← सूक्तं ८.७५ ऋग्वेदः - मण्डल ८
सूक्तं ८.७६
कुरुसुतिः काण्वः ।
सूक्तं ८.७७ →
दे. इन्द्रः । गायत्री ।


इमं नु मायिनं हुव इन्द्रमीशानमोजसा ।
मरुत्वन्तं न वृञ्जसे ॥१॥
अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः ।
वज्रेण शतपर्वणा ॥२॥
वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत् ।
सृजन्समुद्रिया अपः ॥३॥
अयं ह येन वा इदं स्वर्मरुत्वता जितम् ।
इन्द्रेण सोमपीतये ॥४॥
मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम् ।
इन्द्रं गीर्भिर्हवामहे ॥५॥
इन्द्रं प्रत्नेन मन्मना मरुत्वन्तं हवामहे ।
अस्य सोमस्य पीतये ॥६॥
मरुत्वाँ इन्द्र मीढ्वः पिबा सोमं शतक्रतो ।
अस्मिन्यज्ञे पुरुष्टुत ॥७॥
तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः ।
हृदा हूयन्त उक्थिनः ॥८॥
पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु ।
वज्रं शिशान ओजसा ॥९॥
उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।
सोममिन्द्र चमू सुतम् ॥१०॥
अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
इन्द्र यद्दस्युहाभवः ॥११॥
वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
इन्द्रात्परि तन्वं ममे ॥१२॥


सायणभाष्यम्

‘इमं नु मायिनम्' इति द्वादशर्चं सप्तमं सूक्तम् । कुरुसुतिर्नाम काण्व ऋषिः । गायत्री छन्दः । इन्द्रो देवता । तथा चानुक्रान्तम्- ‘ इमं नु द्वादश कुरुसुतिः काण्वः' इति । व्यूढे दशरात्रे चतुर्थेऽहनि मरुत्वतीय आद्यस्तृचः । सूत्रितं च--' इमं नु मायिनं हुवे त्यमु वः सत्रासाहम्' ( आश्व. श्रौ. ८. ८) इति ॥


इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा ।

म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑ ॥१

इ॒मम् । नु । मा॒यिन॑म् । हु॒वे॒ । इन्द्र॑म् । ईशा॑नम् । ओज॑सा ।

म॒रुत्व॑न्तम् । न । वृ॒ञ्जसे॑ ॥१

इमम् । नु । मायिनम् । हुवे । इन्द्रम् । ईशानम् । ओजसा ।

मरुत्वन्तम् । न । वृञ्जसे ॥१

“इमं “मायिनं प्रज्ञावन्तम् “ओजसा स्वबलेन "ईशानं सर्वस्य स्वामिनं “मरुत्वन्तं “न । नेति संप्रत्यर्थे । मरुद्भिस्तद्वन्तमिदानीम् "इन्द्रं वृञ्जसे शत्रूणां छेदनाय "हुवे आह्वयामि ॥


अ॒यमिन्द्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिर॑ः ।

वज्रे॑ण श॒तप॑र्वणा ॥२

अ॒यम् । इन्द्रः॑ । म॒रुत्ऽस॑खा । वि । वृ॒त्रस्य॑ । अ॒भि॒न॒त् । शिरः॑ ।

वज्रे॑ण । श॒तऽप॑र्वणा ॥२

अयम् । इन्द्रः । मरुत्ऽसखा । वि । वृत्रस्य । अभिनत् । शिरः ।

वज्रेण । शतऽपर्वणा ॥२

"अयमिन्द्रो “मरुत्सखा मरुद्युक्तः "वृत्रस्य "वि “अभिनत् व्यच्छिनत् "शिरः “वज्रेण “शतपर्वणा शतसंधिना ।।


वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै॑रयत् ।

सृ॒जन्स॑मु॒द्रिया॑ अ॒पः ॥३

व॒वृ॒धा॒नः । म॒रुत्ऽस॑खा । इन्द्रः॑ । वि । वृ॒त्रम् । ऐ॒र॒य॒त् ।

सृ॒जन् । स॒मु॒द्रियाः॑ । अ॒पः ॥३

ववृधानः । मरुत्ऽसखा । इन्द्रः । वि । वृत्रम् । ऐरयत् ।

सृजन् । समुद्रियाः । अपः ॥३

अयम् “इन्द्रः “वावृधानः वर्धमानः “मरुत्सखा मरुत्सहायः “वृत्रं मेघं “वि “ऐरयत् विदारितवान् । किं कुर्वन् । “समुद्रियाः । समुद्रमन्तरिक्षम् । तत्संबन्धिन्यः “अपः "सृजन् ।


