← सूक्तं ८.६६ ऋग्वेदः - मण्डल ८
सूक्तं ८.६७
मत्स्यः साम्मदः, मैत्रावरुणिर्मान्यः, बहवो वा मत्स्याः जालनद्धाः
सूक्तं ८.६८ →
दे. आदित्याः, १०-१२ अदितिः । गायत्री


त्यान्नु क्षत्रियाँ अव आदित्यान्याचिषामहे ।
सुमृळीकाँ अभिष्टये ॥१॥
मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा ।
आदित्यासो यथा विदुः ॥२॥
तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे ।
आदित्यानामरंकृते ॥३॥
महि वो महतामवो वरुण मित्रार्यमन् ।
अवांस्या वृणीमहे ॥४॥
जीवान्नो अभि धेतनादित्यासः पुरा हथात् ।
कद्ध स्थ हवनश्रुतः ॥५॥
यद्वः श्रान्ताय सुन्वते वरूथमस्ति यच्छर्दिः ।
तेना नो अधि वोचत ॥६॥
अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः ।
आदित्या अद्भुतैनसः ॥७॥
मा नः सेतुः सिषेदयं महे वृणक्तु नस्परि ।
इन्द्र इद्धि श्रुतो वशी ॥८॥
मा नो मृचा रिपूणां वृजिनानामविष्यवः ।
देवा अभि प्र मृक्षत ॥९॥
उत त्वामदिते मह्यहं देव्युप ब्रुवे ।
सुमृळीकामभिष्टये ॥१०॥
पर्षि दीने गभीर आँ उग्रपुत्रे जिघांसतः ।
माकिस्तोकस्य नो रिषत् ॥११॥
अनेहो न उरुव्रज उरूचि वि प्रसर्तवे ।
कृधि तोकाय जीवसे ॥१२॥
ये मूर्धानः क्षितीनामदब्धासः स्वयशसः ।
व्रता रक्षन्ते अद्रुहः ॥१३॥
ते न आस्नो वृकाणामादित्यासो मुमोचत ।
स्तेनं बद्धमिवादिते ॥१४॥
अपो षु ण इयं शरुरादित्या अप दुर्मतिः ।
अस्मदेत्वजघ्नुषी ॥१५॥
शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम् ।
पुरा नूनं बुभुज्महे ॥१६॥
शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः ।
देवाः कृणुथ जीवसे ॥१७॥
तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति ।
बन्धाद्बद्धमिवादिते ॥१८॥
नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे ।
यूयमस्मभ्यं मृळत ॥१९॥
मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः ।
पुरा नु जरसो वधीत् ॥२०॥
वि षु द्वेषो व्यंहतिमादित्यासो वि संहितम् ।
विष्वग्वि वृहता रपः ॥२१॥


सायणभाष्यम्

' त्यान्नु ' इत्येकविंशत्यृचमष्टमं सूक्तम् । अत्रानुक्रमणिका -- त्यान्नु सैका मत्स्यः सांमदो मैत्रावरुणिर्मान्यो वा बहवो वा मत्स्या जालनद्धा आदित्यानस्तुवन् ' । संमदाख्यस्य महामीनस्य पुत्रो मत्स्यो यद्वा मित्रावरुणयोः पुत्रो मान्योऽथवा बहवो वा मत्स्या जालनद्धाः सन्तो बन्धनमोक्षायादित्यानस्तुवन् । अतस्त एवर्षयः । ‘ परं गायत्रं प्राग्वत्सप्रेः' इति परिभाषया गायत्री छन्दः । आदित्या देवता । सूक्तविनियोगो लैङ्गिकः ॥


त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान्या॑चिषामहे ।

सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥१

त्यान् । नु । क्ष॒त्रिया॑न् । अवः॑ । आ॒दि॒त्यान् । या॒चि॒षा॒म॒हे॒ ।

सु॒ऽमृ॒ळी॒कान् । अ॒भिष्ट॑ये ॥१

त्यान् । नु । क्षत्रियान् । अवः । आदित्यान् । याचिषामहे ।

सुऽमृळीकान् । अभिष्टये ॥१

“त्यान् तान् “आदित्यान् “क्षत्रियान् जात्या क्षत्रियान् “अवः “रक्षणं “याचिषामहे याचामहे । कीदृशान् । “सुमृळीकान् सुष्ठु सुखयितॄन् । किमर्थम् । अभिष्टये अभिगमनायाभिमताय वा। मत्स्यपक्षे जालनिर्गमनं प्रार्थितमितरपक्षेऽभिमतमिति विवेकः ॥


मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा ।

आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥२

मि॒त्रः । नः॒ । अति॑ । अं॒ह॒तिम् । वरु॑णः । प॒र्ष॒त् । अ॒र्य॒मा ।

आ॒दि॒त्यासः॑ । यथा॑ । वि॒दुः ॥२

मित्रः । नः । अति । अंहतिम् । वरुणः । पर्षत् । अर्यमा ।

आदित्यासः । यथा । विदुः ॥२

“मित्रः “वरुणः “अर्यमा "आदित्यासः आदित्याः “नः अस्मान् अंहतिम् “अति “पर्षत् अतिनयन्तु । ते "यथा “विदुः येन प्रकारेण दुःसहं जानन्ति तथाति पर्षदिति । इतरपक्षे अंहतिं पापमति पर्षदिति ॥


तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ ।

आ॒दि॒त्याना॑मरं॒कृते॑ ॥३

तेषा॑म् । हि । चि॒त्रम् । उ॒क्थ्य॑म् । वरू॑थम् । अस्ति॑ । दा॒शुषे॑ ।

आ॒दि॒त्याना॑म् । अ॒र॒म्ऽकृते॑ ॥३

तेषाम् । हि । चित्रम् । उक्थ्यम् । वरूथम् । अस्ति । दाशुषे ।

आदित्यानाम् । अरम्ऽकृते ॥३

“तेषाम् आदित्यानां “हि खलु “चित्रं चायनीयम् “उक्थ्यं स्तुत्यं “वरूथं धनम् “अस्ति “दाशुषे हविर्दात्रे "अरंकृते अलंकर्त्रे पर्याप्तकारिणे यजमानाय दातव्यं धनमस्तीति ॥


महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् ।

अवां॒स्या वृ॑णीमहे ॥४

महि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । अर्य॑मन् ।

अवां॑सि । आ । वृ॒णी॒म॒हे॒ ॥४

महि । वः । महताम् । अवः । वरुण । मित्र । अर्यमन् ।

अवांसि । आ । वृणीमहे ॥४

हे वरुणादयः "मंहतां “वः “अवः रक्षणं "महि महत् दाशुषे हविर्दात्रे करणीयमस्ति । अतः “अवांसि रक्षणानि “आ “वृणीमहे ।।


जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् ।

कद्ध॑ स्थ हवनश्रुतः ॥५

जी॒वान् । नः॒ । अ॒भि । धे॒त॒न॒ । आदि॑त्यासः । पु॒रा । हथा॑त् ।

कत् । ह॒ । स्थ॒ । ह॒व॒न॒ऽश्रु॒तः॒ ॥५

जीवान् । नः । अभि । धेतन । आदित्यासः । पुरा । हथात् ।

कत् । ह । स्थ । हवनऽश्रुतः ॥५

हे “आदित्यासः आदित्याः “नः अस्मान् “जीवान् इदानीं जीवतः सतः “अभि “धेतन अभिधावत । अभिधावनं कुरुत। "पुरा “हथात् हननात् पुरा मृतेः पूर्वम् । “कत् क्व “स्थ भवथ। हे “हवनश्रुतः आह्वानश्रोतारः । आह्वानं श्रुत्वा शीघ्रमागच्छतेति ॥ ॥ ५१ ॥


यद्व॑ः श्रा॒न्ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः ।

तेना॑ नो॒ अधि॑ वोचत ॥६

यत् । वः॒ । श्रा॒न्ताय॑ । सु॒न्व॒ते । वरू॑थम् । अस्ति॑ । यत् । छ॒र्दिः ।

तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ॥६

यत् । वः । श्रान्ताय । सुन्वते । वरूथम् । अस्ति । यत् । छर्दिः ।

तेन । नः । अधि । वोचत ॥६

“श्रान्ताय कर्मणः “सुन्वते अभिषुण्वते यजमानाय दातव्यं “यत् वरूथं वरणीयं धनं “वः युष्माकम् “अस्ति “यत् च “छर्दिः सुखवासयोग्यं गृहमस्ति “तेन द्वयेनास्मान् प्रीणयित्वा “नः अस्मान् “अधि “वोचत अधिवचनं कुरुत ॥


अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः ।

आदि॑त्या॒ अद्भु॑तैनसः ॥७

अस्ति॑ । दे॒वाः॒ । अं॒होः । उ॒रु । अस्ति॑ । रत्न॑म् । अना॑गसः ।

आदि॑त्याः । अद्भु॑तऽएनसः ॥७

अस्ति । देवाः । अंहोः । उरु । अस्ति । रत्नम् । अनागसः ।

आदित्याः । अद्भुतऽएनसः ॥७

हे "देवाः "अंहोः हन्तुः पापशीलस्य "उरु “अस्ति महत् पापमस्ति । “अनागसः अपापस्य “रत्नं रमणीयं सुकृतं श्रेयः “अस्ति । ततो हे “आदित्याः अद्भुतैनसः अभूतपापाः । अतोऽस्मदभिमतं कुरुतेति भावः ॥


मा न॒ः सेतु॑ः सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ ।

इन्द्र॒ इद्धि श्रु॒तो व॒शी ॥८

मा । नः॒ । सेतुः॑ । सि॒से॒त् । अ॒यम् । म॒हे । वृ॒ण॒क्तु॒ । नः॒ । परि॑ ।

इन्द्रः॑ । इत् । हि । श्रु॒तः । व॒शी ॥८

मा । नः । सेतुः । सिसेत् । अयम् । महे । वृणक्तु । नः । परि ।

इन्द्रः । इत् । हि । श्रुतः । वशी ॥८

“नः अस्मान् “सेतुः बन्धको जालः “मा “सिषेत् मा बध्नातु । "नः अस्मान् “महे महते कर्मणे "परि “वृणक्तु परिवर्जयतु जालात् । कः । “इन्द्र “इत् इन्द्र एव “श्रुतः विश्रुतः “वशी सर्वस्य वशीकर्ता । स परि वृणक्तु ।।


मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः ।

देवा॑ अ॒भि प्र मृ॑क्षत ॥९

मा । नः॒ । मृ॒चा । रि॒पू॒णाम् । वृ॒जि॒नाना॑म् । अ॒वि॒ष्य॒वः॒ ।

देवाः॑ । अ॒भि । प्र । मृ॒क्ष॒त॒ ॥९

मा । नः । मृचा । रिपूणाम् । वृजिनानाम् । अविष्यवः ।

देवाः । अभि । प्र । मृक्षत ॥९

हे “अविष्यवः रक्षितुमिच्छन्तः "देवाः “नः अस्मान् “वृजिनानां हिंसकानां रिपूणां “मृचा । मृचिर्हिँसाकर्मा । ' यत्क्षुरेण मर्चयता सुपेशसा ' (आश्व. गृ. १. १७. १५) इत्यादिषु तथा दृष्टत्वात् । हिंसकेन जालेन “मा अभि “प्र “मृक्षत। अभिमर्शनमुपरि जालस्य प्रेरणं मा कुरुत । यद्वा। मृचा जालेन प्राप्ता बाधा नोऽस्माकं मा भवतु । हे देवाः यूयं च परिमार्जयत परिहरत ॥


आधाने पवमानेष्टिषु ‘ उत त्वामदिते ' इत्यनुवाक्या । सूत्रितं च - ‘ उत त्वामदिते महि महीमू षु मातरम् ' (आश्व. श्रौ. २. १) इति । आदित्ये पशौ वपाया अनुवाक्येयमेव । सूत्रितं च -- ‘उत त्वामदिते मह्यनेहो न उरुव्रजे ' (आश्व. श्रौ. ३. ८) इति ॥

उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे ।

सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥१०

उ॒त । त्वाम् । अ॒दि॒ते॒ । म॒हि॒ । अ॒हम् । दे॒वि॒ । उप॑ । ब्रु॒वे॒ ।

सु॒ऽमृ॒ळी॒काम् । अ॒भिष्ट॑ये ॥१०

उत । त्वाम् । अदिते । महि । अहम् । देवि । उप । ब्रुवे ।

सुऽमृळीकाम् । अभिष्टये ॥१०

हे “महि महति "अदिते देवमातः “देवि “त्वाम् “अहं मत्स्यपक्षे मत्स्यप्रमुखोऽहम् “उप “ब्रुवे उपेत्य स्तौमि । कीदृशीम्। "सुमृळीकां सुष्ठु सुखयित्रीम् । किमर्थम् । “अभिष्टये अभिमताय ॥ ॥५२॥


पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां॑सतः ।

माकि॑स्तो॒कस्य॑ नो रिषत् ॥११

पर्षि॑ । दी॒ने । ग॒भी॒रे । आ । उग्र॑ऽपुत्रे । जिघां॑सतः ।

माकिः॑ । तो॒कस्य॑ । नः॒ । रि॒ष॒त् ॥११

पर्षि । दीने । गभीरे । आ । उग्रऽपुत्रे । जिघांसतः ।

माकिः । तोकस्य । नः । रिषत् ॥११

हे अदिते “आ “पर्षि सर्वतः पालयसि । “दीने क्षीणे “गभीरे उदके। उदकनामैतत् ' गभीरं गहनम् ' इति तन्नामसु पाठात् । "उग्रपुत्रे। उद्गूर्णाः पुत्रा यस्मिन् तत् । तस्मिन्नुदके “जिघांसतः हिंसतो जालं “तोकस्य अस्माकं तनयस्य तनयं “माकिः “रिषत् मैव हिंसां करोतु ।।


आदित्यस्य पशौ ‘अनेहो नः' इति पुरोडाशस्यानुवाक्या । सूत्रितं च - ‘ अनेहो न उरुव्रजेऽदितिर्ह्यजनिष्ट ' (आश्व. श्रौ, ३. ८) इति ॥

अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे ।

कृ॒धि तो॒काय॑ जी॒वसे॑ ॥१२

अ॒ने॒हः । नः॒ । उ॒रु॒ऽव्र॒जे॒ । उरू॑चि । वि । प्रऽस॑र्तवे ।

कृ॒धि । तो॒काय॑ । जी॒वसे॑ ॥१२

अनेहः । नः । उरुऽव्रजे । उरूचि । वि । प्रऽसर्तवे ।

कृधि । तोकाय । जीवसे ॥१२

“अनेहः अपापान् “नः अस्मान् हे “उरुव्रजे विस्तीर्णगमने। दूरमियमदितिर्भूमिरूपा गता भवत्यतिविस्तृतत्वात् । अथवोरुगमने धीरे हे “उरूचि उरुत्वं “वि “प्रसर्तवे अभिसरणाय “कृधि कुरु । कस्मै । "तोकाय पुत्राय मत्स्याय “जीवसे तस्य जीवनाय । यथा जीवेम पुत्रान्रक्षितुं तथोरुत्वं कुर्विति ॥


ये मू॒र्धान॑ः क्षिती॒नामद॑ब्धास॒ः स्वय॑शसः ।

व्र॒ता रक्ष॑न्ते अ॒द्रुह॑ः ॥१३

ये । मू॒र्धानः॑ । क्षि॒ती॒नाम् । अद॑ब्धासः । स्वऽय॑शसः ।

व्र॒ता । रक्ष॑न्ते । अ॒द्रुहः॑ ॥१३

ये । मूर्धानः । क्षितीनाम् । अदब्धासः । स्वऽयशसः ।

व्रता । रक्षन्ते । अद्रुहः ॥१३

"ये "मूर्धानः सर्वेषां मूर्धस्थानीया उच्छ्रिताः “क्षितीनां मनुष्याणाम् “अदब्धासः अहिंसकाः “स्वयशसः स्वायत्तकीर्तयः “व्रता व्रतान्यस्मदीयानि कर्माणि “रक्षन्ते पालयन्ते “अद्रुहः अद्रोग्धारः सन्तः।।


ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त ।

स्ते॒नं ब॒द्धमि॑वादिते ॥१४

ते । नः॒ । आ॒स्नः । वृका॑णाम् । आदि॑त्यासः । मु॒मोच॑त ।

स्ते॒नम् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥१४

ते । नः । आस्नः । वृकाणाम् । आदित्यासः । मुमोचत ।

स्तेनम् । बद्धम्ऽइव । अदिते ॥१४

हे "आदित्यासः आदित्याः “ते यूयं “नः अस्मान् “वृकाणां हिंसकानामादातॄणां वा "आस्नः आस्यात् सकाशात् "मुमोचत विमोचनं कुरुत "स्तेनं "बद्धमिव । हे "अदिते त्वं च मोचयास्मानिति ॥


अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः ।

अ॒स्मदे॒त्वज॑घ्नुषी ॥१५

अपो॒ इति॑ । सु । नः॒ । इ॒यम् । शरुः॑ । आदि॑त्याः । अप॑ । दुः॒ऽम॒तिः ।

अ॒स्मत् । ए॒तु॒ । अज॑घ्नुषी ॥१५

अपो इति । सु । नः । इयम् । शरुः । आदित्याः । अप । दुःऽमतिः ।

अस्मत् । एतु । अजघ्नुषी ॥१५

हे "आदित्याः “इयं “शरुः हिंसिका प्रसितिः जालिकप्रेरिता “अजघ्नुषी अहिंसन्ती सती “अस्मत् अस्मत्तः “सु सुष्ठु “अपो “एतु अपगच्छत्वेव । तथा “दुर्मतिः दुष्टा मतिरप्यजघ्नुषी अस्मत्तः "अप गच्छतु ॥ ॥ ५३ ॥


शश्व॒द्धि व॑ः सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यम् ।

पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥१६

शश्व॑त् । हि । वः॒ । सु॒ऽदा॒न॒वः॒ । आदि॑त्याः । ऊ॒तिऽभिः॑ । व॒यम् ।

पु॒रा । नू॒नम् । बु॒भु॒ज्महे॑ ॥१६

शश्वत् । हि । वः । सुऽदानवः । आदित्याः । ऊतिऽभिः । वयम् ।

पुरा । नूनम् । बुभुज्महे ॥१६

हे "सुदानवः सुदाना हे "आदित्याः “वः युष्माकम् “ऊतिभिः रक्षाभिः “वयं "पुरा “नूनम् इदानीमपि "शश्वत् सर्वदा “बुभुज्महे । यद्वा । शश्वत् बहून् भोगान् भुञ्ज्महे ।।


शश्व॑न्तं॒ हि प्र॑चेतसः प्रति॒यन्तं॑ चि॒देन॑सः ।

देवा॑ः कृणु॒थ जी॒वसे॑ ॥१७

शश्व॑न्तम् । हि । प्र॒ऽचे॒त॒सः॒ । प्र॒ति॒ऽयन्त॑म् । चि॒त् । एन॑सः ।

देवाः॑ । कृ॒णु॒थ । जी॒वसे॑ ॥१७

शश्वन्तम् । हि । प्रऽचेतसः । प्रतिऽयन्तम् । चित् । एनसः ।

देवाः । कृणुथ । जीवसे ॥१७

हे "प्रचेतसः प्रकृष्टमतयो हे "देवाः “शश्वन्तं बहुमपि “प्रतियन्तं “चित् प्रतिगच्छन्तमपि शत्रुम् “एनसः पापस्य कर्तारम् । अथवैनसः पापकृतः । व्यत्ययेन बहुवचनम् । पापकर्तारं “जीवसे जीवनायास्माकं “कृणुथ कुरुत । अस्मत्तो वियुक्तमिति शेषः ॥


तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति ।

ब॒न्धाद्ब॒द्धमि॑वादिते ॥१८

तत् । सु । नः॒ । नव्य॑म् । सन्य॑से । आदि॑त्याः । यत् । मुमो॑चति ।

ब॒न्धात् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥१८

तत् । सु । नः । नव्यम् । सन्यसे । आदित्याः । यत् । मुमोचति ।

बन्धात् । बद्धम्ऽइव । अदिते ॥१८

“तत् बन्धकं "नः अस्माकं “सु सुष्ठु “नव्यं स्तुत्यं “सन्यसे संभजनाय भवतु । अस्माकं मोचनेन स्तुत्यं भवत्वित्यर्थः । हे "आदित्याः अदितेः पुत्रा हे “अदिते त्वदनुग्रहात् “यत् “मुमोचति मुञ्चत्यस्मान् बन्धनसाधनं पूर्वं यत् प्रतिबन्धकत्वादासीत् तदेव युष्मदनुग्रहादस्मान् मुञ्चतु । यद्वा । युष्माकं यद्रक्षणमस्मान् मुञ्चति तत् सुष्ठु स्तुत्यं संभजनाय भवत्विति योज्यम् ॥


नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ ।

यू॒यम॒स्मभ्यं॑ मृळत ॥१९

न । अ॒स्माक॑म् । अ॒स्ति॒ । तत् । तरः॑ । आदि॑त्यासः । अ॒ति॒ऽस्कदे॑ ।

यू॒यम् । अ॒स्मभ्य॑म् । मृ॒ळ॒त॒ ॥१९

न । अस्माकम् । अस्ति । तत् । तरः । आदित्यासः । अतिऽस्कदे ।

यूयम् । अस्मभ्यम् । मृळत ॥१९

हे "आदित्यासः आदित्या युष्मत्कर्तृकः “तत् "तरः वेगः “अस्माकं “न “अस्ति यो वेगो बन्धकाज्जालात् “अतिष्कदे अस्माकमतिस्कन्दनाय प्रभवति । अतः “यूयमस्मभ्यं “मृळत । तत्तादृशं तरः कुरुतेत्यर्थः ॥


मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरु॑ः ।

पु॒रा नु ज॒रसो॑ वधीत् ॥२०

मा । नः॒ । हे॒तिः । वि॒वस्व॑तः । आदि॑त्याः । कृ॒त्रिमा॑ । शरुः॑ ।

पु॒रा । नु । ज॒रसः॑ । व॒धी॒त् ॥२०

मा । नः । हेतिः । विवस्वतः । आदित्याः । कृत्रिमा । शरुः ।

पुरा । नु । जरसः । वधीत् ॥२०

हे "आदित्याः “नः अस्मान् “विवस्वतः विवस्वत्पुत्रस्य यमस्य । पुत्रे पितृशब्दः । तस्य “हेतिः आयुधभूता “कृत्रिमा क्रियया निष्पन्ना “शरुः हिंसिका प्रसितिः “पुरा पूर्वं “नु इदानीम् । सर्वदेत्यर्थः । "जरसः इदानीं जीर्णान् “मा “वधीत् मा हिंस्यात् ॥


वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तम् ।

विष्व॒ग्वि वृ॑हता॒ रप॑ः ॥२१

वि । सु । द्वेषः॑ । वि । अं॒ह॒तिम् । आदि॑त्यासः । वि । सम्ऽहि॑तम् ।

विष्व॑क् । वि । वृ॒ह॒त॒ । रपः॑ ॥२१

वि । सु । द्वेषः । वि । अंहतिम् । आदित्यासः । वि । सम्ऽहितम् ।

विष्वक् । वि । वृहत । रपः ॥२१

हे "आदित्यासः आदित्याः “द्वेषः द्वेष्टॄन “सु सुष्ठु “वि “वृहत उन्मूलयत । नाशयतेत्यर्थः ।। तथा “अंहतिं पातकं पापं “वि वृहत । हन्तेरंह च ( उ. सू. ४.५०२) इत्यतिप्रत्ययः । तथा “संहितं जालं “वि वृहत । तथा “रपः पापं सर्वं “विष्वक् विषूचीनं“ वि वृहत ।' रपो रिप्रमिति पापनामनी भवतः ' ( निरु. ४. २१ ) इति यास्कः ॥ ॥ ५४ ।।


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये षष्ठाष्टके चतुर्थोऽध्यायः ॥


सम्पाद्यताम्

टिप्पणी

अष्टमेऽहनि मत्स्यः सांमदस्तस्योदकेचरा विशस्त इम आसत इति मत्स्याः पुञ्जिष्ठा इत्युप-समानीताः स्युस्तानुपदिशति पुराणविद्यावेदः सोऽयमिति पुराणमाचक्षीत - आश्व.श्रौ.सू. १०.७.८

अश्वमेधे पारिप्लवम् -- मत्स्यः सांमद इत्यष्टमे २२। तस्योदकचरा विशस्त इम आसत इति मत्स्यान्मत्स्यविदो वोपदिशति २३ इतिहासवेदो वेदः सोऽयमितीतिहासमाचक्षीत -- शांश्रौसू. १६.२.२४

ज्योतिष्टोमे अग्निचयने दीक्षणीया -- त्यान्नु क्षत्रियान्धारयन्तः - शांश्रौसू. ९.२४.३

अथाष्टमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्मत्स्यः साम्मदो राजेत्याह तस्योदकेचरा विशस्त इम आसत इति मत्स्याश्च मत्स्यहनश्चोपसमेता भवन्ति तानुपदिशतीतिहासो वेदः सोऽयमिति कंचिदितिहासमाचक्षीतैवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति - शब्रा १३.४.३.१२

मत्स्योपरि टिप्पणी



मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६७&oldid=299570" इत्यस्माद् प्रतिप्राप्तम्