← सूक्तं ९.१०४ ऋग्वेदः - मण्डल ९
सूक्तं ९.१०५
पर्वतनारदौ काण्वौ।
सूक्तं ९.१०६ →
दे. पवमानः सोमः। उष्णिक्।


तं वः सखायो मदाय पुनानमभि गायत ।
शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥१॥
सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते ।
देवावीर्मदो मतिभिः परिष्कृतः ॥२॥
अयं दक्षाय साधनोऽयं शर्धाय वीतये ।
अयं देवेभ्यो मधुमत्तमः सुतः ॥३॥
गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धन्व ।
शुचिं ते वर्णमधि गोषु दीधरम् ॥४॥
स नो हरीणां पत इन्दो देवप्सरस्तमः ।
सखेव सख्ये नर्यो रुचे भव ॥५॥
सनेमि त्वमस्मदाँ अदेवं कं चिदत्रिणम् ।
साह्वाँ इन्दो परि बाधो अप द्वयुम् ॥६॥


सायणभाष्यम्

'तं वः' इति षडृचं द्वितीयं सूक्तं पर्वतनारदयोरार्षम् । अन्यत् पूर्ववत् । ' तं वः' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः ॥


तं वः॑ सखायो॒ मदा॑य पुना॒नम॒भि गा॑यत ।

शिशुं॒ न य॒ज्ञैः स्व॑दयंत गू॒र्तिभिः॑ ॥१

तम् । वः॒ । स॒खा॒यः॒ । मदा॑य । पु॒ना॒नम् । अ॒भि । गा॒य॒त॒ ।

शिशु॑म् । न । य॒ज्ञैः । स्व॒द॒य॒न्त॒ । गू॒र्तिऽभिः॑ ॥१

तम् । वः । सखायः । मदाय । पुनानम् । अभि । गायत ।

शिशुम् । न । यज्ञैः । स्वदयन्त । गूर्तिऽभिः ॥१

हे “सखायः ऋत्विजः “वः यूयं “मदाय देवानां मदार्थं “पुनानं पूयमानं “तं सोमम् “अभि “गायत अभिष्टुत । तमिमं सोमं “शिशुं “न शिशुमिवालंकारैः क्षीरादिभिश्च यथा स्वादूकुर्वन्ति तद्वत् “यज्ञैः हविर्भिर्मिश्रणैः “गूर्तिभिः स्तुतिभिश्च “स्वदयन्त स्वादूकुर्वन्ति ॥


प्रवर्ग्येऽभिष्टवे ‘सं वत्स इव मातृभिः' इत्येका। सूत्रं च ' समी वत्सम्' इत्यनया सहोक्तम् ॥

सं व॒त्स इ॑व मा॒तृभि॒रिन्दु॑र्हिन्वा॒नो अ॑ज्यते ।

दे॒वा॒वीर्मदो॑ म॒तिभिः॒ परि॑ष्कृतः ॥२

सम् । व॒त्सःऽइ॑व । मा॒तृऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ ।

दे॒व॒ऽअ॒वीः । मदः॑ । म॒तिऽभिः॑ । परि॑ऽकृतः ॥२

सम् । वत्सःऽइव । मातृऽभिः । इन्दुः । हिन्वानः । अज्यते ।

देवऽअवीः । मदः । मतिऽभिः । परिऽकृतः ॥२

“हिन्वानः प्रेर्यमाणः “इन्दुः सोमो वसतीवरीभिः “सम् “अज्यते । सम्यक् सिक्तो भवति । तत्र दृष्टान्तः । “वत्सइव वत्सो यथा “मातृभिः गोभिः समक्तो भवति तद्वत् । कीदृशः । “देवावीः देवानां रक्षकः “मदः मदकरः “मतिभिः स्तुतिभिः “परिष्कृतः अलंकृतः ॥ भूषणार्थे ' संपर्युपेभ्यः इति सुडागमः। ‘परिनिविभ्यः' (पा. सू. ८. ३. ७० ) इति सुटः षत्वम् ॥ अयं दक्षय साधनोऽयं शर्धय वीतये । अयं देवेभ्यो मधुमत्तमः सुतः ॥ ३ ॥ अयम् । दर्धाय । साधनः। अयम् । शर्धाय । वीतये । अयम् । देवेभ्यः। मधुमत्त मः। सुतः ॥३॥


