स्तोत्रपरिज्ञानाय प्राशंसिषमिति शेषः ॥ ॥ ६ ॥ ॥ २ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१२&oldid=190547" इत्यस्माद् प्रतिप्राप्तम्