← सूक्तं ८.९२ ऋग्वेदः - मण्डल ८
सूक्तं ८.९३
सुकक्ष आङ्गिरसः ।
सूक्तं ८.९४ →
दे. इन्द्रः, ३४ इन्द्र - ऋभवश्च । गायत्री ।


उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।
अस्तारमेषि सूर्य ॥१॥
नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
अहिं च वृत्रहावधीत् ॥२॥
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।
उरुधारेव दोहते ॥३॥
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।
सर्वं तदिन्द्र ते वशे ॥४॥
यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
उतो तत्सत्यमित्तव ॥५॥
ये सोमासः परावति ये अर्वावति सुन्विरे ।
सर्वाँस्ताँ इन्द्र गच्छसि ॥६॥
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥७॥
इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
द्युम्नी श्लोकी स सोम्यः ॥८॥
गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
ववक्ष ऋष्वो अस्तृतः ॥९॥
दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः ।
त्वं च मघवन्वशः ॥१०॥
यस्य ते नू चिदादिशं न मिनन्ति स्वराज्यम् ।
न देवो नाध्रिगुर्जनः ॥११॥
अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः ।
उभे सुशिप्र रोदसी ॥१२॥
त्वमेतदधारयः कृष्णासु रोहिणीषु च ।
परुष्णीषु रुशत्पयः ॥१३॥
वि यदहेरध त्विषो विश्वे देवासो अक्रमुः ।
विदन्मृगस्य ताँ अमः ॥१४॥
आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम् ।
अजातशत्रुरस्तृतः ॥१५॥
श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् ।
आ शुषे राधसे महे ॥१६॥
अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।
यत्सोमेसोम आभवः ॥१७॥
बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः ।
शृणोतु शक्र आशिषम् ॥१८॥
कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
कया स्तोतृभ्य आ भर ॥१९॥
कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत् ।
वृत्रहा सोमपीतये ॥२०॥
अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् ।
प्रयन्ता बोधि दाशुषे ॥२१॥
पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये ।
अपां जग्मिर्निचुम्पुणः ॥२२॥
इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे ।
अच्छावभृथमोजसा ॥२३॥
इह त्या सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हामभि प्रयो हितम् ॥२४॥
तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो ।
स्तोतृभ्य इन्द्रमा वह ॥२५॥
आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे ।
स्तोतृभ्य इन्द्रमर्चत ॥२६॥
आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो ।
स्तोतृभ्य इन्द्र मृळय ॥२७॥
भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो ।
यदिन्द्र मृळयासि नः ॥२८॥
स नो विश्वान्या भर सुवितानि शतक्रतो ।
यदिन्द्र मृळयासि नः ॥२९॥
त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे ।
यदिन्द्र मृळयासि नः ॥३०॥
उप नो हरिभिः सुतं याहि मदानां पते ।
उप नो हरिभिः सुतम् ॥३१॥
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
उप नो हरिभिः सुतम् ॥३२॥
त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।
उप नो हरिभिः सुतम् ॥३३॥
इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् ।
वाजी ददातु वाजिनम् ॥३४॥


सायणभाष्यम्

‘ उद्घ' इति चतुस्त्रिंशदृचं त्रयोदशं सूक्तं सुकक्षस्यार्षं गायत्रमैन्द्रम् । अन्त्या त्विन्द्रर्भुदेवताका । तथा चानुक्रान्तम्- उद्ध चतुस्त्रिंशत्सुकक्षोऽन्त्यैन्द्रार्भवी' इति । द्वितीये पर्याये होतुः शस्त्र उत्तमावर्जमेतत्सूक्तम् । सूत्रितं च - उद्घेदभीत्युत्तमामुद्धरेत्' ( आश्व. श्रौ. ६. ४ ) इति । महाव्रतेऽप्यस्य विनियोगः पूर्वसूक्तेन सहोक्तः । ज्योतिष्टोमे ब्राह्मणाच्छंसिशस्त्र आद्यस्तृचः । सूत्रितं च - ‘ उद्घेदभीति तिस्र इन्द्र क्रतुविदं सुतमिति याज्या' (आश्व. श्रौ. ५. १० ) इति । तथाप्तोर्यामे मैत्रावरुणातिरिक्तोक्थेऽयं तृचोऽनुरूपः । सूत्रितं च -- यदद्य कच्च वृत्रहन्नुद्घेदभि श्रुतामघमा नो विश्वाभिः' ( आश्व. श्रौ. ९. ११ ) इति ॥


उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् ।

अस्ता॑रमेषि सूर्य ॥१

उत् । घ॒ । इत् । अ॒भि । श्रु॒तऽम॑घम् । वृ॒ष॒भम् । नर्य॑ऽअपसम् ।

अस्ता॑रम् । ए॒षि॒ । सू॒र्य॒ ॥१

उत् । घ । इत् । अभि । श्रुतऽमघम् । वृषभम् । नर्यऽअपसम् ।

अस्तारम् । एषि । सूर्य ॥१

सुकक्ष इन्द्रगुणानाह । हे "सूर्य । द्वादशसु भानुष्विन्द्रोऽपि सूर्यात्मना पठितः । तस्मात्सूर्यात्मक सुवीर्य हे इन्द्र “श्रुतमघं सर्वदा देयत्वेन विख्यातधनमत एव "वृषभं याचमानानां धनस्य वर्षितारं "नर्यापसम् । नरहितं नर्यम् । नरहितकर्माणम् "अस्तारं दानशौण्डमौदार्यवन्तमेतादृशानुभावमभितः "उत् "एषि । "इत् अवधारणे । त्वमेव तस्य यज्ञे सूर्यात्मना उद्गतोऽसि। "घ इति प्रसिद्धौ ॥


नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा ।

अहिं॑ च वृत्र॒हाव॑धीत् ॥२

नव॑ । यः । न॒व॒तिम् । पुरः॑ । बि॒भेद॑ । बा॒हुऽओ॑जसा ।

अहि॑म् । च॒ । वृ॒त्र॒ऽहा । अ॒व॒धी॒त् ॥२

नव । यः । नवतिम् । पुरः । बिभेद । बाहुऽओजसा ।

अहिम् । च । वृत्रऽहा । अवधीत् ॥२

"यः इन्द्रः "नव “नवतिं नवनवतिसंख्याका एकोनशतसंख्याकाः शम्बरस्य “पुरः पुरीः “बाह्वोजसा स्वबाहुबलेनैव "बिभेद दिवोदासाय भिनत्ति स्म । तथा च मन्त्रः - ‘ दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य' ( ऋ. सं. २. १९. ६) इति । सः "वृत्रहा वृत्रासुरस्य हन्ता स इन्द्रः "अहिं “च केनाप्यहन्तव्यं मेघमपामावरकं वृत्रं वा "अवधीत् । स इन्द्रोऽस्माकं धनं ददात्वित्युत्तरेण संबन्धः ॥