षष्ठेऽहनि मरुत्वतीये ‘अयं ह येन ' इति मरुत्वन्निविद्धानीयः । सूत्रितं च – 'अयं ह येन वा इदमुप नो हरिभिः सुतम् ' ( आश्व. श्रौ. ८. ८) इति ।।

अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् ।

इन्द्रे॑ण॒ सोम॑पीतये ॥४

अ॒यम् । ह॒ । येन॑ । वै । इ॒दम् । स्वः॑ । म॒रुत्व॑ता । जि॒तम् ।

इन्द्रे॑ण । सोम॑ऽपीतये ॥४

अयम् । ह । येन । वै । इदम् । स्वः । मरुत्वता । जितम् ।

इन्द्रेण । सोमऽपीतये ॥४

"अयं "ह' खल्विन्द्रः "येन “वै येन खलु “मरुत्वता मरुद्भिर्युक्तेन “इन्द्रेण “इदं “स्वः स्वर्गाख्यं स्थानमिदं स्वः सर्वं कर्म वा यद्वेदं सर्वं जगत् “जितम् । किमर्थम् । “सोमपीतये सोमपानाय ।।


म॒रुत्व॑न्तमृजी॒षिण॒मोज॑स्वन्तं विर॒प्शिन॑म् ।

इन्द्रं॑ गी॒र्भिर्ह॑वामहे ॥५

म॒रुत्व॑न्तम् । ऋ॒जी॒षिण॑म् । ओज॑स्वन्तम् । वि॒ऽर॒प्शिन॑म् ।

इन्द्र॑म् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥५

मरुत्वन्तम् । ऋजीषिणम् । ओजस्वन्तम् । विऽरप्शिनम् ।

इन्द्रम् । गीःऽभिः । हवामहे ॥५

“मरुत्वन्तं मरुद्भिस्तद्वन्तम् “ऋजीषिणम् । अभिषुतशेष ऋजीषः । स च तृतीयसवने पुनः सूयते । तद्वन्तम् "ओजस्वन्तम् । ओजो नामाष्टमी दशा । शरीरवृद्ध्युपेतमित्यर्थः । “विरप्शिनम् । महन्नामैतत् । महान्तमेवंमहानुभावम् “इन्द्रं “गीर्भिः स्तुतिभिः "हवामहे आह्वयामः ॥


इन्द्रं॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्व॑न्तं हवामहे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥६

इन्द्र॑म् । प्र॒त्नेन॑ । मन्म॑ना । म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥६

इन्द्रम् । प्रत्नेन । मन्मना । मरुत्वन्तम् । हवामहे ।

अस्य । सोमस्य । पीतये ॥६

“मरुत्वन्तम् “इन्द्रं “प्रत्नेन पुराणेन “मन्मना मननीयेन स्तोत्रेण “हवामहे “अस्य “सोमस्य “पीतये पानाय ॥ ॥ २७ ॥


पञ्चमेऽहनि मरुत्वतीये ‘मरुत्वाँ इन्द्र मीढ्वः' इति तृचो निविद्धानीयः । सूत्रितं च- ‘ मरुत्वाँ इन्द्र मीढ्वस्तमिन्द्रं वाजयामसि' (आश्व. श्रौ. ८. ८) इति ॥

म॒रुत्वाँ॑ इन्द्र मीढ्व॒ः पिबा॒ सोमं॑ शतक्रतो ।

अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ॥७

म॒रुत्वा॑न् । इ॒न्द्र॒ । मी॒ढ्वः॒ । पिब॑ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

अ॒स्मिन् । य॒ज्ञे । पु॒रु॒ऽस्तु॒त॒ ॥७

मरुत्वान् । इन्द्र । मीढ्वः । पिब । सोमम् । शतक्रतो इति शतऽक्रतो ।

अस्मिन् । यज्ञे । पुरुऽस्तुत ॥७

हे "मीढ्वः फलस्य वृष्टेर्वा सेक्तः “शतक्रतो बहुकर्मन् “इन्द्र त्वं “मरुत्वान् “सोमं “पिब “अस्मिन् “यज्ञे हे "पुरुष्टुत बहुभिराहूत ॥


तुभ्येदि॑न्द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः ।

हृ॒दा हू॑यन्त उ॒क्थिन॑ः ॥८

तुभ्य॑ । इत् । इ॒न्द्र॒ । म॒रुत्व॑ते । सु॒ताः । सोमा॑सः । अ॒द्रि॒ऽवः॒ ।

हृ॒दा । हू॒य॒न्ते॒ । उ॒क्थिनः॑ ॥८

तुभ्य । इत् । इन्द्र । मरुत्वते । सुताः । सोमासः । अद्रिऽवः ।

हृदा । हूयन्ते । उक्थिनः ॥८

हे "अद्रिवः वज्रवन् “इन्द्र "मरुत्वते “तुभ्येत् तुभ्यमेव “सोमासः "सुताः अभिषुताः । ते च "उक्थिनः शस्त्रवन्तः "हृदा मनसा भक्त्या "हूयन्ते त्वदर्थम् ॥


पिबेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु ।

वज्रं॒ शिशा॑न॒ ओज॑सा ॥९

पिब॑ । इत् । इ॒न्द्र॒ । म॒रुत्ऽस॑खा । सु॒तम् । सोम॑म् । दिवि॑ष्टिषु ।

वज्र॑म् । शिशा॑नः । ओज॑सा ॥९

पिब । इत् । इन्द्र । मरुत्ऽसखा । सुतम् । सोमम् । दिविष्टिषु ।

वज्रम् । शिशानः । ओजसा ॥९

हे “इन्द्र "मरुत्सखा त्वं “सुतम् अभिषुतं “सोमं “पिब । किमर्थम् । दिविष्टिषु अस्माकमह्नामभिगमनेषु “दिवः स्वर्गस्य वैषणेषु निमित्तेषु । पीत्वा च “ओजसा बलेन सोमपानजनितेन “वज्रं “शिशानः तीक्ष्णीकुर्वन् । शत्रूञ्जहीति भावः ॥


चतुर्विंशेऽहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे ‘उत्तिष्ठन्' इति तृचः षळहस्तोत्रियः । सूत्रितं च - उत्तिष्ठन्नोजसा सह भिन्धि विश्वा अप द्विष इति ब्राह्मणाच्छंसिनः ' (आश्व. श्रौ. ७. २) इति ॥

उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।

सोम॑मिन्द्र च॒मू सु॒तम् ॥१०

उ॒त्ऽतिष्ठ॑न् । ओज॑सा । स॒ह । पी॒त्वी । शिप्रे॒ इति॑ । अ॒वे॒प॒यः॒ ।

सोम॑म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् ॥१०

उत्ऽतिष्ठन् । ओजसा । सह । पीत्वी । शिप्रे इति । अवेपयः ।

सोमम् । इन्द्र । चमू इति । सुतम् ॥१०

हे “इन्द्र त्वं “पीत्वी पीत्वा “ओजसा बलेन “सह "उत्तिष्ठन् “शिप्रे हनू “अवेपयः अकम्पयः । मदावेशादिति भावः । किं पीत्वा । "चमू चम्वोरधिषवणफलकयोः “सुतं सोमम् ॥


अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम् ।

इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥११

अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ।

इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑वः ॥११

अनु । त्वा । रोदसी इति । उभे इति । क्रक्षमाणम् । अकृपेताम् ।

इन्द्र । यत् । दस्युऽहा । अभवः ॥११

हे “इन्द्र "क्रक्षमाणं शत्रून् विलिखन्तं “त्वा त्वाम् “उभे “रोदसी उभे अपि द्यावापृथिव्यौ “अनु “अकृपेताम् अनुकल्पयेताम् । “यत् यदा “दस्युहा “अभवः भवसि तदा ॥


वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म् ।

इन्द्रा॒त्परि॑ त॒न्वं॑ ममे ॥१२

वाच॑म् । अ॒ष्टाऽप॑दीम् । अ॒हम् । नव॑ऽस्रक्तिम् । ऋ॒त॒ऽस्पृश॑म् ।

इन्द्रा॑त् । परि॑ । त॒न्व॑म् । म॒मे॒ ॥१२

वाचम् । अष्टाऽपदीम् । अहम् । नवऽस्रक्तिम् । ऋतऽस्पृशम् ।

इन्द्रात् । परि । तन्वम् । ममे ॥१२

“अष्टापदीम् । अष्टाभिर्दिग्भिर्विदिग्भिः साष्टापदी । "नवस्रक्तिम् उपरि स्थितेनादित्येन नवस्रक्तिम् । आसु दिक्षु व्याप्तमित्यर्थः । “ऋतस्पृशं यज्ञस्पृशं “वाचं स्तुतिम् “अहं परिपूर्णत् “इन्द्रात् “तन्वं तनुं न्यूनां सती “परि “ममे । अन्यूनेयत्तां करोमीत्यर्थः । कार्येस्न् न स्वरूपं स्तुत्या विषयीकर्तुमशक्यत्वादिति भावः ॥ ॥ २८ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.७६&oldid=193009" इत्यस्माद् प्रतिप्राप्तम्