← सूक्तं ८.६३ ऋग्वेदः - मण्डल ८
सूक्तं ८.६४
प्रगाथः काण्वः।
सूक्तं ८.६५ →
दे. इन्द्रः। गायत्री।



उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
अव ब्रह्मद्विषो जहि ॥१॥
पदा पणीँरराधसो नि बाधस्व महाँ असि ।
नहि त्वा कश्चन प्रति ॥२॥
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।
त्वं राजा जनानाम् ॥३॥
एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम् ।
ओभे पृणासि रोदसी ॥४॥
त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् ।
वि स्तोतृभ्यो रुरोजिथ ॥५॥
वयमु त्वा दिवा सुते वयं नक्तं हवामहे ।
अस्माकं काममा पृण ॥६॥
क्व स्य वृषभो युवा तुविग्रीवो अनानतः ।
ब्रह्मा कस्तं सपर्यति ॥७॥
कस्य स्वित्सवनं वृषा जुजुष्वाँ अव गच्छति ।
इन्द्रं क उ स्विदा चके ॥८॥
कं ते दाना असक्षत वृत्रहन्कं सुवीर्या ।
उक्थे क उ स्विदन्तमः ॥९॥
अयं ते मानुषे जने सोमः पूरुषु सूयते ।
तस्येहि प्र द्रवा पिब ॥१०॥
अयं ते शर्यणावति सुषोमायामधि प्रियः ।
आर्जीकीये मदिन्तमः ॥११॥
तमद्य राधसे महे चारुं मदाय घृष्वये ।
एहीमिन्द्र द्रवा पिब ॥१२॥

सायणभाष्यम्

‘उत्त्वा मन्दन्तु' इति द्वादशर्चं पञ्चमं सूक्तं प्रगाथस्यार्षम् । प्राग्वत्सप्रपरिभाषया गायत्रमैन्द्रम् । ‘उत्त्वा' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥


उत्त्वा॑ मंदंतु॒ स्तोमाः॑ कृणु॒ष्व राधो॑ अद्रिवः ।

अव॑ ब्रह्म॒द्विषो॑ जहि ॥१

उत् । त्वा॒ । म॒न्द॒न्तु॒ । स्तोमाः॑ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ ।

अव॑ । ब्र॒ह्म॒ऽद्विषः॑ । ज॒हि॒ ॥१

उत् । त्वा । मन्दन्तु । स्तोमाः । कृणुष्व । राधः । अद्रिऽवः ।

अव । ब्रह्मऽद्विषः । जहि ॥१

हे इन्द्र “त्वा त्वां “स्तोमाः स्तुतयः "उत् उत्कृष्टं “मन्दन्तु मादयन्तु । “कृणुष्व कुरु “राधः अन्नं हे “अद्रिवः वज्रवन्निन्द्र अस्मभ्यम् । किंच “ब्रह्मद्विषः ब्राह्मणद्वेष्टॄन् “अव "जहि ॥


प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि ।

न॒हि त्वा॒ कश्च॒न प्रति॑ ॥२

प॒दा । प॒णीन् । अ॒रा॒धसः॑ । नि । बा॒ध॒स्व॒ । म॒हान् । अ॒सि॒ ।

न॒हि । त्वा॒ । कः । च॒न । प्रति॑ ॥२

पदा । पणीन् । अराधसः । नि । बाधस्व । महान् । असि ।

नहि । त्वा । कः । चन । प्रति ॥२

“पणीन् लुब्धात् “अराधसः यष्टव्यधनरहितान् केवलधनान् “पदा पादेन अतिक्रम्य “नि नितरां “बाधस्व । “त्वा त्वां तव "कश्चन कश्चिदपि देवोऽसुरो मनुष्यो वा “प्रति प्रतिनिधिः सदृशो “नहि अस्ति खलु ॥


त्वमी॑शिषे सु॒ताना॒मिंद्र॒ त्वमसु॑तानां ।

त्वं राजा॒ जना॑नां ॥३

त्वम् । ई॒शि॒षे॒ । सु॒ताना॑म् । इ॒न्द्र॒ । त्वम् । असु॑तानाम् ।

त्वम् । राजा॑ । जना॑नाम् ॥३

त्वम् । ईशिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् ।

त्वम् । राजा । जनानाम् ॥३

हे इन्द्र “त्वं “सुतानाम् अभिषुतानां सोमानाम् “ईशिषे ईश्वरो भवसि । तथा “त्वम् “असुतानां वल्ल्याकारे वर्तमानानां चेशिषे । “त्वं जनानां सर्वेषां “राजा भवसि ॥


एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒३॒॑घोषं॑चर्षणी॒नां ।

ओभे पृ॑णासि॒ रोद॑सी ॥४

आ । इ॒हि॒ । प्र । इ॒हि॒ । क्षयः॑ । दि॒वि । आ॒ऽघोष॑न् । च॒र्ष॒णी॒नाम् ।

आ । उ॒भे इति॑ । पृ॒णा॒सि॒ । रोद॑सी॒ इति॑ ॥४

आ । इहि । प्र । इहि । क्षयः । दिवि । आऽघोषन् । चर्षणीनाम् ।

आ । उभे इति । पृणासि । रोदसी इति ॥४

हे इन्द्र “एहि आगच्छ । तथा “प्रेहि प्रगच्छ । दिवि द्युलोकात् । किम् । “क्षयः निवासम् । किं कुर्वन् । “आघोषन् शब्दं कुर्वन् । किमर्थम् । “चर्षणीनां मनुष्याणामर्थाय । अथवा । हविः स्वीकृत्य प्रेहि सुखेन गच्छ । दिवमाघोषन् यजमानं स्तुवन् । “उभे रोदसी द्यावापृथिव्यौ “आ “पृणासि आपूरयसि तेजसा वृष्ट्या वा ।।


त्यं चि॒त्पर्व॑तं गि॒रिं श॒तवं॑तं सह॒स्रिणं॑ ।

वि स्तो॒तृभ्यो॑ रुरोजिथ ॥५

त्यम् । चि॒त् । पर्व॑तम् । गि॒रिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् ।

वि । स्तो॒तृऽभ्यः॑ । रु॒रो॒जि॒थ॒ ॥५

त्यम् । चित् । पर्वतम् । गिरिम् । शतऽवन्तम् । सहस्रिणम् ।

वि । स्तोतृऽभ्यः । रुरोजिथ ॥५

हे इन्द्र त्वं “त्यं “चित् तम् । चिदिति पूरणः । “पर्वतं पर्ववन्तं “गिरिं मेघम् । उभयोर्मेघनामत्वादेको योगरूढो द्रष्टव्यः । “शतवन्तं शतोदकवन्तं तथा “सहस्रिणम् अपरिमितवृष्टिं मेघं “स्तोतृभ्यः अर्थाय “वि “रुरोजिथ विरुज वज्रेण ।।


व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे ।

अ॒स्माकं॒ काम॒मा पृ॑ण ॥६

व॒यम् । ऊं॒ इति॑ । त्वा॒ । दिवा॑ । सु॒ते । व॒यम् । नक्त॑म् । ह॒वा॒म॒हे॒ ।

अ॒स्माक॑म् । काम॑म् । आ । पृ॒ण॒ ॥६

वयम् । ऊं इति । त्वा । दिवा । सुते । वयम् । नक्तम् । हवामहे ।

अस्माकम् । कामम् । आ । पृण ॥६

हे इन्द्र "वयं “त्वा त्वां “दिवा अहनि “सुते सोमेऽभिषुते "हवामहे आह्वयामः । तथा “वयं “नक्त हवामहे । आहूत आगत्य "अस्माकं “काममा “पृण आपूरय ॥ ॥ ४४ ॥


क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः ।

ब्र॒ह्मा कस्तं स॑पर्यति ॥७

क्व॑ । स्यः । वृ॒ष॒भः । युवा॑ । तु॒वि॒ऽग्रीवः॑ । अना॑नतः ।

ब्र॒ह्मा । कः । तम् । स॒प॒र्य॒ति॒ ॥७

क्व । स्यः । वृषभः । युवा । तुविऽग्रीवः । अनानतः ।

ब्रह्मा । कः । तम् । सपर्यति ॥७

“स्यः सः “वृषभः वर्षिता "युवा नित्यतरुणः “तुविग्रीवः विस्तीर्णकन्धरः "अनानतः कदाचिदप्यनवनत इन्द्रः “क्व कुत्र वर्तत इति को जानातीत्यर्थः। “कः “ब्रह्मा स्तोता त्वा त्वां “सपर्यति पूजयति ॥


कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति ।

इंद्रं॒ क उ॑ स्वि॒दा च॑के ॥८

कस्य॑ । स्वि॒त् । सव॑नम् । वृषा॑ । जु॒जु॒ष्वान् । अव॑ । ग॒च्छ॒ति॒ ।

इन्द्र॑म् । कः । ऊं॒ इति॑ । स्वि॒त् । आ । च॒के॒ ॥८

कस्य । स्वित् । सवनम् । वृषा । जुजुष्वान् । अव । गच्छति ।

इन्द्रम् । कः । ऊं इति । स्वित् । आ । चके ॥८

"कस्य “स्वित् “सवनम् । स्विदिति विचिकित्सायाम् । “वृषा वर्षितेन्द्रः “जुजुष्वान् प्रीयमाणः “अव “गच्छति । “क “उ को वा यजमानः “इन्द्रम् “आ “चके जानाति स्तोतुम् । “स्वित् इति पूरणः ॥


कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ ।

उ॒क्थे क उ॑ स्वि॒दंत॑मः ॥९

कम् । ते॒ । दा॒नाः । अ॒स॒क्ष॒त॒ । वृत्र॑ऽहन् । कम् । सु॒ऽवीर्या॑ ।

उ॒क्थे । कः । ऊं॒ इति॑ । स्वि॒त् । अन्त॑मः ॥९

कम् । ते । दानाः । असक्षत । वृत्रऽहन् । कम् । सुऽवीर्या ।

उक्थे । कः । ऊं इति । स्वित् । अन्तमः ॥९

“ते त्वां “दानाः यजमानैर्दत्ताः “असक्षत सेवन्ते। हे “वृत्रहन् वृत्रस्य हन्तरिन्द्र “कं कीदृशं त्वाम् “उक्थे शस्त्रे सुवीर्या शोभनवीर्याणि स्तोत्राण्यसक्षत । “क “उ “स्विदन्तमः वान्तिकतमो भवति युद्धे ॥


द्वितीये पर्याये होतुः शस्त्रे ' अयं ते मानुषे ' इति तृचोऽनुरूपः । सूत्रितं च- अयं ते मानुषे जन उद्घेदभि' ( आश्व. श्रौ. ६. ४ ) इति ॥

अ॒यं ते॒ मानु॑षे॒ जने॒ सोमः॑ पू॒रुषु॑ सूयते ।

तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥१०

अ॒यम् । ते॒ । मानु॑षे । जने॑ । सोमः॑ । पू॒रुषु॑ । सू॒य॒ते॒ ।

तस्य॑ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥१०

अयम् । ते । मानुषे । जने । सोमः । पूरुषु । सूयते ।

तस्य । आ । इहि । प्र । द्रव । पिब ॥१०

“अयं सोमः “ते त्वदर्थं तव स्वभूतो वा “पूरुषु मनुष्येषु मध्ये “मानुषे “जने मयि “सूयते। अथवा पूरुनामसु राजसु सूयते । “तस्य । तमित्यर्थः । तम् “एहि आगच्छ । आगत्य च “प्र “द्रव गृहसमीपम् । तथा कृत्वा “पिब तं सोमम् ॥


अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः ।

आ॒र्जी॒कीये॑ म॒दिंत॑मः ॥११

अ॒यम् । ते॒ । श॒र्य॒णाऽव॑ति । सु॒ऽसोमा॑याम् । अधि॑ । प्रि॒यः ।

आ॒र्जी॒कीये॑ । म॒दिन्ऽत॑मः ॥११

अयम् । ते । शर्यणाऽवति । सुऽसोमायाम् । अधि । प्रियः ।

आर्जीकीये । मदिन्ऽतमः ॥११

“अयम् अस्माभिरभिषुतः सोमः "ते त्वां "मदिन्तमः मादयितृतमः । अयम् “अधि श्रितः आश्रितः । कुत्रेति तदुच्यते । “शर्यणावति कुरुक्षेत्रस्य जघनार्धभवे शरतृणोपेते सरसि । तत्सरः कुत्र वर्तत इति उच्यते । “सुषोमायाम् एतन्नामिकायां नद्याम् । सा च कुत्र वर्तत इति तदुच्यते । आर्जीकीये एतन्नामके देशे। एवमुक्तप्रकारेणात्यन्तदूरदेशे वर्तते यः सोमः स एवायमभिषुतः । तं पिबेत्युत्तरत्रान्वयः ॥


तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये ।

एही॑मिंद्र॒ द्रवा॒ पिब॑ ॥१२

तम् । अ॒द्य । राध॑से । म॒हे । चारु॑म् । मदा॑य । घृष्व॑ये ।

आ । इ॒हि॒ । ई॒म् । इ॒न्द्र॒ । द्रव॑ । पिब॑ ॥१२

तम् । अद्य । राधसे । महे । चारुम् । मदाय । घृष्वये ।

आ । इहि । ईम् । इन्द्र । द्रव । पिब ॥१२

“तं पूर्वमन्त्र उपवर्णितं “चारुं चरणशीलं सोमं “महे महते “राधसे अस्माकं धनाय तव “घृष्वये शत्रूणां घर्षणशीलाय "मदाय “पिब । हे "इन्द्र तदर्थं “द्रव गच्छ शीघ्रं सोमपात्रं प्रति । तदर्थम् “ईम् इदानीम् “एहि आगच्छ ॥ ॥ ४५ ॥


टिप्पणी

८.६४.१ उत् त्वा मन्दन्तु सोमाः इति

साम १३५४

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६४&oldid=309808" इत्यस्माद् प्रतिप्राप्तम्