स न॒ इन्द्र॑ः शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत् ।

उ॒रुधा॑रेव दोहते ॥३

सः । नः॒ । इन्द्रः॑ । शि॒वः । सखा॑ । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् ।

उ॒रुधा॑राऽइव । दो॒ह॒ते॒ ॥३

सः । नः । इन्द्रः । शिवः । सखा । अश्वऽवत् । गोऽमत् । यवऽमत् ।

उरुधाराऽइव । दोहते ॥३

“सः पूर्वोक्तलक्षणः "शिवः कल्याणतमः "सखा यष्टृयष्टव्यस्तोतृस्तुत्यलक्षणेन संबन्धेनास्माकं मित्रभूतः एतादृशः "इन्द्रः "अश्ववत् अश्वयुक्तं "गोमत् पश्वादिसहितं "यवमत् । ‘ अयवादिभ्यः' (पा. सू. ८. २. ९) इति प्रतिषेधान्मतुपो वत्वाभावः । यव इति धान्यविशेषः । धान्ययुक्तं धनं “नः अस्मभ्यं "दोहते दोग्धु ददातु। तत्र दृष्टान्तः । "उरुधारेव । दोहनकाले प्रभूतपयोधारा यद्वा बहूनां पोषयित्री गौर्यथा वत्सस्य पयो दोग्धि तथा प्रभूतं धनमस्माकं दोग्धु ददातु । दुहेर्लेट्यडागमः ॥


यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।

सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥४

यत् । अ॒द्य । कत् । च॒ । वृ॒त्र॒ऽह॒न् । उ॒त्ऽअगाः॑ । अ॒भि । सू॒र्य॒ ।

सर्व॑म् । तत् । इ॒न्द्र॒ । ते॒ । वशे॑ ॥४

यत् । अद्य । कत् । च । वृत्रऽहन् । उत्ऽअगाः । अभि । सूर्य ।

सर्वम् । तत् । इन्द्र । ते । वशे ॥४

हे "वृत्रहन् वृत्रस्यापामावरकस्य मेघस्य हन्तः हे "सूर्य सूर्यात्मक "इन्द्र "अद्य अस्मिन् दिने "यत् "कच्च यत्किंचित्पदार्थजातम् "अभि अभिमुखीकृत्य "उदगाः । ‘ इण् गतौ । उत्पूर्वः । तस्य लुङि गादेशः। स्वतेजसोद्गतः प्रादुर्भूतोऽसि तदा “तत् "सर्वं स्थावरजङ्गमात्मकं जगत् "ते तव "वशे भवति । त्वदधीनं भवति । उदिते सूर्ये त्वदर्थं प्राक्कर्म कुर्वन्ति जुह्वति च ॥


यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से ।

उ॒तो तत्स॒त्यमित्तव॑ ॥५

यत् । वा॒ । प्र॒ऽवृ॒द्ध॒ । स॒त्ऽप॒ते॒ । न । म॒रै॒ । इति॑ । मन्य॑से ।

उ॒तो इति॑ । तत् । स॒त्यम् । इत् । तव॑ ॥५

यत् । वा । प्रऽवृद्ध । सत्ऽपते । न । मरै । इति । मन्यसे ।

उतो इति । तत् । सत्यम् । इत् । तव ॥५

वाशब्दः समुच्चये । अपि च हे "प्रवृद्ध स्वबलेन प्रवर्धमान "सत्पते सतां पते स्वप्रकाशाधिक्येन सतां नक्षत्राणां पते हे इन्द्र "न “मरै "इति मनुष्यवद्वार्धक्येनाहं न म्रिय इति "यत् यदि "मन्ये युध्यसे। मृङ् प्राणत्यागे'। लेट्यडागमः।' वैतोऽन्यत्र' इत्यैकारः। "उतो अपि च "तव “तत् न म्रिय इति मननं “सत्यमित् यथार्थमेव । इन्द्रो न म्रियत इत्यर्थे मन्त्रान्तरं-- न ह्यस्या अपरं चन जरसा मरते पतिः' (ऋ. सं. १०. ८६. ११) इति ॥ ॥ २१ ॥


ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।

सर्वाँ॒स्ताँ इ॑न्द्र गच्छसि ॥६

ये । सोमा॑सः । प॒रा॒ऽवति॑ । ये । अ॒र्वा॒ऽवति॑ । सु॒न्वि॒रे ।

सर्वा॑न् । तान् । इ॒न्द्र॒ । ग॒च्छ॒सि॒ ॥६

ये । सोमासः । पराऽवति । ये । अर्वाऽवति । सुन्विरे ।

सर्वान् । तान् । इन्द्र । गच्छसि ॥६

हे "इन्द्र "ये "सोमासः सोमाः “परावति विप्रकृष्टेऽतिदूरदेशे “ये सोमाः “अर्वावति अन्तिकतमे देशे च “सुन्विरे । छन्दसि द्विर्वचनस्य विकल्पितत्वादत्र द्विर्वचनाभावः। ये सोमा ऋत्विग्भिरभिषूयन्ते “सर्वान् दूरे समीपे चाभिषूयमाणान् “तान् सोमान् “गच्छसि तत्पानार्थं युगपत्प्राप्नोषि । अनेनेन्द्रस्य सर्वगतत्वं सूचितम् ॥


अप्तोर्यामे ब्राह्मणाच्छंसिनोऽतिरिक्तोक्थे ' तमिन्द्रं वाजयामसि' इति स्तोत्रियस्तृचः । सूत्रितं च - तमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसा' ( आश्व. श्रौ. ९. ११ ) इति । व्यूळ्हस्य दशरात्रस्य पञ्चमेऽहनि निष्केवल्येऽयमेव तृचो निविद्धानीयः । सूत्रितं च व्यूळ्हश्चेदिति खण्डे-- ‘ मरुत्वाँ इन्द्र मीढ्वस्तमिन्द्रं वाजयामसि' (आश्व. श्रौ. ८. ८) इति ।

तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे ।

स वृषा॑ वृष॒भो भु॑वत् ॥७

तम् । इन्द्र॑म् । वा॒ज॒या॒म॒सि॒ । म॒हे । वृ॒त्राय॑ । हन्त॑वे ।

सः । वृषा॑ । वृ॒ष॒भः । भु॒व॒त् ॥७

तम् । इन्द्रम् । वाजयामसि । महे । वृत्राय । हन्तवे ।

सः । वृषा । वृषभः । भुवत् ॥७

यजमाना आहुः । “तं पूर्वोक्तलक्षणम् “इन्द्रं “वाजयामसि वाजयामः । सोमेन स्तुतिभिर्वा वाजवन्तं बलवन्तं कुर्मः । किमर्थम् । "महे महते "वृत्राय अपामावरकं वृत्रासुरं “हन्तवे हन्तुम् । सोमपानेन मत्तः स्तुतिभिर्वा स्तुतः सन् "वृषा धनानां सेक्ता दाता “सः इन्द्रः “वृषभः अस्माकं स्तोतॄणां सोमस्य दातॄणां धनादिसेचको दाता “भुवत् भवतु ॥


इन्द्र॒ः स दाम॑ने कृ॒त ओजि॑ष्ठ॒ः स मदे॑ हि॒तः ।

द्यु॒म्नी श्लो॒की स सो॒म्यः ॥८

इन्द्रः॑ । सः । दाम॑ने । कृ॒तः । ओजि॑ष्ठः । सः । मदे॑ । हि॒तः ।

द्यु॒म्नी । श्लो॒की । सः । सो॒म्यः ॥८

इन्द्रः । सः । दामने । कृतः । ओजिष्ठः । सः । मदे । हितः ।

द्युम्नी । श्लोकी । सः । सोम्यः ॥८

“सः “इन्द्रः “दामने स्तोतृभ्यो धनादिदानायैव “कृतः प्रजापतिना सृष्टः । किंच “ओजिष्ठः ओजस्वितमः “सः एवेन्द्रः “मदे। माद्यन्त्यनेनेति" मदः सोमः । तस्मिंश्च प्रजापतिना सृष्टिकाले “हितः । सोमपानार्थं च निहित इत्यर्थः । “द्युम्नी । 'द्युम्नं द्योततेर्यशो वान्नं वा' इति । यशस्व्यन्नवान् वा अत एव “श्लोकी । श्लोकः स्तुतिः । तद्वान् “सः इन्द्रः “सोम्यः सोमार्हो भवति ।


गि॒रा वज्रो॒ न सम्भृ॑त॒ः सब॑लो॒ अन॑पच्युतः ।

व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः ॥९

गि॒रा । वज्रः॑ । न । सम्ऽभृ॑तः । सऽब॑लः । अन॑पऽच्युतः ।

व॒व॒क्षे । ऋ॒ष्वः । अस्तृ॑तः ॥९

गिरा । वज्रः । न । सम्ऽभृतः । सऽबलः । अनपऽच्युतः ।

ववक्षे । ऋष्वः । अस्तृतः ॥९

“गिरा स्तुतिलक्षणया वाचा स्तोतृभिः “संभृतः उत्पादितस्तीक्ष्णीकृतः । तत्र दृष्टान्तः । “वज्रो “न । वज्र आयुधम् । तत्कर्तृभिर्निशितधारो यथा भवति तीक्ष्णीक्रियते तद्वत् स्तोतृभिः स्तुत्या संभृतोऽत एव “सबलः बलसहितस्तस्मात् "अनपच्युतः परैरप्रच्युतः । अनभिगत इत्यर्थः । तादृशः “ऋष्वः महान् दीप्यमानो वा “अस्तृतः युद्धे शत्रुभिरहिंसित इन्द्रः “ववक्षे स्तोतृभ्यो धनादिकं वोढुमिच्छति ॥


दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः ।

त्वं च॑ मघव॒न्वश॑ः ॥१०

दुः॒ऽगे । चि॒त् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । गृ॒णा॒नः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

त्वम् । च॒ । म॒घ॒ऽव॒न् । वशः॑ ॥१०

दुःऽगे । चित् । नः । सुऽगम् । कृधि । गृणानः । इन्द्र । गिर्वणः ।

त्वम् । च । मघऽवन् । वशः ॥१०

हे “गिर्वणः गीर्भिर्वननीय “इन्द्र “गृणानः स्तोतृभिः स्तूयमानस्त्वं “नः अस्माकं “दुर्गे “चित् दुर्गमेऽपि मार्गे “सुगं सुगमं पन्थानं “कृधि तथा कुरु । हे “मघवन् धनवन्निन्द्र “त्वम् । चशब्दश्चेदर्थे । यदि “वशः सोमपानार्थं तत्प्रदातॄनस्मान् कामयेथाः तदा पन्थानं शोभनगमनं कुरुष्व । वष्टेर्लेट्यडागमः । चशब्दयोगादनिघातः ॥ ॥ २२ ॥


यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नन्ति॑ स्व॒राज्य॑म् ।

न दे॒वो नाध्रि॑गु॒र्जन॑ः ॥११

यस्य॑ । ते॒ । नु । चि॒त् । आ॒ऽदिश॑म् । न । मि॒नन्ति॑ । स्व॒ऽराज्य॑म् ।

न । दे॒वः । न । अध्रि॑ऽगुः । जनः॑ ॥११

यस्य । ते । नु । चित् । आऽदिशम् । न । मिनन्ति । स्वऽराज्यम् ।

न । देवः । न । अध्रिऽगुः । जनः ॥११

हे इन्द्र “यस्य “ते तव “आदिशम् । आदिशति नयति सर्वत्रानयेत्यादिग्बलम् । औणादिकः करणे प्रत्ययः । यद्वा । आदेश एवादिगाज्ञा । भावे क्विप् । त्वदीयामाज्ञां “नू “चित् इदानीं पुरा च “न “मिनन्ति केचिदपि न हिंसन्ति । किंच। "स्वराज्यं तव स्वभूतं राज्यं च । यद्वा । स्वशब्देन स्वर्गोऽभिधीयते । स्वर्गस्वामित्वं च न हिंसन्ति । हिंसकानाह। “न “देवः त्वदन्यो देवोऽपि च तथापि “अध्रिगुः अधृतगमनः संग्रामे त्वरमाणो वीरोऽपि “न च "जनः प्रादुर्भूतो मनुष्योऽपि । एते न मिनन्तीत्यर्थः ॥


