← सूक्तं ८.१० ऋग्वेदः - मण्डल ८
सूक्तं ८.११
वत्सः काण्वः।
सूक्तं ८.१२ →
दे. अग्निः । गायत्री, १ प्रतिष्ठा, २ वर्धमाना, १० त्रिष्टुप् ।


त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
त्वं यज्ञेष्वीड्यः ॥१॥
त्वमसि प्रशस्यो विदथेषु सहन्त्य ।
अग्ने रथीरध्वराणाम् ॥२॥
स त्वमस्मदप द्विषो युयोधि जातवेदः ।
अदेवीरग्ने अरातीः ॥३॥
अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः ।
नोप वेषि जातवेदः ॥४॥
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।
विप्रासो जातवेदसः ॥५॥
विप्रं विप्रासोऽवसे देवं मर्तास ऊतये ।
अग्निं गीर्भिर्हवामहे ॥६॥
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
अग्ने त्वांकामया गिरा ॥७॥
पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥८॥
समत्स्वग्निमवसे वाजयन्तो हवामहे ।
वाजेषु चित्रराधसम् ॥९॥
प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥१०॥


सायणभाष्यम्

‘ त्वमग्ने ' इति दशर्चं षष्ठं सूक्तं कण्वगोत्रस्य वत्सस्यार्षमाग्नेयम् । आद्या प्रतिष्ठागायत्री अष्टकसप्तकषट्कोपेतत्वात् । द्वितीया वर्धमाना षट्कसप्तकाष्टकोपेतत्वात् । तथा चोक्तं-’ षट्कसप्तकाष्टकैर्वर्धमाना विपरीता प्रतिष्ठा ' (पि. सू. ३. १४-१५) इति। दशमी त्रिष्टुप् शिष्टा गायत्र्यः। तथा चानुक्रान्तं-- त्वमग्ने दश वत्स आग्नेये गायत्रेऽन्त्या त्रिष्टुबाद्या प्रतिष्ठोपाद्या वर्धमाना ' इति । प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चोत्तमावर्जमेतत्सूक्तम् । सूत्र्यते हि- त्वमग्ने व्रतपा इत्युत्तमामुद्धरेत् ' ( आश्व. श्रौ. ४. १३ ) इति । व्रातपत्यामाद्यानुवाक्या। सूत्रितं च--- ‘ त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतानि ' ( आश्व. श्रौ. ३. १३ ) इति ।


त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।

त्वं य॒ज्ञेष्वीड्यः॑ ॥१

त्वम् । अ॒ग्ने॒ । व्र॒त॒ऽपाः । अ॒सि॒ । दे॒वः । आ । मर्त्ये॑षु । आ ।

त्वम् । य॒ज्ञेषु॑ । ईड्यः॑ ॥१

त्वम् । अग्ने । व्रतऽपाः । असि । देवः । आ । मर्त्येषु । आ ।

त्वम् । यज्ञेषु । ईड्यः ॥१

हे “अग्ने “देवः द्योतमानः “त्वं “मर्त्येष्वा मनुष्येषु च देवेषु च मध्ये "व्रतपाः “असि । व्रतानां कर्मणां रक्षिता भवसि । अतः कारणात् "यज्ञेषु “त्वम् "ईड्यः स्तुत्योऽसि ॥


त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहंत्य ।

अग्ने॑ र॒थीर॑ध्व॒राणां॑ ॥२

त्वम् । अ॒सि॒ । प्र॒ऽशस्यः॑ । वि॒दथे॑षु । स॒ह॒न्त्य॒ ।

अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् ॥२

त्वम् । असि । प्रऽशस्यः । विदथेषु । सहन्त्य ।

अग्ने । रथीः । अध्वराणाम् ॥२

हे “सहन्त्य शत्रूणामभिभवितः “अग्ने “विदथेषु यज्ञेषु “त्वं प्रशस्यः स्तुत्यः “असि । “अध्वराणां यागानां “रथीः नेता च भवसि ॥


