← सूक्तं ८.२७ ऋग्वेदः - मण्डल ८
सूक्तं ८.२८
मनुर्वैवस्वतः
सूक्तं ८.२९ →
दे. विश्वे देवाः। गायत्री, ४ पुरउष्णिक्


ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन् ।
विदन्नह द्वितासनन् ॥१॥
वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः ।
पत्नीवन्तो वषट्कृताः ॥२॥
ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक् ।
पुरस्तात्सर्वया विशा ॥३॥
यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत् ।
अरावा चन मर्त्यः ॥४॥
सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्येषाम् ।
सप्तो अधि श्रियो धिरे ॥५॥


सायणभाष्यम्

' ये त्रिंशति ' इति पञ्चर्चमष्टमं सूक्तम् । अत्रानुक्रान्तं - ये त्रिंशति पञ्चोपान्त्या पुरउष्णिक ' इति । मनुर्ऋषिः । प्राग्वत्सप्रीयपरिभाषया गायत्री छन्दः । उपान्त्या पुरउष्णिक् । पूर्ववत् विश्वे देवा देवता । तृतीये छन्दोमे वैश्वदेवशस्त्रे ये त्रिंशति ' इत्येतत्सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च - 'ये त्रिंशतीति वैश्वदेवम्' (आश्व. श्रौ. ८. ११) इति ॥


ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् ।

वि॒दन्नह॑ द्वि॒तास॑नन् ॥१

ये । त्रिं॒शति॑ । त्रयः॑ । प॒रः । दे॒वासः॑ । ब॒र्हिः । आ । अस॑दन् ।

वि॒दन् । अह॑ । द्वि॒ता । अ॒स॒न॒न् ॥१

ये । त्रिंशति । त्रयः । परः । देवासः । बर्हिः । आ । असदन् ।

विदन् । अह । द्विता । असनन् ॥१

मनुराह । "त्रिंशति त्रिंशत्संख्यायाः "परः परस्तात् "त्रयः । त्रयस्त्रिंशद्देवता इत्यर्थः । ये “देवासः देवाः “बर्हिः अस्मदीयज्ञसंबन्धिनि बर्हिषि हविःस्वीकरणार्थम् “आसदन् आसीदन्तु अथानन्तरं "विदन् ते देवा अस्मान् हविषां प्रदातॄनिति जानन्तु । ततः "द्विता द्विधा द्विप्रकारम् "असनन् अस्मभ्यं धनं पश्वादिकं च प्रयच्छन्तु । यद्वा । द्विता द्वैधम् । अनेन पौनःपुन्यं लक्ष्यते । पुनःपुनरस्मभ्यं धनादिकं ददत्वित्यर्थः ॥ वरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नय॑ः ।


पत्नी॑वन्तो॒ वष॑ट्कृताः ॥२

वरु॑णः । मि॒त्रः । अ॒र्य॒मा । स्मद्रा॑तिऽसाचः । अ॒ग्नयः॑ ।

पत्नी॑ऽवन्तः । वष॑ट्ऽकृताः ॥२

वरुणः । मित्रः । अर्यमा । स्मद्रातिऽसाचः । अग्नयः ।

पत्नीऽवन्तः । वषट्ऽकृताः ॥२

"वरुणः वरणीयः संभजनीयः “मित्रः स्तोतॄणां यष्टॄणां च धनादिदानेन मित्रभूतः "अर्यमा स्तोत्रकारिणे धनं प्रापयन् यद्वा सततं गच्छन् एतन्नामकास्त्रयो देवाः "स्मद्रातिषाचः । स्मत् सुमच्छोभना रातिः हविष्प्रदानं येषामस्तीति स्मद्रातयो यजमानाः । तान् सचन्ते धनादिप्रदानेन सेवन्त इति तथोक्ताः । यद्वा । कल्याणं यथा भवति तथा हविषां दातॄन् सचन्त इति । ते तादृशाः “पत्नीवन्तः देवपत्नीसहिताः “अग्नयः अङ्गनशीला नानाविधा अग्नयः “वषट्कृताः । मया ‘ सोमस्याग्ने वीहि वौषट् ' (आश्व. श्रौ. ५. ५) इत्यादिना स्वाहाकृताः । सुहुता इत्यर्थः ॥


ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् ।

पु॒रस्ता॒त्सर्व॑या वि॒शा ॥३

ते । नः॒ । गो॒पाः । अ॒पा॒च्याः । ते । उद॑क् । ते । इ॒त्था । न्य॑क् ।

पु॒रस्ता॑त् । सर्व॑या । वि॒शा ॥३

ते । नः । गोपाः । अपाच्याः । ते । उदक् । ते । इत्था । न्यक् ।

पुरस्तात् । सर्वया । विशा ॥३

“ते वरुणादयो देवाः "सर्वया सर्वेण "विशा अनुचरवर्गेण सह “अपाच्याः । अपाची प्रतीची। ततः "नः अस्माकं “गोपाः गोपायितारो भवन्तु । “ते एव "उदक् उदीच्याः । ‘ अञ्चेर्लुक् ' इति पञ्चम्यर्थे विहितस्यास्तातेर्लुक् । ततोऽपि अस्माकं रक्षका भवन्तु । "इत्था इति शब्देनोर्ध्वा दिशं दक्षिणां च निर्दिशति । इत्थमनेन पूर्वोक्तेन प्रकारेणोर्ध्वाया दक्षिणस्याश्च दिशः "ते देवा अस्माकं पालयितारो भवन्तु । तथा "न्यक् नीच्या दिशः । अत्रापि पूर्ववदस्तातेर्लुक्। अधस्तादेवाप्यस्माकं त्रातारो भवन्तु । किंच "पुरस्तात् प्राच्या दिशश्च ते देवा अस्माकं गोपायितारो भवन्तु ॥


यथा॒ वश॑न्ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत् ।

अरा॑वा च॒न मर्त्य॑ः ॥४

यथा॑ । वश॑न्ति । दे॒वाः । तथा॑ । इत् । अ॒स॒त् । तत् । ए॒षा॒म् । नकिः॑ । आ । मि॒न॒त् ।

अरा॑वा । च॒न । मर्त्यः॑ ॥४

यथा । वशन्ति । देवाः । तथा । इत् । असत् । तत् । एषाम् । नकिः । आ । मिनत् ।

अरावा । चन । मर्त्यः ॥४

“देवाः द्योतमानाः सर्वे देवाः "यथा “वशन्ति यथा कामयन्ते । वश कान्तौ ।' संप्रसारणाच्च' इति पूर्वरूपस्य छन्दसि विकल्पितत्वाद्यणादेशः । "तथेत् यथोशन्ति तथैव "असत् तद्भवत्येव । तदेवाह । "एषां देवानां "तत् कामनं "नकिः न कश्चिदपि “मिनत् हिनस्ति । ‘ मीङ् हिंसायाम् '। लेटि रूपम् । मीनातेर्निगमे ' इति ह्रस्वत्वम् । कथं देवानामभिलषितं तथा भवतीति चेत् तदाह । "अरावा । यदि देवाः कस्यचिदप्यदातारं मनुष्यं कामयेरन् तदा अरावा अदाता । “चन इत्यप्यर्थे । अदातापि “मर्त्यः मनुष्य उशद्भ्यो देवेभ्यो हवींषि प्रयच्छति । तस्मात्तेषां यत्कामनं तत्तथा भवत्येवेत्यर्थः ॥


स॒प्ता॒नां स॒प्त ऋ॒ष्टय॑ः स॒प्त द्यु॒म्नान्ये॑षाम् ।

स॒प्तो अधि॒ श्रियो॑ धिरे ॥५

स॒प्ता॒नाम् । स॒प्त । ऋ॒ष्टयः॑ । स॒प्त । द्यु॒म्नानि॑ । ए॒षा॒म् ।

स॒प्तो इति॑ । अधि॑ । श्रियः॑ । धि॒रे॒ ॥५

सप्तानाम् । सप्त । ऋष्टयः । सप्त । द्युम्नानि । एषाम् ।

सप्तो इति । अधि । श्रियः । धिरे ॥५

अत्र पुरातनी कथा । इन्द्रसमानं पुत्रमिच्छन्त्या अदितेः (?) गर्भस्य केनचित्कारणेनेन्द्रेण सप्तधा भिन्नत्वात् स गर्भः सप्तगणात्मकोऽभवत्। ततो मरुतः संपन्नाः । सप्तगणा वै मरुतः । (तै. सं. २. २. ११. १ ) इति श्रुतेः । एषा कथा ‘ इदं पित्रे मरुतामुच्यते वचः' ( ऋ. सं. १.११४.६ ) इत्यस्मिन् वर्गे सप्रपञ्चेनाभ्यधाथि । तथा चास्या ऋचोऽयमर्थः । "सप्तानां मरुतां गणानां "सप्त सप्तसंख्याकाः “ऋष्टयः आयुधविशेषा विभिन्नाः सन्ति । तथा “सप्त सप्तसंख्याकानि “द्युम्नानि द्योतमानानि कुण्डलादीन्याभरणानि । द्युम्नान्यन्नानि वा । “एषां गणानां विभिन्नानि सन्ति । ततः सप्त मरुतां गणाः “सप्तो सप्तैव सप्तविधाः "श्रियः सकला दीप्तीः "अधि "धिरे । परस्परमधिकं दधिरे ॥ ॥ ३५ ।।

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२८&oldid=201712" इत्यस्माद् प्रतिप्राप्तम्