← सूक्तं ८.८८ ऋग्वेदः - मण्डल ८
सूक्तं ८.८९
नृमेध- पुरुमेधावाङ्गिरसौ।
सूक्तं ८.९० →
दे. इन्द्रः। १-४ प्रगाथः - विषमा बृहती, समा सतोबृहती, ५-६ अनुष्टुप्, ७ बृहती।


बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् ।
येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥१॥
अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् ।
देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥२॥
प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥३॥
अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् ।
अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः ॥४॥
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम् ॥५॥
तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥६॥
आमासु पक्वमैरय आ सूर्यं रोहयो दिवि ।
घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥७॥

सायणभाष्यम्

बृहदिन्द्राय' इति सप्तर्चं नवमं सूक्तम् । नृमेधपुरुमेधावृषी । तौ चानुक्तत्वादाङ्गिरसौ । आदितो द्वौ प्रगाथौ पञ्चमीषष्ठ्यावनुष्टुभौ सप्तमी बृहती । इन्द्रो देवता। तथा चानुक्रम्यते- बृहदिन्द्राय सप्त नृमेधपुरूमेधौ द्व्यनुष्टुब्बृहत्यन्तम्' इति । चातुर्विंशिकेऽहनि मरुत्वतीये प्राकृतान्मरुत्वतीयात्प्रगाथादूर्ध्वं द्वौ मरुत्वतीयौ प्रगाथौ शंसनीयौ। बृहदिन्द्राय गायत' इत्ययमाद्यः प्रगाथः । पृष्ठ्याभिप्लवषडहयोः द्वितीयेऽहन्ययं प्रगाथः । सूत्रितं च - बृहदिन्द्राय गायत नकिः सुदासो रथमिति मरुत्वतीया ऊर्ध्वं नित्यात्' (आश्व. श्रौ. ७. ३) इति ॥


बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् ।

येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥१

बृ॒हत् । इन्द्रा॑य । गा॒य॒त॒ । मरु॑तः । वृ॒त्र॒हम्ऽत॑मम् ।

येन॑ । ज्योतिः॑ । अज॑नयन् । ऋ॒त॒ऽवृधः॑ । दे॒वम् । दे॒वाय॑ । जागृ॑वि ॥१

बृहत् । इन्द्राय । गायत । मरुतः । वृत्रहम्ऽतमम् ।

येन । ज्योतिः । अजनयन् । ऋतऽवृधः । देवम् । देवाय । जागृवि ॥१

हे "मरुतः । ‘रु शब्दे'। मितं रुवन्तीति मरुतः । हे मितभाषिणः स्तोतारः “वृत्रहंतमम् अतिशयेन पापविनाशनं "बृहत् साम “इन्द्राय इन्द्रार्थं “गायत अस्मदीययज्ञे गानं कुरुत । “ऋतावृधः सत्यस्य यज्ञस्य वा वर्धका विश्वे देवाः "देवाय द्योतमानायेन्द्राय "देवं देवनशीलं --- “जागृवि सर्वेषां जागरणशीलं "ज्योतिः सूर्यं “येन साम्ना “अजनयन् इन्द्रार्थमुदपादयन् तत्साम गायतेति ॥


अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो॑ द्यु॒म्न्याभ॑वत् ।

दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥२

अप॑ । अ॒ध॒म॒त् । अ॒भिऽश॑स्तीः । अ॒श॒स्ति॒ऽहा । अथ॑ । इन्द्रः॑ । द्यु॒म्नी । आ । अ॒भ॒व॒त् ।

दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । मरु॑त्ऽगण ॥२

अप । अधमत् । अभिऽशस्तीः । अशस्तिऽहा । अथ । इन्द्रः । द्युम्नी । आ । अभवत् ।

देवाः । ते । इन्द्र । सख्याय । येमिरे । बृहद्भानो इति बृहत्ऽभानो । मरुत्ऽगण ॥२

“अशस्तिहा स्तोत्रशंसनरहितानां शत्रूणां हन्ता इन्द्रः “अभिशस्तीः । ‘शसु हिंसायाम् । अभितो हिंसा येषां ते । तादृशान् । यद्वा । अभिशस्तीः शत्रुकृता हिंसाः । “अपाधमत् अपागमयत् । “अथ शत्रुहननानन्तरम् “इन्द्रः “द्युम्नी सर्वत्र द्योतमानयशोयुक्तः । यद्वा । तेषां धनापहरणेन धनादिमान् । “आभवत् सर्वतः प्रसिद्धोऽभवत् । अथोत्तरार्धः प्रत्यक्षकृतः । हे “बृहद्भानो बृंहणशीलतेजस्क महादीप्ते वा “मरुद्गण । मरुतां सप्त गणा यस्य सन्ति स तथोक्तः । तादृश हे “इन्द्र “देवाः द्योतमानाः सर्वे देवाः “सख्याय आत्मनः सखिभावाय “ते त्वां “येमिरे नियच्छन्ति ।