अधा॑ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं॑ सपर्यतः ।

उ॒भे सु॑शिप्र॒ रोद॑सी ॥१२

अध॑ । ते॒ । अप्र॑तिऽस्कुतम् । दे॒वी इति॑ । शुष्म॑म् । स॒प॒र्य॒तः॒ ।

उ॒भे इति॑ । सु॒ऽशि॒प्र॒ । रोद॑सी॒ इति॑ ॥१२

अध । ते । अप्रतिऽस्कुतम् । देवी इति । शुष्मम् । सपर्यतः ।

उभे इति । सुऽशिप्र । रोदसी इति ॥१२

हे “सुशिप्र सुहनो शोभनशिरस्त्राणेन्द्र “अध अपि च “देवी देव्यौ स्वतेजसा दीप्यमाने “उभे “रोदसी द्यावापृथिव्यौ “अप्रतिष्कुतम् । स्कु इति सौत्रो धातुः स्तम्भने वर्तते । शत्रुभिरप्रतिरोधनीयं “ते त्वदीयं “शुष्मं परबलशोषकं बलं “सपर्यतः पूजयतः । त्वदधीने एव भवतः ॥


त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च ।

परु॑ष्णीषु॒ रुश॒त्पय॑ः ॥१३

त्वम् । ए॒तत् । अ॒धा॒र॒यः॒ । कृ॒ष्णासु॑ । रोहि॑णीषु । च॒ ।

परु॑ष्णीषु । रुश॑त् । पयः॑ ॥१३

त्वम् । एतत् । अधारयः । कृष्णासु । रोहिणीषु । च ।

परुष्णीषु । रुशत् । पयः ॥१३

अस्य सामर्थ्यमेवोपपादयति । हे इन्द्र “कृष्णासु कृष्णवर्णासु गोषु तथा “रोहिणीषु । ‘ वर्णादनुदात्तात्तोपधात्तो नः' (पा. सू. ४. १. ३९) इति ङीप् । रोहितवर्णासु “च गोषु "रुशत् । रोचतेर्दीप्तिकर्मणः । दीप्यमानं श्वेतम् “एतत् परिदृश्यमानं “पयः क्षीरं “त्वम् “अधारयः धारयसि । तस्मात्त्वद्बलं पूजयत इति समन्वयः ॥


वि यदहे॒रध॑ त्वि॒षो विश्वे॑ दे॒वासो॒ अक्र॑मुः ।

वि॒दन्मृ॒गस्य॒ ताँ अम॑ः ॥१४

वि । यत् । अहेः॑ । अध॑ । त्वि॒षः । विश्वे॑ । दे॒वासः॑ । अक्र॑मुः ।

वि॒दत् । मृ॒गस्य॑ । तान् । अमः॑ ॥१४

वि । यत् । अहेः । अध । त्विषः । विश्वे । देवासः । अक्रमुः ।

विदत् । मृगस्य । तान् । अमः ॥१४

“अध अपि च "अहेः अहन्तव्यस्य वृत्रासुरस्य “त्विषः तेजोरूपादुच्छ्वासाद्भीताः यद्वा तस्य प्रभावेन परिगमिताः “विश्वे सर्वे “देवासः देवाः “यत् यदा “वि "अक्रमुः विविधं पादविहरणमकुर्वन् । स्वस्थानं परित्यज्यान्यं देशमगच्छन्नित्यर्थः । तदानीं “मृगस्य । एवं तान् भीषयितुं वृत्रो मृगरूपोऽभवत् । तद्रूपस्य संबन्धि “अमः सर्वतो गमनशीलं बलं तज्जातं भयं वा “तान् सर्वान् देवान् “विदत् अविन्दत् । प्राप्नोदित्यर्थः । तस्यासुरस्येन्द्रो निवारको हन्ताभवदित्युत्तरेण संबन्धः ॥


आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य॑म् ।

अजा॑तशत्रु॒रस्तृ॑तः ॥१५

आत् । ऊं॒ इति॑ । मे॒ । नि॒ऽव॒रः । भु॒व॒त् । वृ॒त्र॒ऽहा । अ॒दि॒ष्ट॒ । पौंस्य॑म् ।

अजा॑तऽशत्रुः । अस्तृ॑तः ॥१५

आत् । ऊं इति । मे । निऽवरः । भुवत् । वृत्रऽहा । अदिष्ट । पौंस्यम् ।

अजातऽशत्रुः । अस्तृतः ॥१५

“आदु इत्यवधारणे । देवानां भीत्या सर्वतो गमनानन्तरमेव “मे स्तोतृस्तुत्यलक्षणेन संबन्धेन मम संबन्ध्ययमिन्द्रः "निवरः वृत्रासुरस्य निवारयिता हन्ता “भुवत् अभवत् । ततः “वृत्रहा वृत्रस्य हन्तेन्द्रः “पौंस्यम् । पुंसः कर्म पौंस्यम् । यद्वा । स्त्रीपुंसाभ्याम् (पा. सू. ४. १. ८७ ) इति भवार्थे स्रञ् । नकारस्य यकारो वर्णव्यत्ययेन । पुंसीन्द्रे भवम् । यद्वा । बलनामैतत् । स्वबलम् ।। “अदिष्ट तस्य राज्ये दिशति निदधाति । तद्राज्यं स्ववशमकरोदित्यर्थः । ततः प्रभृतीन्द्रः “अजातशत्रुः अनुत्पन्नशत्रुः "अस्तृतः संग्रामे परैरहिंसितश्चाभवत् ॥ ॥ २३ ॥


