← सूक्तं ८.४१ ऋग्वेदः - मण्डल ८
सूक्तं ८.४२
नाभाकः काण्वः, अर्चनाना आत्रेयो वा ।
सूक्तं ८.४३ →
दे. १-३ वरुणः, ४-६ अश्विनौ । १-३ त्रिष्टुप्, ४-६ अनुष्टुप् ।


अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः ।
आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥१॥
एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥२॥
इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि ।
ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥३॥
आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः ।
नासत्या सोमपीतये नभन्तामन्यके समे ॥४॥
यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् ।
नासत्या सोमपीतये नभन्तामन्यके समे ॥५॥
एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
नासत्या सोमपीतये नभन्तामन्यके समे ॥६॥

सायणभाष्यम्

'अस्तभ्नात् ' इति षडृचं द्वादशं सूक्तम् । अर्चनाना ऋषिः काण्वो नाभाको वा ऋषिः । उत्तरे त्वर्चनानाः । आद्यस्तृचस्त्रैष्टुभो वरुणदेवत्यो द्वितीयस्तृच आनुष्टुभोऽश्विदेवताकः । तथा चानुक्रान्तम्--’अस्तभ्नात् षळर्चनाना वा त्रैष्टुभमन्त्यं वा तृचमाश्विनमानुष्टुभमपश्यत्' इति । सूक्तविनियोगो लैङ्गिकः । वारुणे पशौ हविषो याज्या अस्तभ्नात्' इति । सूत्रितं च- अस्तभ्नाद्द्यामसुरो विश्ववेदा इत्यैकादशिनाः' (आश्व. श्रौ. ३. ७) इति । अग्नीषोमप्रणयनेऽप्येषोत्तरा परिधानीया । तथा सूत्रितम्---’अस्तभ्नाद्द्यामसुरो विश्ववेदा इति परिदध्यादुत्तरया वा' (आश्व. श्रौ. ४. १०) इति । एवा वन्दस्व' इत्येषा वारुणे पशौ हविषोऽनुवाक्या । सूत्रितं च - ’एवा वन्दस्व वरुणं बृहन्तं तत्त्वा यामि ब्रह्मणा वन्दमान इति द्वे' ( आश्व. श्रौ, ३. ७ )। सोमप्रवहणे ‘इमां धियम्' इत्येषा परिधानीया । सूत्रितं च-' इमां धियं शिक्षमाणस्य देवेति निहिते परिदध्यात्' (आश्व. श्रौ. ४. ४) इति ॥


अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः ।

आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥१

अस्त॑भ्नात् । द्याम् । असु॑रः । वि॒श्वऽवे॑दाः । अमि॑मीत । व॒रि॒माण॑म् । पृ॒थि॒व्याः ।

आ । अ॒सी॒द॒त् । विश्वा॑ । भुव॑नानि । स॒म्ऽराट् । विश्वा॑ । इत् । तानि॑ । वरु॑णस्य । व्र॒तानि॑ ॥१

अस्तभ्नात् । द्याम् । असुरः । विश्वऽवेदाः । अमिमीत । वरिमाणम् । पृथिव्याः ।

आ । असीदत् । विश्वा । भुवनानि । सम्ऽराट् । विश्वा । इत् । तानि । वरुणस्य । व्रतानि ॥१

“विश्ववेदाः विश्वधनः "असुरः बलवान् वरुणः "द्याम् "अस्तभ्नात् । तथा “पृथिव्याः च “वरिमाणं परिमाणम् "अमिमीत चक्रे । एवं निर्मितानि “विश्वा सर्वाणि "भुवनानि "सम्राट् भूत्वा “आसीदत् च अध्यतिष्ठच्च । "वरुणस्य “तानि एतानि “व्रतानि कर्माणि “विश्वेत् विश्वान्येव । अतो वर्णयितुमशक्यानीत्यर्थः ॥


ए॒वा वं॑दस्व॒ वरु॑णं बृ॒हंतं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पां ।

स नः॒ शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥२

ए॒व । व॒न्द॒स्व॒ । वरु॑णम् । बृ॒हन्त॑म् । न॒म॒स्य । धीर॑म् । अ॒मृत॑स्य । गो॒पाम् ।

सः । नः॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । वि । यं॒स॒त् । पा॒तम् । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ ॥२