स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः ।

अदे॑वीरग्ने॒ अरा॑तीः ॥३

सः । त्वम् । अ॒स्मत् । अप॑ । द्विषः॑ । यु॒यो॒धि । जा॒त॒ऽवे॒दः॒ ।

अदे॑वीः । अ॒ग्ने॒ । अरा॑तीः ॥३

सः । त्वम् । अस्मत् । अप । द्विषः । युयोधि । जातऽवेदः ।

अदेवीः । अग्ने । अरातीः ॥३

हे “जातवेदः जातानां वेदितः “अग्ने “सः पूर्वोक्तगुणः “त्वम् “अस्मत् अस्मत्तः “द्विषः द्वेष्टॄञ्छत्रून् “अप “युयोधि पृथक्कुरु । “अदेवीः आसुरीः "अरातीः शत्रुसेनाश्च पृथक्कुरु ॥


अंति॑ चि॒त्संत॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः ।

नोप॑ वेषि जातवेदः ॥४

अन्ति॑ । चि॒त् । सन्त॑म् । अह॑ । य॒ज्ञम् । मर्त॑स्य । रि॒पोः ।

न । उप॑ । वे॒षि॒ । जा॒त॒ऽवे॒दः॒ ॥४

अन्ति । चित् । सन्तम् । अह । यज्ञम् । मर्तस्य । रिपोः ।

न । उप । वेषि । जातऽवेदः ॥४

हे "जातवेदः “अन्ति “चित् अन्तिकेऽपि “सन्तं भवन्तं समीपे विद्यमानमपि “रिपोः अस्मच्छत्रोः “मर्तस्य मनुष्यस्य “यज्ञं “नोप "वेषि । अहशब्दोऽवधारणे । नैव कामयसे ।


मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे ।

विप्रा॑सो जा॒तवे॑दसः ॥५

मर्ताः॑ । अम॑र्त्यस्य । ते॒ । भूरि॑ । नाम॑ । म॒ना॒म॒हे॒ ।

विप्रा॑सः । जा॒तऽवे॑दसः ॥५

मर्ताः । अमर्त्यस्य । ते । भूरि । नाम । मनामहे ।

विप्रासः । जातऽवेदसः ॥५

“मर्ताः मनुष्याः “विप्रासः मेधाविनो वयं हे अग्ने “जातवेदसः जातानां वेदितुः “अमर्त्यस्य मरणरहितस्य देवस्य “भूरि विस्तृतं "नाम स्तोत्रं “मनामहे जानीमः । कुर्म इति यावत् ॥ ॥ ३५ ॥


विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ ।

अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥६

विप्र॑म् । विप्रा॑सः । अव॑से । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।

अ॒ग्निम् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥६

विप्रम् । विप्रासः । अवसे । देवम् । मर्तासः । ऊतये ।

अग्निम् । गीःऽभिः । हवामहे ॥६

“विप्रासः मेधाविनः “मर्तासः मर्ता मनुष्या वयं “विप्रं मेधाविनं “देवं दानादिगुणयुक्तम् “अग्निम् “अवसे हविर्भिस्तर्पयितुम् “ऊतये अस्माकं रक्षणार्थं च “गीर्भिः स्तुतिभिः "हवामहे आह्वयामहे ।। ।


आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् ।

अग्ने॒ त्वांका॑मया गि॒रा ॥७

आ । ते॒ । व॒त्सः । मनः॑ । य॒म॒त् । प॒र॒मात् । चि॒त् । स॒धऽस्था॑त् ।

अग्ने॑ । त्वाम्ऽका॑मया । गि॒रा ॥७

आ । ते । वत्सः । मनः । यमत् । परमात् । चित् । सधऽस्थात् ।

अग्ने । त्वाम्ऽकामया । गिरा ॥७

हे “अग्ने “वत्सः ऋषिः "ते तव "मनः “परमाच्चित् उत्कृष्टादपि “सधस्थात् सहस्थानात् द्युलोकात् "आ “यमत् आयमयति । केन साधनेन । “त्वांकामया त्वामभिलषन्त्या "गिरा स्तुत्या ॥


पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः ।

स॒मत्सु॑ त्वा हवामहे ॥८

पु॒रु॒ऽत्रा । हि । स॒ऽदृङ् । असि॑ । विशः॑ । विश्वाः॑ । अनु॑ । प्र॒ऽभुः ।

स॒मत्ऽसु॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥८

पुरुऽत्रा । हि । सऽदृङ् । असि । विशः । विश्वाः । अनु । प्रऽभुः ।

समत्ऽसु । त्वा । हवामहे ॥८

हे अग्ने “पुरुत्रा “हि बहुषु देशेषु त्वं “सदृङ्ङसि समानं द्रष्टा भवसि । अत एव “विश्वाः सर्वाः "विशः प्रजा अनुलक्ष्य “प्रभुः ईश्वरो भवसि । ईदृशं त्वां “समत्सु संग्रामेषु रक्षणार्थं हवामहे आह्वयामहे ॥


स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे ।

वाजे॑षु चि॒त्ररा॑धसं ॥९

स॒मत्ऽसु॑ । अ॒ग्निम् । अव॑से । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ।

वाजे॑षु । चि॒त्रऽरा॑धसम् ॥९

समत्ऽसु । अग्निम् । अवसे । वाजऽयन्तः । हवामहे ।

वाजेषु । चित्रऽराधसम् ॥९

“समत्सु सहमदनेषु संग्रामेषु "वाजयन्तः बलमिच्छन्तो वयम् “अवसे रक्षणार्थम् “अग्नि हवामहे । कीदृशम् । “वाजेषु संग्रामेषु "चित्रराधसं चायनीयधनम् ॥


प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।

स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥१०

प्र॒त्नः । हि । क॒म् । ईड्यः॑ । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्यः॑ । च॒ । सत्सि॑ ।

स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व॑म् । पि॒प्रय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥१०

प्रत्नः । हि । कम् । ईड्यः । अध्वरेषु । सनात् । च । होता । नव्यः । च । सत्सि ।

स्वाम् । च । अग्ने । तन्वम् । पिप्रयस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व ॥१०

हे अग्ने “अध्वरेषु यज्ञेषु “ईड्यः स्तुत्यस्त्वं “प्रत्नो “हि चिरंतनः खलु भवसि। “कम् इति पूरकः । तथा “सनात् चिरकालादारभ्य “होता देवानामाह्वाता “च सन् “नव्यः स्तुत्यः “च सन् “सत्सि यज्ञेषु निषीदसि । हे “अग्ने देवानां हविर्वहंस्त्वं “स्वां “च “तन्वम् आत्मीयं च शरीर “पिप्रयस्व त्वदीयेन हविर्भागेन तर्पय । “अस्मभ्यं स्तोतृभ्यश्च “सौभगं सुभगत्वं “च “आ “यजस्व प्रदेहि । सुभगशब्दाद्भावार्थे ‘सुभगान्मन्त्रे' इति उद्गात्रादिषु पाठात् अञ्प्रत्ययः ॥ ॥ ३६ ।।


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टकेऽष्टमोऽध्यायः समाप्तः ॥


सम्पाद्यताम्

टिप्पणी

वत्सोपरि टिप्पणी

वात्सम्

वात्से द्वे

८.११.७ आ ते वत्सो मनो यमत् इति

आ ते वत्सो मनो यमदाग्निरगामीति स्तोत्रियानुरूपौ प्रथमे छन्दोमे शांश्रौसू १२.११.१६

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.११&oldid=333860" इत्यस्माद् प्रतिप्राप्तम्