श्रु॒तं वो॑ वृत्र॒हन्त॑मं॒ प्र शर्धं॑ चर्षणी॒नाम् ।

आ शु॑षे॒ राध॑से म॒हे ॥१६

श्रु॒तम् । वः॒ । वृ॒त्र॒हन्ऽत॑मम् । प्र । शर्ध॑म् । च॒र्ष॒णी॒नाम् ।

आ । शु॒षे॒ । राध॑से । म॒हे ॥१६

श्रुतम् । वः । वृत्रहन्ऽतमम् । प्र । शर्धम् । चर्षणीनाम् ।

आ । शुषे । राधसे । महे ॥१६

हे ऋत्विग्यष्टारः “श्रुतं बलवत्तया प्रसिद्धमत एव “वृत्रहन्तमम् अतिशयेन वृत्रहन्तारं "शर्धं बलभूतं वेगवन्तं वा एतादृशमिन्द्रं “चर्षणीनां मनुष्याणां “वः युष्माकम् “आशुषे । अश्नोतेर्लेट्युत्तम इटि सिप् । व्यत्ययेनोप्रत्ययः । ‘बहुलं छन्दसि' इत्यडागमः । तमिन्द्रं स्तुतिभिः प्रीणयित्वा युष्मभ्यं प्रकर्षेणाश्नवै । प्रयच्छामीत्यर्थः । किमर्थम्। “महे महते "राधसे धनाय धनं युष्मभ्यं दातुम् ॥


अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत ।

यत्सोमे॑सोम॒ आभ॑वः ॥१७

अ॒या । धि॒या । च॒ । ग॒व्य॒ऽया । पुरु॑ऽनामन् । पुरु॑ऽस्तुत ।

यत् । सोमे॑ऽसोमे । आ । अभ॑वः ॥१७

अया । धिया । च । गव्यऽया । पुरुऽनामन् । पुरुऽस्तुत ।

यत् । सोमेऽसोमे । आ । अभवः ॥१७

हे "पुरुनामन् बहुविधशक्रवृत्रहादिनामोपेत । यद्वा । बहुस्तुतिमन् । नामयन्ति स्तुत्यं देवं वशं नयन्तीति नाम स्तोत्रम् । अत एव “पुरुष्टुत बहुभिरभिष्टुतेन्द्र “सोमेसोमे अस्मदीयेषु सोमेषु त्वं यदा “आभवः तेषां पानार्थं समन्तादभवः तदा वयम् “अया अनया । कीदृश्या । “गव्यया गा आत्मन इच्छन्त्या “धिया अनया बुद्ध्या युक्ता भवेम । सोमं पीतवति त्वयि वयं गवादियुक्ता भवेमेत्यर्थः ॥


बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः ।

शृ॒णोतु॑ श॒क्र आ॒शिष॑म् ॥१८

बो॒धित्ऽम॑नाः । इत् । अ॒स्तु॒ । नः॒ । वृ॒त्र॒ऽहा । भूरि॑ऽआसुतिः ।

शृ॒णोतु॑ । शु॒क्रः । आ॒ऽशिष॑म् ॥१८

बोधित्ऽमनाः । इत् । अस्तु । नः । वृत्रऽहा । भूरिऽआसुतिः ।

शृणोतु । शुक्रः । आऽशिषम् ॥१८

अयं परोक्षकृतः । “वृत्रहा वृत्रहन्ता “भूर्यासुतिः । बहुषु देशेष्विन्द्रार्थं सोम आसूयतेऽभिषूयत इति तादृशः । यद्वा । बहूनि सोमादिहवींषीन्द्रार्थमासूयन्ते हूयन्त इति तादृशः । "बोधिन्मनाः । ‘ बुध अवगमने' । औणादिक इतिप्रत्ययः । यस्य मनः स्तोतॄणामभिमतं बुध्यते जानातीति तथोक्तः । “इत् अवधारणे। “नः अस्माकं बोधिन्मना एव "अस्तु । सर्वदास्मदभीप्सितानि जानात्वेवेत्यर्थः । यद्वा । एतादृश इन्द्रो नोऽस्माकं यज्ञे भवत्विति । ततः “शक्रः संग्रामे शत्रुहननसमर्थ इन्द्रः “आशिषम् अस्मदीयां स्तुतिमाशासनं वा “शृणोतु ।।


ज्योतिष्टोमे चातुर्विंशिकेऽहनि माध्यंदिने मैत्रावरुणस्य ‘कया त्वं न ऊत्या' इति तृचोऽनुरूपः। सूत्रितं च -- होत्रकाणां कया नश्चित्र आ भुवत् कया त्वं न ऊत्या' (आश्व. श्रौ. ७. ४) इति ॥

कया॒ त्वं न॑ ऊ॒त्याभि प्र म॑न्दसे वृषन् ।

कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥१९

कया॑ । त्वम् । नः॒ । ऊ॒त्या । अ॒भि । प्र । म॒न्द॒से॒ । वृ॒ष॒न् ।

कया॑ । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥१९

कया । त्वम् । नः । ऊत्या । अभि । प्र । मन्दसे । वृषन् ।

कया । स्तोतृऽभ्यः । आ । भर ॥१९

हे “वृषन् कामानां वर्षितरिन्द्र “कया केन “ऊत्या । अव रक्षणादिषु गत्यर्थे । ऊतियूति' इत्यादिना निपातितः । केनाभिगमनेन “नः अस्मान् “अभि अभितः “प्र “मन्दसे प्रकर्षेण मादयसि । अस्मदीयं यज्ञं प्रति सोमपानार्थमागमनेन वा त्वदीयस्तुतिश्रवणार्थमागमनेन वा कदास्मान् प्रमादयसीति । किंच “कया केनाभिगमनेन “स्तोतृभ्यः अस्मभ्यं धनम् “आ “भर आबिभर्षीतीन्द्रं स्तोता पृच्छति ॥


कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत् ।

वृ॒त्र॒हा सोम॑पीतये ॥२०

कस्य॑ । वृषा॑ । सु॒ते । सचा॑ । नि॒युत्वा॑न् । वृ॒ष॒भः । र॒ण॒त् ।

वृ॒त्र॒ऽहा । सोम॑ऽपीतये ॥२०

कस्य । वृषा । सुते । सचा । नियुत्वान् । वृषभः । रणत् ।

वृत्रऽहा । सोमऽपीतये ॥२०

“वृषा इन्द्रः “कस्य यजमानस्य "सचा "सुते ऋग्भिः सहाभिषुते सोमे । अनेन तद्वान् यज्ञो लक्ष्यते । कस्य यज्ञे “सोमपीतये सोमपानाय तदर्थं "रणत् रमते । कीदृशः । “नियुत्वान् । नितरां युवन्ति मिश्रयन्ति स्वबलेन शत्रूनिति नियुतो मरुतः । तद्वान् । यद्वा । नियुत इति वायोर्वाहनाश्वाः । स वायुः कदाचित् संग्राम इन्द्राय स्वाश्वानदात् । तद्वान् । “वृषभः धनानामपां वा वर्षकः “वृत्रहा वृत्रस्य हन्तेन्द्रः कस्य यज्ञे रमते । इदानीं नोऽस्मदीयं यागं प्रत्यागच्छतु । यद्वा । कस्याध्वरे रमते । न कुत्रापि । किंत्वस्मद्यज्ञ एव सोमपानार्थं संक्रीडते ॥ ॥ २४ ॥