एव । वन्दस्व । वरुणम् । बृहन्तम् । नमस्य । धीरम् । अमृतस्य । गोपाम् ।

सः । नः । शर्म । त्रिऽवरूथम् । वि । यंसत् । पातम् । नः । द्यावापृथिवी इति । उपऽस्थे ॥२

हे स्तोतः “बृहन्तं महान्तं "वरुणम् "एव एवं "वन्दस्व स्तुहि । "अमृतस्य “गोपां गोपायितारं “धीरं प्राज्ञं वरुणं "नमस्य नमस्कुरु च । "सः वरुणः "नः अस्मभ्यं त्रिवरूथं त्रिस्थानं “शर्म गृहं “वि “यंसत् प्रयच्छतु । "उपस्थे उपस्थाने वर्तमानान् "नः अस्मान् "द्यावापृथिवी द्यावापृथिव्यौ "पातं रक्षतम् ॥


इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि ।

ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥३

इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । क्रतु॑म् । दक्ष॑म् । व॒रु॒ण॒ । सम् । शि॒शा॒धि॒ ।

यया॑ । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । तरे॑म । सु॒ऽतर्मा॑णम् । अधि॑ । नाव॑म् । रु॒हे॒म॒ ॥३

इमाम् । धियम् । शिक्षमाणस्य । देव । क्रतुम् । दक्षम् । वरुण । सम् । शिशाधि ।

यया । अति । विश्वा । दुःऽइता । तरेम । सुऽतर्माणम् । अधि । नावम् । रुहेम ॥३

हे "देव द्योतमान "वरुण “इमां “धियम् इदं कर्म "शिक्षमाणस्य अनुतिष्ठतो मम "क्रतुं प्रज्ञानं "दक्षं बलं च "सं “शिशाधि तीक्ष्णीकुरु । "यया नावा यज्ञरूपया "विश्वा सर्वाणि "दुरिता दुरितानि “अति “तरेम तां “सुतर्माणं सुष्ठु तारयित्रीं यज्ञरूपां “नावम् "अधि “रुहेम वयमारुहेम । दुःखसागरतरणे हेतुत्वाद्यज्ञो नौरित्यत्र व्यपदिश्यते ॥


आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः ।

नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥४

आ । वा॒म् । ग्रावा॑णः । अ॒श्वि॒ना॒ । धी॒भिः । विप्राः॑ । अ॒चु॒च्य॒वुः॒ ।

नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥४

आ । वाम् । ग्रावाणः । अश्विना । धीभिः । विप्राः । अचुच्यवुः ।

नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥४

हे "नासत्या सत्यौ सत्यप्रणेतारौ वा । तथा च यास्कः– सत्यावेव नासत्यावित्यौर्णवाभः सत्यस्य प्रणेतारौ ' (निरु. ६. १३ ) इति । "अश्विना अश्विनौ “वां युवां "सोमपीतये सोमस्य पानाय “विप्राः प्राज्ञा ऋत्विजः “ग्रावाणः सोमाभिषव्पाषाणाश्च “धीभिः कर्मभिः स्वस्वव्यापारैः “अचुच्यतुः अभिगच्छन्ति । सिद्धमन्यत् ॥


यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् ।

नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥५

यथा॑ । वा॒म् । अत्रिः॑ । अ॒श्वि॒ना॒ । गीः॒ऽभिः । विप्रः॑ । अजो॑हवीत् ।

नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥५

यथा । वाम् । अत्रिः । अश्विना । गीःऽभिः । विप्रः । अजोहवीत् ।

नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥५

हे नासत्यावश्विनौ “वां युवां विप्रः प्राज्ञः “अत्रिः यथा “गीर्भिः स्तुतिभिः सोमपीतये “अजोहवीत् तथाहमपि जोहवीमि ।।


ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वंत॒ मेधि॑राः ।

नास॑त्या॒ सोम॑पीतये॒ नभं॑तामन्य॒के स॑मे ॥६

ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः ।

नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥६

एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः ।

नासत्या । सोमऽपीतये । नभन्ताम् । अन्यके । समे ॥६

इयं व्याख्यातचरा ॥ ॥ २८ ॥ ॥५॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४२&oldid=208930" इत्यस्माद् प्रतिप्राप्तम्