अ॒यं दक्षा॑य॒ साध॑नो॒ऽयं शर्धा॑य वी॒तये॑ ।

अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ॥३

अ॒यम् । दक्षा॑य । साध॑नः । अ॒यम् । शर्धा॑य । वी॒तये॑ ।

अ॒यम् । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः । सु॒तः ॥३

अयम् । दक्षाय । साधनः । अयम् । शर्धाय । वीतये ।

अयम् । देवेभ्यः । मधुमत्ऽतमः । सुतः ॥३

“अयं सोमः “दक्षाय बलाय वर्धनाय वा “साधनः साधयिता भवति । तथा “अयं सोमः “शर्धाय वेगार्थं “वीतये देवानां भक्षणार्थं च भवति । “सुतः अभिषुतः “अयं सोमः “देवेभ्यः इन्दादिभ्यः “मधुमत्तमः अतिशयेन माधुर्ययुक्तो भवति । अत्यन्तं मदकरो भवतीति वा ॥


गोम॑न्न इंदो॒ अश्व॑वत्सु॒तः सु॑दक्ष धन्व ।

शुचिं॑ ते॒ वर्ण॒मधि॒ गोषु॑ दीधरं ॥४

गोऽम॑त् । नः॒ । इ॒न्दो॒ इति॑ । अश्व॑ऽवत् । सु॒तः । सु॒ऽद॒क्ष॒ । ध॒न्व॒ ।

शुचि॑म् । ते॒ । वर्ण॑म् । अधि॑ । गोषु॑ । दी॒ध॒र॒म् ॥४

गोऽमत् । नः । इन्दो इति । अश्वऽवत् । सुतः । सुऽदक्ष । धन्व ।

शुचिम् । ते । वर्णम् । अधि । गोषु । दीधरम् ॥४

हे “सुदक्ष सुबल हे “इन्दो सोम “सुतः अभिषुतस्त्वं “नः अस्माकं “गोमत् यज्ञसाधनगोयुक्तम् “अश्ववत् अश्वयुक्तं धनं “धन्व गमय । धविर्गत्यर्थो भूवादिः । ततोऽहं “शुचिं पूतं दीप्यमानं वा “ते तव “वर्णं रसं “गोषु गव्येषु क्षीरादिषु “अधि “दीधरम् अधिधारयामि मिश्रयामि ॥


स नो॑ हरीणां पत॒ इंदो॑ दे॒वप्स॑रस्तमः ।

सखे॑व॒ सख्ये॒ नर्यो॑ रु॒चे भ॑व ॥५

सः । नः॒ । ह॒री॒णा॒म् । प॒ते॒ । इन्दो॒ इति॑ । दे॒वप्स॑रःऽतमः ।

सखा॑ऽइव । सख्ये॑ । नर्यः॑ । रु॒चे । भ॒व॒ ॥५

सः । नः । हरीणाम् । पते । इन्दो इति । देवप्सरःऽतमः ।

सखाऽइव । सख्ये । नर्यः । रुचे । भव ॥५

हे “हरीणां “पते “नः अस्मदीयानां हरितवर्णानां पशूनां स्वामिन् हे “इन्दो सोम “देवसरस्तमः अतिशयेन दीप्तरूपोपेतः “सः त्वं “नर्यः कर्मनेतृभ्य ऋत्विग्भ्यो हितः स त्वं “नः अस्माकं “रुचे "भव दीप्तिकरो भव । किमिव । “सखेव यथा सखा “सख्ये मित्राय दीप्तिकरो भवति तद्वत् ॥


सने॑मि॒ त्वम॒स्मदाँ अदे॑वं॒ कं चि॑द॒त्रिणं॑ ।

सा॒ह्वाँ इं॑दो॒ परि॒ बाधो॒ अप॑ द्व॒युं ॥६

सने॑मि । त्वम् । अ॒स्मत् । आ । अदे॑वम् । कम् । चि॒त् । अ॒त्रिण॑म् ।

स॒ह्वान् । इ॒न्दो॒ इति॑ । परि॑ । बाधः॑ । अप॑ । द्व॒युम् ॥६

सनेमि । त्वम् । अस्मत् । आ । अदेवम् । कम् । चित् । अत्रिणम् ।

सह्वान् । इन्दो इति । परि । बाधः । अप । द्वयुम् ॥६

हे सोम “त्वं “सनेमि पुराणं सख्यम् “अस्मत् अस्मासु कुरु । “आ अपि च “अदेवम् अदेवनशीलं "कं “चित् अपि “अत्रिणम् अदनशीलं राक्षसमस्मदस्मत्तोऽपगमय । किंच हे “इन्दो “साह्वान् शत्रूनभिभवन् “बाधः बाधमानान् “परि जहि । तथा “द्वयुं द्वयवन्तं सत्यानृतयुक्तं बाह्याभ्यन्तरमायाद्वयोपेतं वा राक्षसमस्मत्तोऽपगमय ॥ ॥ ८ ॥

सम्पाद्यताम्

टिप्पणी

९.१०५.१ तं वः सखायो इति

कार्णश्रवसम्

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१०५&oldid=333855" इत्यस्माद् प्रतिप्राप्तम्