अ॒भी षु ण॒स्त्वं र॒यिं म॑न्दसा॒नः स॑ह॒स्रिण॑म् ।

प्र॒य॒न्ता बो॑धि दा॒शुषे॑ ॥२१

अ॒भि । सु । नः॒ । त्वम् । र॒यिम् । म॒न्द॒सा॒नः । स॒ह॒स्रिण॑म् ।

प्र॒ऽय॒न्ता । बो॒धि॒ । दा॒शुषे॑ ॥२१

अभि । सु । नः । त्वम् । रयिम् । मन्दसानः । सहस्रिणम् ।

प्रऽयन्ता । बोधि । दाशुषे ॥२१

हे इन्र्ो “त्वं “मन्दसानः अस्माभिर्दत्तेन सोमेन मोदमानः सन् "सहस्रिणं सहस्रसंख्याकं धनं “नः अस्मभ्यं "सु सुष्ठु “अभि आभर । तदेवाह । त्वं “दाशुषे हविर्दत्तवते यजमानाय “प्रयन्ता धनादेः प्रदाता कर्मणो नियन्ता वा भवानीति "बोधि बुध्यस्व । ‘बुध अवगमने'। भौवादिकः । लोटि छान्दसो विकरणस्य लुक् । हेर्धिः। धित्वे धकारलोपश्छान्दसः ॥


पत्नी॑वन्तः सु॒ता इ॒म उ॒शन्तो॑ यन्ति वी॒तये॑ ।

अ॒पां जग्मि॑र्निचुम्पु॒णः ॥२२

पत्नी॑ऽवन्तः । सु॒ताः । इ॒मे । उ॒शन्तः॑ । य॒न्ति॒ । वी॒तये॑ ।

अ॒पाम् । जग्मिः॑ । नि॒ऽचु॒म्पु॒णः ॥२२

पत्नीऽवन्तः । सुताः । इमे । उशन्तः । यन्ति । वीतये ।

अपाम् । जग्मिः । निऽचुम्पुणः ॥२२

"पत्नीवन्तः । सोमसेकार्थे पत्न्यः पालयित्र्य आपो वसतीवर्य एकधनाश्च । तद्वन्तः “सुताः अस्माभिरभिषुताः “इमे ग्रहस्थाश्चमसस्थाश्च सोमाः “उशन्तः आत्मनः पानं कामयमानाः सन्तः “यन्ति इन्द्रं गच्छन्ति । किमर्थम् । “वीतये आत्मनः पानाय । किंच “निचुम्पुणः । ‘ निचान्तपृणः । (निरु. ५. १७) इति यास्कः । ‘चमु अदने'। निचान्तो भक्षितः पृणः प्रीणयिता । यद्वा । ‘ निचमनेन प्रीणाति' इति भक्षणेन तर्पयतीति निचुम्पुणः । अभिषुतस्य सोमस्याप्सु प्रक्षेपासंभवात् सामर्थ्यादृजीषरूपः सोमो गृह्यते । तादृशः सोमः “अपां “जग्मिः । अपामिति 'न लोकाव्यय इति षष्ठीप्रतिषेधाभावश्छान्दसः । अप इत्यर्थः । यद्वा । अपां मध्यं वापः प्रति वा जग्मिर्गमनशीलः साधुगन्ता वा । सोमश्चेन्द्रं गच्छति । स ह्यवभृथकाल ऋजीषमप्सु प्रास्यन्तीति वचनादप्स्वृजीषरूपः प्रक्षिप्यते । तदाह अपां जग्मिरिति ।


इ॒ष्टा होत्रा॑ असृक्ष॒तेन्द्रं॑ वृ॒धासो॑ अध्व॒रे ।

अच्छा॑वभृ॒थमोज॑सा ॥२३

इ॒ष्टाः । होत्राः॑ । अ॒सृ॒क्ष॒त॒ । इन्द्र॑म् । वृ॒धासः॑ । अ॒ध्व॒रे ।

अच्छ॑ । अ॒व॒ऽभृ॒थम् । ओज॑सा ॥२३

इष्टाः । होत्राः । असृक्षत । इन्द्रम् । वृधासः । अध्वरे ।

अच्छ । अवऽभृथम् । ओजसा ॥२३

अपां जग्मिरिति सामर्थ्यादवभृथदिन एव ---- र - वि- जः कुर्वन्तीत्युक्तम् । तत्प्रसङ्गादाह । “अध्वरे अस्मदीये यज्ञे “वृधासः हविर्भिरिन्द्रं वर्धयन्तः “इष्टाः इष्टवन्तो यागं कृतवन्तः सप्तसंख्याकाः “होत्राः होत्रकाः “अवभृथम् अन्त्यदिवसम् “अच्छ प्रति “ओजसा स्वतेजसा सहिताः “इन्द्रम् “असृक्षत विसृजन्ति । यावदवभृथं सप्तहोत्रका यजन्तीति ॥


इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।

वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥२४

इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । हरी॒ इति॑ । हिर॑ण्यऽकेश्या ।

वो॒ळ्हाम् । अ॒भि । प्रयः॑ । हि॒तम् ॥२४

इह । त्या । सधऽमाद्या । हरी इति । हिरण्यऽकेश्या ।

वोळ्हाम् । अभि । प्रयः । हितम् ॥२४

एषा व्याख्याता (ऋ. सं. ८. ३२. २९ ) । अत्रापि वाक्यार्थो विधीयते । “सधमाद्या इन्द्रेण सह हविर्भिस्तर्पयितव्यौ यद्वा संग्रामे सह माद्यन्तौ “हिरण्यकेश्या हिरण्मयस्कन्धगतकेशवन्तौ “त्या तौ प्रसिद्धौ “हरी हरितवर्णावेतन्नामकावश्वौ "इह अस्मिन् यज्ञे “हितं - - वादिषु निहितं हितकरं वा “प्रयः हवीरूपमन्नमभिलक्ष्य “वोळ्हाम् इन्द्रं वहताम् । प्रापयतामिति ॥


