← सूक्तं ८.८५ ऋग्वेदः - मण्डल ८
सूक्तं ८.८६
कृष्ण आङ्गिरसः, विश्वको वा कार्ष्णिः।
सूक्तं ८.८७ →
दे. अश्विनौ। जगती।


उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः ।
ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥१॥
कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यइष्टये ।
ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥२॥
युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यइष्टये ।
ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥३॥
उत त्यं वीरं धनसामृजीषिणं दूरे चित्सन्तमवसे हवामहे ।
यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥४॥
ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे ।
ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥५॥

सायणभाष्यम्

‘उभा हि दस्रा' इति पञ्चर्चं षष्ठं सूक्तम् । विश्वको नाम कृष्णस्य पुत्रः कृष्ण एव वर्षिः । जगती छन्दः । अश्विनौ देवता । तथानुक्रम्यते-- ’उभा हि पञ्च विश्वको वा कार्ष्णिर्जागतम्' इति । विनियोगो लिङ्गादवगन्तव्यः ॥


उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथुः॑ ।

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥१

उ॒भा । हि । द॒स्रा । भि॒षजा॑ । म॒यः॒ऽभुवा॑ । उ॒भा । दक्ष॑स्य । वच॑सः । ब॒भू॒वथुः॑ ।

ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥१

उभा । हि । दस्रा । भिषजा । मयःऽभुवा । उभा । दक्षस्य । वचसः । बभूवथुः ।

ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥१

हे अश्विनौ “दस्रा दर्शनीयौ। यद्वा । ‘दसु उपक्षये'। सर्वेषां शत्रूणामुपक्षपयितारौ । “भिषजा देवानां वैद्यौ । यद्वा भीतीनां त्रासयितारौ। यदा नरा अश्विनौ स्तुवन्ति तदा तौ तेषां भीतिमपनयत इत्यर्थः । पृषोदरादित्वाद्रूपसिद्धिः । तादृशौ अत एव “मयोभुवा मयसः सुखस्य भावयितारौ “उभा परस्परं द्वित्वसंख्यापूरकौ “उभा उभौ द्वौ युवां “दक्षस्य एतन्नामस्य प्रजापतेः “वचसः स्तुतेः संबन्धिनौ बभूवथुः । “हि प्रसिद्धौ । पुरा युवां दक्षेणास्ताविषाथां खलु। “ता तादृशौ प्रशस्तौ “वां युवां “विश्वकः एतन्नामक ऋषिः तनूकृथे। तनोति कुलमिति तनूः पुत्रः । तस्य विष्णाप्वो निमित्तं “हवते स्तुतिभिराह्वयति । तस्मात् “नः अस्माकं “सख्या सख्यानि यष्ट्टयष्टव्यतया जातानि सखित्वानि “मा “वि “यौष्टं मा पृथकुरुतम् । यौतेर्लुङि सिचि रूपम्। किंच युवां “मुमोचतम् अस्मानागन्तुं रथे स्थित्वाश्वप्रग्रहान्मुञ्चतम् । मुञ्चतेर्लोटि ‘बहुलं छन्दसि' इति शपः श्लुः । अडागमः । अत्र विष्णापूनामानं पुत्रमुद्दिश्य तस्य पिता विश्वको युवामाह्वयतीत्यात्मानमाह । यद्वा । विश्वकस्य पिता कृष्णो नामर्षिर्मम पुत्रो विश्वकः पुत्रार्थं युवामधिह्वयतीति वदति ॥


क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये ।

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥२

क॒था । नू॒नम् । वा॒म् । विऽम॑नाः । उप॑ । स्त॒व॒त् । यु॒वम् । धिय॑म् । द॒द॒थुः॒ । वस्यः॑ऽइष्टये ।

ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥२

कथा । नूनम् । वाम् । विऽमनाः । उप । स्तवत् । युवम् । धियम् । ददथुः । वस्यःऽइष्टये ।

ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥२

हे अश्विनौ “विमनाः एतन्नामक ऋषिः “नूनं पुरा “कथा कथं “वां युवाम् “उप “स्तवत् कथमुपास्तौत् । तेन स्तुतौ “युवं युवां “वस्यइष्टये । वस्यो वसीयः प्रशस्तं धनम् । तस्याभिलषितस्येष्टयेऽभिगमनाय यद्वा वसिष्ठधनस्येष्टये प्राप्तये “धियं बुद्धिं विमनसे “ददथुः अददाथां खलु । वस्य इति वसुमच्छब्दादीयसुनि ‘विन्मतोर्लुक् ' इति लुक् । ईयसुन ईकारलोपश्छान्दसः ।। तादृशौ युवां “विश्वको “हवते इति गतम् ॥


यु॒वं हि ष्मा॑ पुरुभुजे॒ममे॑ध॒तुं वि॑ष्णा॒प्वे॑ द॒दथु॒र्वस्य॑इष्टये ।

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥३

यु॒वम् । हि । स्म॒ । पु॒रु॒ऽभु॒जा॒ । इ॒मम् । ए॒ध॒तुम् । वि॒ष्णा॒प्वे॑ । द॒दथुः॑ । वस्यः॑ऽइष्टये ।

ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥३

युवम् । हि । स्म । पुरुऽभुजा । इमम् । एधतुम् । विष्णाप्वे । ददथुः । वस्यःऽइष्टये ।

ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥३

हे “पुरुभुजा पुरुभुजौ पुरूणां बहूनां धनादिदानेन भोजयितारौ । यद्वा । बहूनां स्तोतॄणां पालयितारावश्विनौ । “युवम् । "हि “ष्म इत्यवधारणे । युवामेव “इममेधतुम् । एधतेः ‘एधिवहोश्चतुः' ( उ. सू. १, ७८ ) इति चतुप्रत्ययः । चित्त्वादन्तोदात्तः । इमां धनादिवृद्धिं “विष्णाप्वे । विष्णोः सर्वेषां देवानां मुख्यत्वात् तद्ग्रहणे सर्वे देवा गृहीता भवन्ति । विष्ण्वादीन् कर्मणा व्याप्नोतीति विष्णापूः । पृषोदरादिः । यद्वा । विष्णुं सर्वग्रहेषु व्याप्तं सोमं दशापवित्रेणापुनातीति । तस्य चतुर्थी विष्णाप्व इति । एतन्नामके मम पुत्रे पौत्रे वा । पुत्राय पौत्राय वा । इमां धनादिवृद्धिं “ददथुः अदत्तम् । किमर्थम् । “वस्यइष्टये वसीयसः प्रशस्तधनस्येष्टय इच्छां पूरयितुम् ।' क्रियार्थोपपदस्य । (पा. सू. २. ३. १४ ) इति चतुर्थी । “ता “वाम् इति पूर्ववद्वयाख्येयम् ॥


उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं॑ दू॒रे चि॒त्संत॒मव॑से हवामहे ।

यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥४

उ॒त । त्यम् । वी॒रम् । ध॒न॒ऽसाम् । ऋ॒जी॒षिण॑म् । दू॒रे । चि॒त् । सन्त॑म् । अव॑से । ह॒वा॒म॒हे॒ ।

यस्य॑ । स्वादि॑ष्ठा । सु॒ऽम॒तिः । पि॒तुः । य॒था॒ । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥४

उत । त्यम् । वीरम् । धनऽसाम् । ऋजीषिणम् । दूरे । चित् । सन्तम् । अवसे । हवामहे ।

यस्य । स्वादिष्ठा । सुऽमतिः । पितुः । यथा । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥४

हे अश्विनौ “उत अपि च “वीरं कर्मणि समर्थं “धनसां धनानां संभक्तारम् "ऋजीषिणम् । ऋजीषोऽपार्जितोऽभिषुतः सोमः। तद्वन्तं “दूरे “चित् दूर एव “सन्तं भवन्तं विनष्टमिव “त्यं तं विष्णाप्वम् “अवसे अस्माकं रक्षणाय “हवामहे आह्वयामः । पुत्रो हि पितरं रक्षति । किंच “यस्य पुत्रस्य पौत्रस्य वा “सुमतिः शोभना स्तुतिः “स्वादिष्ठा स्वादुतमा । अतिशयेन देवानां स्वादुकारिणीत्यर्थः । तत्र दृष्टान्तः । “पितुर्यथा । पितुर्विश्वकस्य स्तुतिर्यथा देवानां प्रीतिकरी तद्वत् । तस्मात्तमाह्वयाम इति शेषः । “मा “नो इति गतार्थः ॥


ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृंग॑मुर्वि॒या वि प॑प्रथे ।

ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥५

ऋ॒तेन॑ । दे॒वः । स॒वि॒ता । श॒म्ऽआ॒य॒ते॒ । ऋ॒तस्य॑ । शृङ्ग॑म् । उ॒र्वि॒या । वि । प॒प्र॒थे॒ ।

ऋ॒तम् । स॒सा॒ह॒ । महि॑ । चि॒त् । पृ॒त॒न्य॒तः । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥५

ऋतेन । देवः । सविता । शम्ऽआयते । ऋतस्य । शृङ्गम् । उर्विया । वि । पप्रथे ।

ऋतम् । ससाह । महि । चित् । पृतन्यतः । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥५

ऋषिः सत्यप्रशंसां करोति । हे अश्विनौ “देवः द्योतमानः सविता सर्वस्य स्वस्वकर्मणि प्रेरक एतन्नामको देवः “ऋतेन सत्येन “शमायते सायंकाले स्वकिरणसमूहं शमयति । ततोऽनन्तरं स एव सविता “ऋतस्य सत्यस्य “शृङ्गम् अग्रम् “उर्विया उरु विस्तीर्णं यथा भवति तथा प्रातःकाले “वि “पप्रथे विशेषेण प्रथयति । सर्वतो विस्तारयति । किंच “पृतन्यतः पृतनामिच्छतः संयुयुत्सोः शत्रोः “महि “चित् महदपि बलम् “ऋतं सत्यं स्वयमेवाभिभवति । इत्थमृतं प्रशस्तमभूत् । तस्माद्युवामपि तेनर्तेन “नः अस्माकं सख्यानि “मा वि “यौष्टम् । अत्रागन्तुमश्वरश्मीन् मुञ्चतमिति ॥ ॥ ९ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८६&oldid=209020" इत्यस्माद् प्रतिप्राप्तम्