← सूक्तं ९.१४ ऋग्वेदः - मण्डल ९
सूक्तं ९.१५
कश्यपोऽसितो देवलो वा।
सूक्तं ९.१६ →
दे. पवमानः सोमः। गायत्री।


एष धिया यात्यण्व्या शूरो रथेभिराशुभिः ।
गच्छन्निन्द्रस्य निष्कृतम् ॥१॥
एष पुरू धियायते बृहते देवतातये ।
यत्रामृतास आसते ॥२॥
एष हितो वि नीयतेऽन्तः शुभ्रावता पथा ।
यदी तुञ्जन्ति भूर्णयः ॥३॥
एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा ।
नृम्णा दधान ओजसा ॥४॥
एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः ।
पतिः सिन्धूनां भवन् ॥५॥
एष वसूनि पिब्दना परुषा ययिवाँ अति ।
अव शादेषु गच्छति ॥६॥
एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः ।
प्रचक्राणं महीरिषः ॥७॥
एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः ।
स्वायुधं मदिन्तमम् ॥८॥


सायणभाष्यम्

‘एष धिया' इत्यष्टर्चं पञ्चदशं सूक्तम् । ऋष्याद्याः पूर्ववत् । एष धिया' इत्यनुक्रान्तम् । गतो विनियोगः ॥


ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभिः॑ ।

गच्छ॒न्निंद्र॑स्य निष्कृ॒तं ॥१

ए॒षः । धि॒या । या॒ति॒ । अण्व्या॑ । शूरः॑ । रथे॑भिः । आ॒शुऽभिः॑ ।

गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥१

एषः । धिया । याति । अण्व्या । शूरः । रथेभिः । आशुऽभिः ।

गच्छन् । इन्द्रस्य । निःऽकृतम् ॥१

“एषः सोमः “शूरः विक्रान्तः हे “सोम “दिव्यानि पार्थिवानि च “विश्वानि सर्वाणि “वसूनि धनानि “परि “मर्मृशत् परिमृशन् परिगृह्णन् “अस्मयुः अस्मान् कामयमानः “याहि आगच्छ। एवमभिषुण्वन् रसं संबोध्य ब्रूते ॥ ॥ ४ ॥

अण्व्या अङ्गुल्याभिषुतः “धिया कर्मणा “याति गच्छति । कं देशं प्रति । उच्यते । “इन्द्रस्य “निष्कृतं स्थानं दिवं प्रति “रथेभिः रथैः "आशुभिः शीघ्रगामिभिः “गच्छन् इन्द्रेण रथेऽवस्थाप्य स्वस्थाननयनाय । अङ्गुल्याभिषूयमाणः सन् होमद्वाराग्निं निष्पीडनद्वारा पात्रं वा गच्छतीत्यर्थः ॥


ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये ।

यत्रा॒मृता॑स॒ आस॑ते ॥२

ए॒षः । पु॒रु । धि॒या॒ऽय॒ते॒ । बृ॒ह॒ते । दे॒वऽता॑तये ।

यत्र॑ । अ॒मृता॑सः । आस॑ते ॥२

एषः । पुरु । धियाऽयते । बृहते । देवऽतातये ।

यत्र । अमृतासः । आसते ॥२

“एषः सोमः “पुरु बहुलं “धियायते धियं कर्मेच्छति । धीशब्दाद्यकारोपजनः । यद्वा । द्वितीयार्थे तृतीया छान्दसश्चालुक् । कस्मै । “बृहते महते “देवतातये यज्ञाय। “यत्र यस्मिन् यज्ञे “अमृतासः अमृता देवाः “आसते वसन्ति तदर्थम् ॥


ए॒ष हि॒तो वि नी॑यते॒ऽंतः शु॒भ्राव॑ता प॒था ।

यदी॑ तुं॒जंति॒ भूर्ण॑यः ॥३

ए॒षः । हि॒तः । वि । नी॒य॒ते॒ । अ॒न्तरिति॑ । शु॒भ्रऽव॑ता । प॒था ।

यदि॑ । तु॒ञ्जन्ति॑ । भूर्ण॑यः ॥३

एषः । हितः । वि । नीयते । अन्तरिति । शुभ्रऽवता । पथा ।

यदि । तुञ्जन्ति । भूर्णयः ॥३

“एषः सोमः “हितः निहितः हविर्धाने “वि “नीयते तस्मात् स्थानादाहवनीयं प्रति । “अन्तः तयोर्मध्यदेशे “शुभ्रावता शोभावता “पथा मार्गेण "यदि यदा “तुञ्जन्ति प्रयच्छन्ति देवेभ्यः “भूर्णयः भरणशीला अध्वर्वाप दयः। तदा वि नीयत इति समन्वयः ॥