तुभ्यं॒ सोमा॑ः सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो ।

स्तो॒तृभ्य॒ इन्द्र॒मा व॑ह ॥२५

तुभ्य॑म् । सोमाः॑ । सु॒ताः । इ॒मे । स्ती॒र्णम् । ब॒र्हिः । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।

स्तो॒तृऽभ्यः॑ । इन्द्र॑म् । आ । व॒ह॒ ॥२५

तुभ्यम् । सोमाः । सुताः । इमे । स्तीर्णम् । बर्हिः । विभावसो इति विभाऽवसो ।

स्तोतृऽभ्यः । इन्द्रम् । आ । वह ॥२५

हे “विभावसो विशेषेण भासमानवसुमन् । यद्वा । विशिष्टा भा विभाः प्रकृष्टदीप्तयः । ता निवसन्त्यत्रेति विभावसुरग्निः । हे तादृशाग्ने “तुभ्यं त्वदर्थम् “इमे “सोमाः “सुताः अभिषुताः । तथा “बर्हिः “स्तीर्णम् । तस्मात् “स्तोतृभ्यः अस्मभ्यमस्मदर्थम् “इन्द्रं सोमपानार्थम् “आ “वह आह्वय । यज्ञे प्रति प्रापयेत्यर्थः ॥ ॥ २५ ॥


आ ते॒ दक्षं॒ वि रो॑च॒ना दध॒द्रत्ना॒ वि दा॒शुषे॑ ।

स्तो॒तृभ्य॒ इन्द्र॑मर्चत ॥२६

आ । ते॒ । दक्ष॑म् । वि । रो॒च॒ना । दध॑त् । रत्ना॑ । वि । दा॒शुषे॑ ।

स्तो॒तृऽभ्यः॑ । इन्द्र॑म् । अ॒र्च॒त॒ ॥२६

आ । ते । दक्षम् । वि । रोचना । दधत् । रत्ना । वि । दाशुषे ।

स्तोतृऽभ्यः । इन्द्रम् । अर्चत ॥२६

ऋषिर्ऋत्विग्यजमानान् प्रत्याह । हे यष्टः “दाशुषे इन्द्राय हविर्दत्तवते “ते तुभ्यं “रोचना रोचनं दीप्यमानं “दक्षं बलम् “आ आभिमुख्येन “वि “दधत् इन्द्रो विदधातु । यद्वा । रोचनमिति स्वर्गः । देवतेजसा दीप्तं रोचननामानं लोकं विदधातु । तथा “रत्ना रत्नानि च तुभ्यं करोतु ।' डुधाञ् धारणपोषणयोः'। लेटि ‘घोर्लोपो लेटि वा' (पा. सू. ७. ३. ७० ) इत्याकारलोपः । अडागमः । हे स्तोतारः “स्तोतृभ्यः इन्द्रविषयस्तोत्रकारिभ्यो युष्मभ्यं च बलरत्नादिकमिन्द्रः कुरुताम्। तस्मात् तम् “इन्द्रं यूयम् “अर्चत हविर्भिः स्तुतिभिश्च पूजयत ॥


आ ते॑ दधामीन्द्रि॒यमु॒क्था विश्वा॑ शतक्रतो ।

स्तो॒तृभ्य॑ इन्द्र मृळय ॥२७

आ । ते॒ । द॒धा॒मि॒ । इ॒न्द्रि॒यम् । उ॒क्था । विश्वा॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥२७

आ । ते । दधामि । इन्द्रियम् । उक्था । विश्वा । शतक्रतो इति शतऽक्रतो ।

स्तोतृऽभ्यः । इन्द्र । मृळय ॥२७

हे “शतक्रतो इन्द्र “ते तव “इन्द्रियं वीर्यवन्तं सोमं “विश्वा “उक्था सर्वाणि स्तोत्राणि “आ "दधामि संपादयामि । हे "इन्द्र त्वं “स्तोतृभ्यः “मृळय सुखय ।।


भ॒द्रम्भ॑द्रं न॒ आ भ॒रेष॒मूर्जं॑ शतक्रतो ।

यदि॑न्द्र मृ॒ळया॑सि नः ॥२८

भ॒द्रम्ऽभ॑द्रम् । नः॒ । आ । भ॒र॒ । इष॑म् । ऊर्ज॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥२८

भद्रम्ऽभद्रम् । नः । आ । भर । इषम् । ऊर्जम् । शतक्रतो इति शतऽक्रतो ।

यत् । इन्द्र । मृळयासि । नः ॥२८

हे “शतक्रतो शतविधकर्मन् शतप्रज्ञ वा “इन्द्र “भद्रंभद्रं कल्याणतममथ सुखोत्पादकं वा धनं “नः अस्मभ्यम् “आ “भर आसंपादय देहि । तथा “इषम् अन्नम् “ऊर्जम् अन्नरसं यद्वा बलवदन्नं च देहि । “नः अस्मान् “यत् यदि “मृळयासि सुखयसि तर्हि तद्धनादिकं देहीति । ‘मृड सुखने'। ण्यन्तस्य लेट्याडागमः ॥


स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो ।

यदि॑न्द्र मृ॒ळया॑सि नः ॥२९

सः । नः॒ । विश्वा॑नि । आ । भ॒र॒ । सु॒वि॒तानि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥२९

सः । नः । विश्वानि । आ । भर । सुवितानि । शतक्रतो इति शतऽक्रतो ।

यत् । इन्द्र । मृळयासि । नः ॥२९

हे “शतक्रतो इन्द्र “सः पूर्वोक्तलक्षणस्त्वं “विश्वानि सर्वाणि "सुवितानि । सुष्ठ्वीयते प्राप्यते येष्विति सुवितानि मङ्गलानि । सुपूर्वादेतेः क्ते प्रत्यये उवङादेशः । सर्वानभ्युदयान् “नः अस्मभ्यमाहर । हे "इन्द्र यदि “नः अस्मान् सुखयसि तर्हि धनादिसहितानभ्युदयान् देहीति ॥


