← सूक्तं ९.२५ ऋग्वेदः - मण्डल ९
सूक्तं ९.२६
इध्मवाहो दार्ढच्युतः।
सूक्तं ९.२७ →
दे. पवमानः सोमः। गायत्री।


तममृक्षन्त वाजिनमुपस्थे अदितेरधि ।
विप्रासो अण्व्या धिया ॥१॥
तं गावो अभ्यनूषत सहस्रधारमक्षितम् ।
इन्दुं धर्तारमा दिवः ॥२॥
तं वेधां मेधयाह्यन्पवमानमधि द्यवि ।
धर्णसिं भूरिधायसम् ॥३॥
तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः ।
पतिं वाचो अदाभ्यम् ॥४॥
तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः ।
हर्यतं भूरिचक्षसम् ॥५॥
तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् ।
इन्दविन्द्राय मत्सरम् ॥६॥


सायणभाष्यम्

‘तममृक्षन्त' इति षडृचं द्वितीयं सूक्तं दृळ्हच्युतपुत्रस्येध्मवाहनाम्न आर्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च–' तममृक्षन्तेध्मवाहो दार्ढच्युतः' इति । गतो विनियोगः ॥


तम॑मृक्षंत वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ ।

विप्रा॑सो॒ अण्व्या॑ धि॒या ॥१

तम् । अ॒मृ॒क्ष॒न्त॒ । वा॒जिन॑म् । उ॒पऽस्थे॑ । अदि॑तेः । अधि॑ ।

विप्रा॑सः । अण्व्या॑ । धि॒या ॥१

तम् । अमृक्षन्त । वाजिनम् । उपऽस्थे । अदितेः । अधि ।

विप्रासः । अण्व्या । धिया ॥१

“तं "वाजिनम् अश्वमश्ववदाशुम्। व्याप्तमित्यर्थः। “अदितेः पृथिव्याः “उपस्थे उत्सङ्गे। “अधि इति सप्तम्यर्थानुवादी । "अमृक्षन्त शोधितवन्तः । के। "विप्रासः मेधाविनोऽध्वर्य्वादयः । केन साधनेन । "अण्व्या अङ्गुल्या "धिया प्रज्ञया स्तुत्या वा अमृक्षन्त । अथवाण्व्या सूक्ष्मया धियाङ्गुल्येति विशेष्यविशेषणभावः ॥


तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तं ।

इंदुं॑ ध॒र्तार॒मा दि॒वः ॥२

तम् । गावः॑ । अ॒भि । अ॒नू॒ष॒त॒ । स॒हस्र॑ऽधारम् । अक्षि॑तम् ।

इन्दु॑म् । ध॒र्तार॑म् । आ । दि॒वः ॥२

तम् । गावः । अभि । अनूषत । सहस्रऽधारम् । अक्षितम् ।

इन्दुम् । धर्तारम् । आ । दिवः ॥२

“तं सोमं "गावः गन्त्र्यः स्तुतयः “अभ्यनूषत अस्तुवन् । कीदृशं तम् । "सहस्रधार बहुधारम् “अक्षितम् अक्षीणम् "इन्दुं दीप्तं "दिवः द्युलोकस्य “आ “धर्तारं सर्वतो धारकम् । सोमाधारत्वात् द्युलोकवासिनां संस्थानस्य ॥


तं वे॒धां मे॒धया॑ह्य॒न्पव॑मान॒मधि॒ द्यवि॑ ।

ध॒र्ण॒सिं भूरि॑धायसं ॥३

तम् । वे॒धाम् । मे॒धया॑ । अ॒ह्य॒न् । पव॑मानम् । अधि॑ । द्यवि॑ ।

ध॒र्ण॒सिम् । भूरि॑ऽधायसम् ॥३

तम् । वेधाम् । मेधया । अह्यन् । पवमानम् । अधि । द्यवि ।

धर्णसिम् । भूरिऽधायसम् ॥३

“वेधां विधातारं "पवमानं "तं "मेधया प्रज्ञया "अह्यन् प्रहिण्वन्ति । किं प्रति । "अधि “द्यवि द्युलोकं प्रति । पुनः कीदृशम् । “धर्णसिं सर्वस्य धारकं "भूरिधायसं बहूनां कर्तारम् ।।


तम॑ह्यन्भु॒रिजो॑र्धि॒या सं॒वसा॑नं वि॒वस्व॑तः ।

पतिं॑ वा॒चो अदा॑भ्यं ॥४

तम् । अ॒ह्य॒न् । भु॒रिजोः॑ । धि॒या । स॒म्ऽवसा॑नम् । वि॒वस्व॑तः ।

पति॑म् । वा॒चः । अदा॑भ्यम् ॥४

तम् । अह्यन् । भुरिजोः । धिया । सम्ऽवसानम् । विवस्वतः ।

पतिम् । वाचः । अदाभ्यम् ॥४

“तं सोमं "विवस्वतः परिचरत ऋत्विजः "भुरिजोः बाह्वोः “धिया अङ्गुल्या "अह्यन् प्राहिण्वन् । कीदृशं तम् । "संवसानं वसन्तं पात्रे “वाचः स्तुतेः "पतिं स्वामिनम् "अदाभ्यम् अदम्भनीयम् ॥


तं साना॒वधि॑ जा॒मयो॒ हरिं॑ हिन्वं॒त्यद्रि॑भिः ।

ह॒र्य॒तं भूरि॑चक्षसं ॥५

तम् । सानौ॑ । अधि॑ । जा॒मयः॑ । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः ।

ह॒र्य॒तम् । भूरि॑ऽचक्षसम् ॥५

तम् । सानौ । अधि । जामयः । हरिम् । हिन्वन्ति । अद्रिऽभिः ।

हर्यतम् । भूरिऽचक्षसम् ॥५

“तं सोमं "हरिं हरितवर्णं "सानावधि समुच्छ्रिते देशे। अधीति सप्तम्यर्थानुवादी। "जामयः अङ्गुलयः “हिन्वन्ति प्रेरयन्ति । अधिषुण्वन्ति "अद्रिभिः ग्रावभिः । कीदृशम् । "हर्यतं कमनीयं "भूरिचक्षसं बहुद्रष्टारम् ॥


तं त्वा॑ हिन्वंति वे॒धसः॒ पव॑मान गिरा॒वृधं॑ ।

इंद॒विंद्रा॑य मत्स॒रं ॥६

तम् । त्वा॒ । हि॒न्व॒न्ति॒ । वे॒धसः॑ । पव॑मान । गि॒रा॒ऽवृध॑म् ।

इन्दो॒ इति॑ । इन्द्रा॑य । म॒त्स॒रम् ॥६

तम् । त्वा । हिन्वन्ति । वेधसः । पवमान । गिराऽवृधम् ।

इन्दो इति । इन्द्राय । मत्सरम् ॥६

हे "पवमान सोम “तम् उक्तगुणविशिष्टं "त्वा त्वां “हिन्वन्ति प्रेरयन्ति । कस्मै । "इन्द्राय । के। "वेधसः विधातार ऋत्विजः । कीदृशं त्वाम् । “गिरावृधं स्तुत्या वर्धमानम् “इन्दुं दीप्तं सरूपं वा "मत्सरं मदकरम् ॥ ॥ १६ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.२६&oldid=208613" इत्यस्माद् प्रतिप्राप्तम्