ए॒ष शृंगा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३॒॑ वृषा॑ ।

नृ॒म्णा दधा॑न॒ ओज॑सा ॥४

ए॒षः । शृङ्गा॑णि । दोधु॑वत् । शिशी॑ते । यू॒थ्यः॑ । वृषा॑ ।

नृ॒म्णा । दधा॑नः । ओज॑सा ॥४

एषः । शृङ्गाणि । दोधुवत् । शिशीते । यूथ्यः । वृषा ।

नृम्णा । दधानः । ओजसा ॥४

“एषः सोमः “शृङ्गाणि शृङ्गवदुन्नतानंशूनभिषवकाले “दोधुवत् धूनोति। “यूथ्यः यूथार्हो यूथपतिः “वृषा वृषभो यथा “शिशीते तीक्ष्णे शृङ्गे धूनोति तद्वत् । कीदृश एषः। “ओजसा बलेन “नृम्णा नृम्णानि धनानि “दधानः अस्मदर्थं धारयन् ॥


ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभिः॑ ।

पतिः॒ सिंधू॑नां॒ भव॑न् ॥५

ए॒षः । रु॒क्मिऽभिः॑ । ई॒य॒ते॒ । वा॒जी । शु॒भ्रेभिः॑ । अं॒शुऽभिः॑ ।

पतिः॑ । सिन्धू॑नाम् । भव॑न् ॥५

एषः । रुक्मिऽभिः । ईयते । वाजी । शुभ्रेभिः । अंशुऽभिः ।

पतिः । सिन्धूनाम् । भवन् ॥५

“एषः सोमः “रुक्मिभिः अध्वर्वाम्दिभिः सह “ईयते गच्छति। कीदृश एषः । “वाजी वेजनवान् “शुभ्रेभिः शुभ्रैर्दीप्तैः "अंशुभिः विशिष्टः । अथवा रुक्मिभिरित्येतदप्यंशुविशेषणम् । “सिन्धूनां स्यन्दमानानां रसानां “पतिः “भवन् य ईयत इति ।।


ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ ।

अव॒ शादे॑षु गच्छति ॥६

ए॒षः । वसू॑नि । पि॒ब्द॒ना । परु॑षा । य॒यि॒ऽवान् । अति॑ ।

अव॑ । शादे॑षु । ग॒च्छ॒ति॒ ॥६

एषः । वसूनि । पिब्दना । परुषा । ययिऽवान् । अति ।

अव । शादेषु । गच्छति ॥६

“एषः सोमः “वसूनि आच्छादकानि “पिब्दना पिब्दनानि पीडितानि रक्षांसि “परुषा पर्वणा “अति अतिक्रम्य "ययिवान् गच्छन् "शादेषु शातनीयेषु रक्षःसु “अव “गच्छति ॥


ए॒तं मृ॑जंति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यवः॑ ।

प्र॒च॒क्रा॒णं म॒हीरिषः॑ ॥७

ए॒तम् । मृ॒ज॒न्ति॒ । मर्ज्य॑म् । उप॑ । द्रोणे॑षु । आ॒यवः॑ ।

प्र॒ऽच॒क्रा॒णम् । म॒हीः । इषः॑ ॥७

एतम् । मृजन्ति । मर्ज्यम् । उप । द्रोणेषु । आयवः ।

प्रऽचक्राणम् । महीः । इषः ॥७

“आयवः मनुष्या ऋत्विजः “एतं सोमं “मर्ज्यं मार्जनीयम् “उप "मृजन्ति । निष्पीडयन्तीत्यर्थः । कुत्र । “द्रोणेषु द्रोणकलशेषु । कीदृशम् । “महीरिषः महान्त्यन्नानि “प्रचक्राणं कुर्वाणम् । प्रभूतरसस्राविणमित्यर्थः ॥


ग्रावस्तोत्रे गाणगारिमतेनाभिरूपकरणे सृज्यमाने सोमे ' एतमु त्यम्' इत्येषा । सूत्रितं च-- ’ एतमु त्यं दश क्षिपो मृज्यमानः सुहस्त्या' (आश्व. श्रौ. ५. १२) इति ।।

ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जंति॑ स॒प्त धी॒तयः॑ ।

स्वा॒यु॒धं म॒दिंत॑मं ॥८

ए॒तम् । ऊं॒ इति॑ । त्यम् । दश॑ । क्षिपः॑ । मृ॒जन्ति॑ । स॒प्त । धी॒तयः॑ ।

सु॒ऽआ॒यु॒धम् । म॒दिन्ऽत॑मम् ॥८

एतम् । ऊं इति । त्यम् । दश । क्षिपः । मृजन्ति । सप्त । धीतयः ।

सुऽआयुधम् । मदिन्ऽतमम् ॥८

“त्यं तम् “एतमु एतमेव सोमं “दश “क्षिपः दशाङ्गुलयः “मृजन्ति परिचरन्ति । “सप्त “धीतयः सप्त ऋत्विजश्च । ऋत्विजोऽङ्गुलिभिर्मृजन्तीत्यर्थः कीदृशमेतम् । “स्वायुधं शोभनायुधं “मदिन्तमं मादयितृतमम्। रक्षोहननसामर्थ्यप्रदर्शनाय स्वायुधशब्दश्रवणम् ॥ ॥ ५ ॥

सम्पाद्यताम्

टिप्पणी

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१५&oldid=308762" इत्यस्माद् प्रतिप्राप्तम्