त्वामिद्वृ॑त्रहन्तम सु॒ताव॑न्तो हवामहे ।

यदि॑न्द्र मृ॒ळया॑सि नः ॥३०

त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ।

यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥३०

त्वाम् । इत् । वृत्रहन्ऽतम । सुतऽवन्तः । हवामहे ।

यत् । इन्द्र । मृळयासि । नः ॥३०

हे “वृत्रहन्तम अतिशयेन वृत्रस्यापामावरकस्य हन्तरिन्द्र “सुतवन्तः अभिषुतसोमवन्तो वयम् । इदवधारणे' । “त्वामित् त्वामेव “हवामहे । अस्मद्यज्ञमागत्य सोमपानायाह्वयामः । हे “इन्द्र “नः अस्मान् यदि सुखयसि तर्ह्याह्वयाम इति ॥ ॥ २६ ॥


व्यूळ्हस्य दशरात्रस्य षष्ठेऽहनि निष्केवल्ये ‘उप नो हरिभिः' इति तृचो निविद्धानीयः । सूत्रितं च --- अयं ह येन वा इदमुप नो हरिभिः सुतम् ' ( आश्व. श्रौ. ८. ८) इति ॥

उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते ।

उप॑ नो॒ हरि॑भिः सु॒तम् ॥३१

उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् । या॒हि । म॒दा॒ना॒म् । प॒ते॒ ।

उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥३१

उप । नः । हरिऽभिः । सुतम् । याहि । मदानाम् । पते ।

उप । नः । हरिऽभिः । सुतम् ॥३१

हे "मदानां “पते । माद्यन्तेऽनेनेति मदाः सोमाः। ‘मदोऽनुपसर्गे' इति करणेऽप्प्रत्ययः । सोमानां स्वामिन्निन्द्र “हरिभिः ‘आ शतेन हरिभिः' (ऋ. सं. २.१८.६ ) इत्यादिषु बहूनामश्वानां श्रुतेरत्रापि शतसहस्रसंख्याकैरश्वैः सह “नः अस्माकं यज्ञे “सुतम् अभिषुतं सोमम् “उप याहि । तत्पानार्थं शीघ्रमायाहि । पुनः “उप "नः इत्यादरार्थः ॥


द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्र॑ः श॒तक्र॑तुः ।

उप॑ नो॒ हरि॑भिः सु॒तम् ॥३२

द्वि॒ता । यः । वृ॒त्र॒हन्ऽत॑मः । वि॒दे । इन्द्रः॑ । श॒तऽक्र॑तुः ।

उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥३२

द्विता । यः । वृत्रहन्ऽतमः । विदे । इन्द्रः । शतऽक्रतुः ।

उप । नः । हरिऽभिः । सुतम् ॥३२

“वृत्रहन्तमः अतिशयेन वृत्रस्य हन्ता “शतक्रतुः नानाविधकर्मा “यः “इन्द्रः “द्विता द्विधा “विदे वृत्रवधादावुग्रकर्मा जगद्रक्षणकाले शान्तकर्मेति द्विप्रकारेण सर्वैर्ज्ञायते । “विद ज्ञाने'। कर्मणि विहितस्य तप्रत्ययस्य लोपस्त आत्मनेपदेषु' इति तलोपः । स त्वं “हरिभिः सह "सुतं सोममुपयाहि ॥


त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑ ।

उप॑ नो॒ हरि॑भिः सु॒तम् ॥३३

त्वम् । हि । वृ॒त्र॒ऽह॒न् । ए॒षा॒म् । पा॒ता । सोमा॑नाम् । असि॑ ।

उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥३३

त्वम् । हि । वृत्रऽहन् । एषाम् । पाता । सोमानाम् । असि ।

उप । नः । हरिऽभिः । सुतम् ॥३३

हे “वृत्रहन् वृत्रस्य पापस्य वा हन्तरिन्द्र । हिशब्दो हेत्वर्थे। यस्मात् “त्वम् “एषाम् अस्मदीयानां “सोमानां “पाता पानकर्ता “असि भवसि । एषाम् इति इदमोऽन्वादेशे अशोदेशोऽनुदात्तश्च । अतस्त्वम् अश्वैः सह सोमं पातुमुपयाहि आगच्छ ॥


व्यूळ्हस्य दशरात्रस्य नवमेऽहनि वैश्वदेवे अभिप्लवतृचस्य ‘इन्द्र इषे ददातु नस्ते नो रत्नानि धत्तन' इति द्वे ऋचावार्भव्यौ । सूत्रितं च- इन्द्र इषे ददातु नस्ते नो रत्नानि धत्तनेत्येका द्वे व (आश्व. श्रौ. ८. ११ ) इति ॥

इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम् ।

वा॒जी द॑दातु वा॒जिन॑म् ॥३४

इन्द्रः॑ । इ॒षे । द॒दा॒तु॒ । नः॒ । ऋ॒भु॒क्षण॑म् । ऋ॒भुम् । र॒यिम् ।

वा॒जी । द॒दा॒तु॒ । वा॒जिन॑म् ॥३४

इन्द्रः । इषे । ददातु । नः । ऋभुक्षणम् । ऋभुम् । रयिम् ।

वाजी । ददातु । वाजिनम् ॥३४

“इन्द्रः एवास्माभिः स्तुत इष्टः सन् "ऋभुक्षणम् । ‘वा षपूर्वस्य' इति दीर्घाभावः । यागादिकर्मकरणेन महान्तं सर्वेषां भ्रातॄणां श्रेष्ठं वा । अथवा तृतीयसवने प्रजापतिसवित्रोर्मध्ये सोमपातृत्वात् महान्तम् । “रयिं दातारम् “ऋभुं सोमपानेनामर्त्यत्वं प्राप्तं तादृशमेतन्नामकं देवं “नः अस्मभ्यम् “इषे अन्नार्थं “ददातु प्रयच्छतु । तथा “वाजी बलवानिन्द्रः “वाजिनं बलवन्तमन्नवन्तं वा वाजनामानं कनीयांसं भ्रातरं च अस्माकमन्नलाभाय “ददातु ॥ ॥ २७ ॥ ॥ ९ ॥

सम्पाद्यताम्

टिप्पणी

८.९३.२३ इष्टा होत्रा असृक्षत इति

इष्टाहोत्रीयम्

८.९३.२८ भद्रंभद्रं न आभर इति

गौतमस्य भद्रम्

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९३&oldid=363422" इत्यस्माद् प्रतिप्राप्तम्