अग्निष्टोमे मरुत्वतीये ‘प्र व इन्द्राय' इत्ययं मरुत्वतीयः प्रगाथः । सूत्रितं च- प्र व इन्द्राय बृहत इति मरुत्वतीयः प्रगाथः' ( आश्व. श्रौ. ५. १४) इति ॥

प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।

वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥३

प्र । वः॒ । इन्द्रा॑य । बृ॒ह॒ते । मरु॑तः । ब्रह्म॑ । अ॒र्च॒त॒ ।

वृ॒त्रम् । ह॒न॒ति॒ । वृ॒त्र॒ऽहा । श॒तऽक्र॑तुः । वज्रे॑ण । श॒तऽप॑र्वणा ॥३

प्र । वः । इन्द्राय । बृहते । मरुतः । ब्रह्म । अर्चत ।

वृत्रम् । हनति । वृत्रऽहा । शतऽक्रतुः । वज्रेण । शतऽपर्वणा ॥३

हे “मरुतः मितराविणः स्तोतारः “बृहते महते “वः स्तुत्यस्तोतृत्वलक्षणेन संबन्धेन युष्मदीयाय “इन्द्राय “ब्रह्म सामलक्षणं स्तोत्रं “प्र “अर्चत प्रोच्चारयत । ततः “वृत्रहा वृत्रस्य पापस्य वा हन्ता “शतक्रतुः शतविधकर्मा बहुविधप्रज्ञो वेन्द्रः “शतपर्वणा शतसंख्याकधारेण "वज्रेण एतन्नामकेनायुधेन "वृत्रम् अपामावरकं वृत्राख्यमसुरं “हनति युष्माभिरभिष्टुतः सन् हन्तु । हन्तेर्लेट्यडागमः ॥


अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मन॒ः श्रव॑श्चित्ते असद्बृ॒हत् ।

अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्व॑ः ॥४

अ॒भि । प्र । भ॒र॒ । धृ॒ष॒ता । धृ॒ष॒त्ऽम॒नः॒ । श्रवः॑ । चि॒त् । ते॒ । अ॒स॒त् । बृ॒हत् ।

अर्ष॑न्तु । आपः॑ । जव॑सा । वि । मा॒तरः॑ । हनः॑ । वृ॒त्रम् । जय॑ । स्वः॑ ॥४

अभि । प्र । भर । धृषता । धृषत्ऽमनः । श्रवः । चित् । ते । असत् । बृहत् ।

अर्षन्तु । आपः । जवसा । वि । मातरः । हनः । वृत्रम् । जय । स्वः ॥४

हे “धृषन्मनः शत्रूणां धर्षणशीलमनस्केन्द्र “ते तवैव "बृहत् महत् अतिप्रभूतम् “श्रवः अन्नम् “असत् अस्ति । तदन्नं “धृषता धृष्टेन मनसा युक्तः सन् अस्मभ्यम् "अभि “प्र "भर आभिमुख्येन प्रकर्षेण संपादय । देहीत्यर्थः । हे इन्द्र "मातरः अस्माकमुत्पादनहेतुत्वान्मातृभूताः । कथमपां मातृत्वम् । ‘ अद्भ्यः पृथिवी पृथिव्या ओषधयः' (तै. उ. २. १) इत्यादिश्रुतेः । तादृश्यः “आपः "जवसा वेगेन “वि “अर्षन्तु विविधं भूमिं प्रति गच्छन्तु । कथमापो गच्छन्तीति चेत्तदाह । “वृत्रम् अपामावरितारं शत्रुं मेघं “हनः जहि ताडय । ततो मेघभेदनेनोदकानि विगच्छन्तु । पुनरपि “स्वः सर्वं भूतजातं "जय ।।


प्रथमे स्वरसाम्नि निष्केवल्ये यज्जायथा अपूर्व्य ' इति स्तोत्रियः । तथा च सूत्र्यते-- ‘ तेषां स्तोत्रिया यज्जायथा अपूर्व्य' ( आश्व. श्रौ. ८. ५) इति ॥

यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य ।

तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्याम् ॥५

यत् । जाय॑थाः । अ॒पू॒र्व्य॒ । मघ॑ऽवन् । वृ॒त्र॒ऽहत्या॑य ।

तत् । पृ॒थि॒वीम् । अ॒प्र॒थ॒यः॒ । तत् । अ॒स्त॒भ्नाः॒ । उ॒त । द्याम् ॥५

यत् । जायथाः । अपूर्व्य । मघऽवन् । वृत्रऽहत्याय ।

तत् । पृथिवीम् । अप्रथयः । तत् । अस्तभ्नाः । उत । द्याम् ॥५

हे “अपूर्व्य त्वत्तो व्यतिरिक्तेन पूर्व्येण वर्जित हे “मघवन् मंहनीयधनवन्निन्द्र “वृत्रहत्याय वृत्रासुरहननाय “यत् यदा त्वं “जायथाः उत्पन्नः प्रादुर्भूतोऽसि “तत् तदानीमेव “पृथिवीं प्रथमानाम् “अप्रथयः प्रसिद्धां दृढामकरोः । “उत अपि च “तत् तदानीमेव “द्यां द्युलोकमन्तरिक्षेण “अस्तभ्नाः निरुद्धामकार्षीः । एतादृशं वीर्यं त्वदन्यस्य न संभवतीत्यर्थं द्योतयितुमपूर्व्येति पदम् ॥


तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः ।

तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जन्त्व॑म् ॥६

तत् । ते॒ । य॒ज्ञः । अ॒जा॒य॒त॒ । तत् । अ॒र्कः । उ॒त । हस्कृ॑तिः ।

तत् । विश्व॑म् । अ॒भि॒ऽभूः । अ॒सि॒ । यत् । जा॒तम् । यत् । च॒ । जन्त्व॑म् ॥६

तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः ।

तत् । विश्वम् । अभिऽभूः । असि । यत् । जातम् । यत् । च । जन्त्वम् ॥६

हे इन्द्र यद्यदा त्वमजायथाः “तत् तदानीं “ते त्वदर्थं “यज्ञः अग्निष्टोमादिः “अजायत सोमपानार्थमभूत् । “उत अपि च तदानीं “हस्कृतिः । ‘ हसे हसने । हासकारी प्रीत्यर्थं क्रियमाणो हर्षस्य सूचकः “अर्कः अर्चनीयो मन्त्रोऽप्यजायत । किंच तदा “यज्जातं भूतजातं “यच्च “जन्त्वम् । कृत्यार्थे त्वन्प्रत्ययः । जनितव्यं यत् “विश्वम् अस्ति “तत् सर्वम् “अभिभूरसि स्वमहिम्नाभिभूतवानसि ।।


आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि ।

घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥७

आ॒मासु॑ । प॒क्वम् । ऐर॑यः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।

घ॒र्मम् । न । साम॑न् । त॒प॒त॒ । सु॒वृ॒क्तिऽभिः॑ । जुष्ट॑म् । गिर्व॑णसे । बृ॒हत् ॥७

आमासु । पक्वम् । ऐरयः । आ । सूर्यम् । रोहयः । दिवि ।

घर्मम् । न । सामन् । तपत । सुवृक्तिऽभिः । जुष्टम् । गिर्वणसे । बृहत् ॥७

हे इन्द्र “आमासु अपक्वासु गोषु “पक्वं पयः “ऐरयः प्रैरयश्च । तथा मन्त्रः - ‘ आमासु चिद्दधिषे पक्वमन्तः' (ऋ. सं. १. ६२. ९) इति । किंच “दिवि द्युलोके “सूर्यम् “आ “रोहयः च । पूर्वं पणयो नामासुरा अङ्गिरसां गा अपहृत्यान्धकारावृते कस्मिंश्चित्पर्वते ताः स्थापितवन्तः । ततोऽङ्गिरस इन्द्रं स्तुत्वा गाः पुनरस्मभ्यमाहरेति तैरुक्त इन्द्रो गवां स्थानं तमसावृतं दृष्ट्वा तत्र गोदर्शनाय द्युलोके सर्वप्रकाशकं सूर्यमारोहितवान् । स्थापितवानसि । 'चादिलोपे विभाषा' इति पूर्वस्यैरय इत्यस्य न निघातः । अथ परोक्षकृतोऽर्धर्चः । हे स्तोतारः “सुवृक्तिभिः शोभनाभिः स्तुतिभिः “तपत इन्द्रं तीक्ष्णीकुरुत । इन्द्रं स्तुतिभिः प्रवर्धयतेत्यर्थः । तत्र दृष्टान्तः । “घर्मं “न । यथा घर्मं दीपनशीलं प्रवर्ग्यं सामन् । 'सुपा सुलुक्°' इति तृतीयाया लुक् । सामभिर्यथा तपन्ति तद्वत् । ततः “गिर्वणसे गीर्भिर्वननीयायेन्द्राय “जुष्टं प्रीतिकरं पर्याप्तं वा “बृहत् साम गायत ॥ ॥ १२ ॥

सम्पाद्यताम्

टिप्पणी

दशरात्रः -- यद्वै नेति न प्रेति यत्स्थितं तद्द्वितीयस्याह्नो रूपं.......बृहदिन्द्राय गायतेति मरुत्वतीयः प्रगाथो - ऐ.ब्रा. ४.३१

यद्वै नेति न प्रेति यत्स्थितं तदष्टमस्याह्नो रूपं......बृहदिन्द्राय गायतेति द्वितीयेनाह्ना समान आतानोऽष्टमेऽहनि अष्टमस्याह्नो रूपम् - ऐब्रा. ५.१८

बृहदिन्द्राय इति द्वितीये अहनि माध्यन्दिनीये मरुत्वतीयम् - ऐ.आ. १.२.१.१२

संशानानि चत्वारि


८.८९.५ यज्जायथा इति

स्वरसामानि (आरण्यकगेयः)

चतुर्थस्वरं पयोनिधनम्

रथन्तरे वसिष्ठः

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८९&oldid=311731" इत्यस्माद् प्रतिप्राप्तम्